Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 272
________________ गाथा-२८-३१ _ १८-भिक्षुप्रतिमा-पञ्चाशकम् 237 एवं चिय कल्लाणं, जायइ एयस्स इहरहा न भवे / सव्वत्थावत्थोचियमिह कुसलं होइऽणुट्ठाणं // 874 // 18/28 एवमेवाधिकतरदोषसम्पादनैव, कल्याणमभिवाञ्छतारोग्यं, जायते प्रादुर्भवति एतस्य लूताग्रस्तकरनृपस्य, इतरथाऽन्यथा च्छेद-दाहादिनिषेधेनापमार्जनमात्रात् न भवेत् न स्यात्, कल्याणम्, अधिकतर-दोषोदयाद्विनाशप्राप्तेः, सर्वत्र सर्वस्मिन्नेव, पुरुषादौ, अवस्थोचितमवस्थायोग्यमिह कुशलं श्रेयोनिबन्धनत्वेन, भवति जायते, अनुष्ठानं कर्तव्यविशेषरूपम् // 28 // इय कम्मवाहिकिरियं, पव्वज्जं भावओ पवण्णस्स / सइ कुणमाणस्स तहा, एयमवत्थंतरं णेयं // 875 // 18/29 इत्येवं कर्मव्याधिक्रियां कर्मरोगचिकित्सां प्रव्रज्यां दीक्षां भावतो गुरु-लाघवापेक्षया, प्रपन्नस्याभ्युपगतवतः, सदा सर्वकालं कुर्वतः कर्मव्याधिचिकित्सां तथा तेन गच्छवासोक्तप्रकारेण, एतत्प्रतिमाकल्पानुष्ठानं अवस्थान्तरमधिकदोषहेत्वहिदष्टादिकल्पं तीव्रकर्मोदयरूपं ज्ञेयं ज्ञातव्यम्, तेनावस्थान्तररोगविशेषसमस्तुल्यः प्रतिमाकल्प इति स्थितम् / / 29 // अवस्थाविशेषोचित एवायं प्रतिमाकल्प: सामान्येन गच्छवासाद् गरीयानित्युपदर्शयन्निदमाहतह सुत्तबुड्ढिभावे, गच्छे सुत्थंमि दिक्खभावे य / पडिवज्जइ एयं खलु, न अण्णहा कप्पमवि एवं // 876 // 18/30 तथा तेन पूर्वप्रवृत्तव्यवहारेण, सूत्रवृद्धिभावे सूत्रार्थोभयप्रदानवृद्धिसम्भवे, तस्मिन्नस्खलिते प्रवर्तमान इत्यर्थः, [अथवा अकारप्रश्लेषात् 'सूत्राऽवृद्धिभावे = किञ्चिदूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः-अटी.] गच्छे समुदाये / सुस्थे विवक्षितबाधापरित्यागेन, दीक्षा(क्ष्या)भावे चाधिकतरगुणप्रव्रजनीयाभावे च प्रतिपद्यत अभ्युपगच्छति एतं प्रतिमाकल्पम्, खलुशब्दो वाक्यालङ्कारे, न नैव अन्यथा प्रकारत्रयमहत्तमगुणसम्पादकाभावे, कल्पमपि धर्मसम्पादनसमर्थमपि, प्रतिमाकल्पमेवमागमोक्तनीत्या // 30 // इहरा न सुत्तगुरुता, तयभावे न दसपुव्विपडिसेहो / एत्थं सुजुत्तिजुत्तो, गुरुलाघवचिंतबज्झमि // 877 // 18/31 इतरथाऽन्यथा यथाकथञ्चित् प्रतिमाकल्पप्रतिपत्तौ, न सूत्रगुरूता न भगवदागमस्य गौरवम्, तदभावे सूत्रगुरुताया अभावे, न नैव दशपूर्विप्रतिषेधः चतुर्दश-दशपूर्वधरप्रतिमाकल्पप्रतिषेधः, अत्रैतस्मिन् प्रतिमाकल्पे, सुयुक्तियुक्तः संन्यायसङ्गतः, गुरुलाघवचिन्ताबाह्ये यथाकथञ्चित्करणीयतयाऽभ्युपगम्यमाने // 31 //

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355