Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ गाथा-२१-२३ १८-भिक्षप्रतिमा-पञ्चाशकम् 235 ग्रामादिभ्यो बहिः ईषत् प्राग्भारगतः भाराक्रान्तपुरुषवत्, अनिमिषनयनो निमेषरहितलोचनो देवाद्युपसर्गेषु / एकदृष्टिरेकरूपीपुद्गलनिरुद्धदृष्टिः // 19 // ___ संहृत्य चतुराङ्गलान्तरौ, द्वावपि पादावेकीकृत्य, व्याघारितपाणिः प्रलम्बितपाणिः तिष्ठति स्थानं / वाघारितपाणिः लम्बितपाणिर्लम्बितभुजः, अन्ते च पर्यन्ते च, सर्वप्रतिमानाम्, अस्या एकरात्रिक्या, लब्धिाभो जायते न प्राक्, प्रकर्षवर्तित्वादस्याः, आसां च प्रतिमानां सर्वासामेव प्रतिकर्म तावत् प्रमाणं यावत्प्रतिमानुष्ठानं मासादिसप्तमासान्तम्, वर्षासु च न प्रतिमाप्रतिपत्तिः / प्रथमद्वितीय-तृतीय-चतुर्थप्रतिमानां सम्भवत्येकवर्ष एव परिकर्मानुष्ठाने, तत्त्वतस्तु साऽद्या द्वितीयप्रतिमा सपरिकमैकसंवत्सरे सम्भवति, पञ्चम्यास्त्वारभ्याऽन्यसंवत्सरे, परिकर्माऽन्यसंवत्सरे चानुष्ठानम् // 20 // __एवमागमनीत्या प्रतिमाकल्पे प्रतिपादिते तदयुक्तत्वसम्भावनया विषयविभागमनवगच्छन् पृच्छति - आह न पडिमाकप्पे, सम्मं गुरुलाघवाइचिंत त्ति / गच्छाउ विणिक्खमणाइ न खलु उवगारगं जेण // 867 // 18/21 आह प्रतिमाकल्पे पूर्वोक्ते, सम्यग् न्यायेन, गुरुलाघवादिचिन्तेति गुणगौरव-दोषलाघवविशिष्ट-फलसाधकत्वाऽऽलोचना, गच्छात् समूहाद् विनिष्क्रमणादि विनिर्गमैकविहारितादि, न खलु नैव उपकारकमुपक्कर्तृगुरुसाध्वादीनां, येन कारणेन // 21 // [कथं नोपकारकं? इत्याह, अटी.] - तत्थ गुरुपारतंतं, विणओ सज्झाय सारणा चेव / वेयावच्चं गुणवुड्डि तह य णिप्फत्ति संताणो // 868 // 18/22 तत्र गच्छे, गुरुपारतन्त्र्यं गुर्वधीनत्वम्, विनयस्तदुचितानाम्, स्वाध्यायः पञ्चप्रकारो वाचनादिः सम्पूर्णः, स्मारणा चैव क्वचिद्विस्मृतेः, वैयावृत्यं व्यावृत्तभावकर्मरूपम्, (व्यावृत्तभावस्तत्कर्म वा अटी.) गुणवृद्धिः ज्ञानादिगुणाभिवृद्धिगुर्वादिभ्य एव, तथा च समुच्चये, निष्पत्तिः शिष्याणाम्, तथाविधगुर्वादिभ्य एव, सन्तानः शुभसाध्वादिशिष्यसन्तानः // 22 // दत्तेगादिगहोऽवि हु, तह सज्झायादभावओ न सुहो / अंताइणो वि पीडा, न धम्मकायस्स य सुसिलिटुं // 869 // 18/23 एकादिदत्तिग्रहोऽपि तदभिग्रहरूपः / हुर्वाक्यालङ्कारे / तथा स्वाध्याय नैरन्तर्येण स्वाध्यायाधभावतः स्वाध्यायध्यानादिविरहेण न शुभो न श्रेयान्, गच्छे तु निरन्तरस्वाध्यायादिसद्भाव उभयप्रतीतः / अन्तादिनोऽप्यन्तप्रान्तरूक्षजीवनभोजिन इत्यर्थः / पीडा बाधा, न [च] नैव

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355