SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ गाथा १९-तपोविधि-पञ्चाशकम् 259 यदिह किमपि दृब्धं बुद्धिमान्द्याद् विरुद्धं, मयि विहितकृपास्तद्धीधनाः शोधयन्तु / निपुणमतिमतोऽपि प्रायशः सावृतेः स्यान्न, हि न मतिविमोहः किं पुनर्मादृशस्य ? // 6 // चतुरधिकविंशतियुते वर्षसहस्रे शते च सिद्धेयम्। धवलक्कपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः / / 7 / / अणहिलपाटकनगरे संघवरैर्वर्तमानबुधमुख्यैः / श्रीद्रोणाचार्या/विद्वद्भिः शोधिता चेयम् // 8 // (ग्रन्थाग्रं-८७५०) // वैक्रमीये 2070 तमे वर्षे मुनिधर्मरत्नविजयेन संशोधितं सम्पादितञ्चेदं पूर्वगतार्थतारतारकज्ञानधारकश्रीहरिभद्रसूरिशेखरप्रणीतं सविवरणं पञ्चाशकप्रकरणं समाप्तम् //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy