Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ गाथा-१२-१६ १८-भिक्षुप्रतिमा-पञ्चाशकम् 233 दुट्ठऽस्सहत्थिमाई, तओ भएणं पयं पि णोसरई। एमादिनियमसेवी, विहरति जाऽखंडिओ मासो // 858 // 18/12 ___ दुष्टाः दृप्ताः, अश्वहस्त्यादयो यान् लोको भयाद्विवर्जयति, ततस्तेभ्यो, भयेन भयमोहनीयसम्भवेनात्मपरिणामेन पदमपि चरणविक्रान्तिलक्षणं नो नैव सरति गच्छति, एवमादिनियमसेवी एवं प्रभृत्यागमोक्तनियमकारी, विहरति स्वचर्ययाऽवतिष्ठते / यावदखण्डितो मासः, परिपूर्ण इत्यर्थः // 12 // पच्छा गच्छमईई, एवं दुम्मासि तिमासि जा सत्त / नवरं दत्तिविवड्डी, जा सत्त उ सत्तमासीए // 859 // 18/13 ___ पश्चाद् गच्छमत्येति प्रविशति, एवं मासिकप्रतिमावत् द्विमासा त्रिमासा यावत्सप्तमासा। नवरं केवलं दत्तिविवृद्धिर्दत्तिसम्वर्धनम् / यावत् सप्त तु दत्तयः, सप्तमासायां प्रतिमायाम् // 13 // तत्तो य अट्ठमी खलु, हवइ इहं पढमसत्तराइंदी / तीऍ चउत्थचउत्थेणऽपाणएणं अह विसेसो // 860 // 18/14 ततश्च तदनन्तरम्, अष्टमी खलु प्रतिमा भवति, इह प्रथमसप्तरात्रिंदिवा सप्तरात्रिंदिनप्रमाणेत्यर्थः, तस्यामष्टप्रतिमायाम्, चतुर्थ-चतुर्थेन तपःकर्मणा, अशितव्यमिति शेषः, अपानकेन पानाहारविरहितेन अथ विशेषः प्राक्तनप्रतिमाभ्यः / / 14 / / अस्यामेव कर्तव्यशेषमाह - उत्ताणग पासल्ली, णेसज्जी वा वि ठाणगं ठाउं / सहउवसग्गे घोरे, दिव्वादी तत्थ अविकंपो // 861 // 18/15 उत्तानकवदुत्तानस्येव पार्श्वशयवत्( शयितः )निषद्यावान् निषद्यास्थितवत् नितरां शय्यास्थितराजवत्, वाऽपि स्थानकं स्थानविशेषं स्थित्वा कृत्वा, एतान् शरीराकारान् व्यवस्थाप्य, सहते क्षमते, प्रभविष्णु भावतः / उपसर्गान् उपसृज्यते समालिङ्ग्यते यैरात्मभावेन पुरुषैस्त उपसर्गास्तान्, घोरान् दारूणान् दिव्यादीन् दिव्यमानुषादिकृतान्, तत्र तस्यां प्रतिमायाम्, अविकम्पो मनःशरीराभ्यामचलः // 15 // दोच्चा वि एरिस च्चिय, बहिया गामाइयाण नवरं तु / उक्कुडलगंडसादी, दंडाययओ व्व ठाऊणं // 862 // 18/16 द्वितीयापि सप्तरात्रिंदिवा, ईदृश्येव व्यावर्णितरूपैव, बहिर्नामादिकानां बहिामनगरादिभ्यः,

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355