Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ 232 १८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-९-११ आदिश्च मध्यश्चावसानं च त्रिधा / प्राक्क्लप्तदिवसस्यादिमध्यावसानम्, तस्मिन्, षड्गोचरहिण्डकः षड्वीथीहिण्डको, अयं प्रतिमाप्रतिपन्नः, ज्ञेयो ज्ञातव्यः, ज्ञाते सति 'अयं प्रतिमाप्रतिपन्नो महात्मा विहरति' इत्येवमवजाते, एकरात्रं वस्तु शीलमस्येति ज्ञातैकरात्रवासी / एकं च द्विकं च एकरात्रं द्विरात्रं च अज्ञाते लोकेनाऽविदिते, तस्य वस्तुं कल्पत इति शेषः // 8 // जायणपुच्छाणुण्णावणपण्हवागरणभासगो चेव / आगमणवियडगिहरुक्खमूलगावासयतिगो त्ति // 855 // 18/9 याचन-पृच्छा-ऽनुज्ञापन-प्रश्नव्याकरण-भाषकश्चैव / स हि भगवान् याचनविषयां भाषां प्रयोजनसमुत्पत्तौ भाषते / पृच्छाभाषां मार्गप्रश्नादौ, अनुज्ञापनभाषामवग्रहतृणकाष्ठादौ, प्रश्नव्याकरणभाषां प्रश्नोत्तरकालविभाविनी निरवद्यां वक्ति, आगमनविकटगृहवृक्षमूलकाऽवासकत्रिक इति / आगमनगृहमागन्तुकागारम्, यत्र यत्र कार्पटिकादयो विश्राम्यन्ति विकट[विवृत-अ.टी.]गृहमुपरिष्टादाच्छादितम्, अधश्च कृतावरणं सर्वदिक्प्रवेशयोग्यम् / वृक्षमूले यद् गृहं-साधुनिवासयोग्यम्, न तु यत्र पत्र-पुष्प-फल-बीजानि त्रसाश्च सम्पतन्ति, तस्य शेषसाधूनामपि अयोग्यत्वात्, एतदावासकत्रिकमस्येति तथोच्यते, एतान् वातिगच्छति, प्रविशति, आगमनविकटगृह-वृक्षमूलकाऽऽवासकातिग। [कत्रिक]इति // 9 // पुढवीकट्ठजहऽऽत्थिण्णसारसाई न अग्गिणो बीहे / कट्ठाइ पायलग्गं, णऽवणेति तहच्छिकणुगं वा // 856 // 18/10 पृथिवी च काष्ठं च यथास्तीर्णसारश्च शिलापट्टादिः, तेषु शयितुं स्थातुं शीलमस्य-पृथिवीकाष्ठ-यथास्तीर्णसारशायी नाग्नेः सकाशाद् बिभेति स्वयमागतात् कायोत्सर्गादिस्थितः सत्त्वसम्पन्नतया, दूरात्तु प्रत्यवायहेतुरग्निरयमिति परिहरत्येवासौ, कर्मसामर्थ्यात्तु तस्मिन्नापतिते केवलं भयं न विधत्ते, काष्ठादि काष्ठं कण्टकादि, पादलग्नं चरणसम्बद्धं नापनयति न विशोधयति, तथाऽक्षिकणुकं वा नयनप्रविष्टः सूक्ष्मपार्थिवाङ्गं वा न त्यजति, अवयवरूपं वा // 10 // जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचरइ / पायादि न पखालइ एसो वियडोदगेणावि // 857 // 18/11 यत्र ग्रामारण्यादौ अस्तमेति पर्यन्तं व्रजति, सूर्य आदित्यः, न ततः स्थानात्, पदमपि पादविक्षेपमात्रमपि, सञ्चरति सङ्क्रामयति / पादादि पादपाणिप्रभृति, न प्रक्षालयति न धावति, एष प्रतिमाप्रतिपन्नो विकृतोदकेनापि प्रासुकसलिलेनापि // 11 //

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355