Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ गाथा-३५-३७ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् 225 गमनं चागमनं च विहारश्च चैत्यसाधुवन्दनादौ, गमनागमनविहारं तस्मिन् / सायं विकालवेलायां प्रातश्च प्रभाते, पूर्वचरमसाधूनाम्, नियमेन नियोगेन, प्रतिक्रमणमीर्यापथिकप्रतिक्रमणम्, दैवसिकं च रात्रिकरूपं च अतिचारो भवतु वा, मा वा भूत् // 33 / / __ मध्यमकानां मध्यमजिनसाधूनां दोषेऽपराधे कथञ्चित् प्रमादात् जाते समुत्पन्ने तत्क्षणादेव कालव्याक्षेपमन्तरेण, दोषप्रतिवारणया दोषनिषेधेन, [दोसपडियारणाया-दोषप्रतिकारज्ञाताद्-रोगचिकित्सोदाहरणेन। अटी.] गुणावहं गुणकारणम्, तथा प्रतिक्रमणं तेषामपि सायं प्रातश्चावश्यकरूपं न, [अपि] त्वनियमेन, तेष्वपि तीर्थेषु सामायिकादिसूत्रभावात् / तस्य च सन्ध्याकालप्रत्यासत्तिप्रतिबन्धस्थितित्वात् / अपरसन्ध्यायां दैवसिकम् , पूर्वसन्ध्यायां रात्रिकमनादिकालसंसिद्धश्चायं व्यवहारः // 34 / / (1. दोसपडियारणाया-अटी.) पुरिमेयरतित्थयराण मासकप्पो ठिओ विणिद्दिट्टो / मज्झिमगाण जिणाणं, अट्ठियओ एस विण्णेओ // 829 // 17/35 पूर्वेतरतीर्थकरसाधूनां मासकल्पो मासकल्पप्रकृतानुसार्यनुष्ठानविशेषः, न तु मासावस्थानमात्रं शेषक्रियाविकलमेव, स्थितो व्यवस्थितः, विनिर्दिष्टः कथितः, मध्यमकानां जिनानां मध्यमतीर्थकर-साधूनाम् अस्थितकोऽस्थितरूप एव, स्वल्पेनापि कारणेन गुणदोषापेक्षयाऽतदुल्लङ्घनाद् एष मासकल्पः विज्ञेयो ज्ञातव्यः // 35 / / पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं / नाणाराहणमेए, दोसा अविहारपक्खम्मि // 830 // 17/36 प्रतिबन्धो द्रव्यादिप्रतिबन्धः, लघुकत्वं जनमध्ये लाघवम्, प्रतिबन्धः स हि तपस्वी, यस्य लाघवहेतुत्वात् प्रसिद्धं चैतद्विदुषामितरेषां च न जनोपकारो विभिन्नक्षेत्रावस्थितानां लोकानां धर्मार्थिकानामेकक्षेत्रनिवासे साधुभ्यो, न दर्शनम्, न पर्युपासनम्, विनयधर्मश्रवणादिभिर्महानुपकारो यथा, तेभ्य एव गुणव्यवस्थितेभ्यः, सर्वसत्वहितनिरतेभ्यः, यथागमं विहरद्भ्यः सम्पद्यते / न देशविज्ञानं नानादेशस्वरूपविज्ञानं समुदायनिर्वाहफलम्, स्वपरोपकारक्षमम्, प्रयोजनसमुत्पन्नैः नैकक्षेत्रनिवासे(सः) साधूनां सम्भवति / न नैवाज्ञाराधनं सर्वज्ञाज्ञासम्पादनम्, एते दोषा अविहारपक्षे, तस्मादागमानुसारी मासकल्प एव श्रेयान् / / 36 / / कालादिदोसओ पुण, न दव्वओ एस कीरई नियमा / भावेण उ कायव्वो, संथारगवच्चयादीहिं // 831 // 17/37 कालादिदोषतः पुनः दुःषमाकाल-मासकल्पायोग्यक्षेत्रादिदोषतः, न नैव, द्रव्यतः

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355