Book Title: Pali Hindi Shabdakosh Part 01 Khand 02
Author(s): Ravindra Panth and Others
Publisher: Nav Nalanda Mahavihar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतोततो
311
इत्तरजीवित
"ठ
1.131.
वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति, जा. अट्ठ तं मोसधम्म नस्सनधम्म होति.... सु. नि. अट्ठ. 2.205; 1.58; - ज त्रि., इसमें उत्पन्न, इससे उदभूत - जो पु., इध मनुस्सलोके सत्तानं जीवितम्पि इत्तरं परित्तं अप्पकं, पे. प्र. वि., ए. व. - अलुत्तविभत्तिकेन पदेन सह पदानं व. अट्ठ. 51; - रं नपुं., द्वि. वि., ए. व. -- न तम्हि सुखं समासो होति... मनसिकारो, कण्ठेकालो, कुटोजो, ततोजो, लब्मति इत्तरम्पि... तत्थ इत्तरम्पीति परित्तकम्पि, इतोजो.... सद्द. 3.743; - जा पु., प्र. वि., ब. व. - रागो विधावन्तन्ति विविधा धावन्तं, जा. अट्ठ. 7.137; -रं पु., च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा, सु. द्वि. वि., ए. व. - ते "दीघा" इत्तरमद्धानं निक्खमन्ता च नि. 274; इतोजाति इतो अत्तभावतो जाता, महानि. अट्ठ. पविसन्ता च "रस्सा ति वेदितब्बा, विसुद्धि. 1.260; - 53; --निदान त्रि., ब. स., इसके कारण से उत्पन्न, इसे रानि नपुं., प्र. वि., ब. व. - चित्तानि ... अञ्जमझं न (पूर्व में निर्दिष्ट को) हेतु एवं प्रत्यय बना कर उत्पन्न - पस्सन्तीति, इत्तरानि तावकालिकानि होन्ति, दी. नि.
ना' पु., प्र. वि., ब. व. - रागो च दोसो च इतोनिदाना अट्ठ.1.159; - रा स्त्री॰, प्र. वि., ए. व. - यथा च माया ..... सु. नि. 274; इतोनिदानाति अयं अत्तभावो निदानं इत्तरा लहुपच्चुपट्टाना, एवं विआणं, स. नि. अट्ठ.2.284; पच्चयो एतेसन्ति इतोनिदाना, महानि. अट्ठ. 53; - ना? -- रे पु., वि. वि., ब. व. - इमेसं सत्तानं आयुसङ्खारे इत्तरे स्त्री., प्र. वि., ए. व. - आसा च निट्ठा च इतोनिदाना, सु. दुब्बले कत्वा, जा. अट्ठ. 4.189; - रेन तृ. वि., ए. व. - नि. 871; इतोनिदानाति छन्दनिदाना एवाति वुत्तं होति, सु. तञ्च खो दीघेन अद्धना न इत्तरन्ति तञ्च सील दीघेन नि. अट्ठ. 2.244; - नं पु., द्वि. वि., ए. व. - विभवं कालेन वेदितब्ब, न इत्तरेन, द्वीहतीहहि संयताकारो च भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं, सु. नि. संवृतिन्द्रियाकारो, स. नि. अट्ठ. 1.131. 876; "भवदिद्विपि फस्सनिदाना, विभवदिविपि फस्स। इत्तरकाल त्रि., ब. स., अल्पकालीन, अल्प कालावधि वाला, निदानाति निद्देसे वुत्तं इतोनिदानन्ति फस्सनिदानं सु. नि. क्षणिक - लं नपुं., प्र. वि., ए. व. - परित्तञ्च न बहुकं अट्ठ. 2.245; इतोनिदानञ्च खो, मोघपुरिस, कायस्स भेदा इत्तरकालं, जा. अट्ट, 4.101; किञ्च भिय्यो निब्बानस्स पर मरणा अपायं दुग्गतिं, पारा. 22; - समुट्ठान त्रि., ब. इत्तरकालादिप्पत्तिदोसतो एवम्हि सति निब्बानं इत्तरकालं स., इस (सद्यःनिर्दिष्ट) में से उत्पन्न होने वाला - ना सङ्घतलक्खणं... आपज्जति, विसुद्धि. 2.138; - लोभासन पु., प्र. वि., ब. क. - इतोसमुहाना कुसला सङ्कप्पा, तमहं, नपुं, तत्पु. स., अत्यन्त अल्प समयावधि के लिए प्रकाशित थपति, वेदितब्बन्ति वदामि, म. नि. 2.227; इतो, करना - नेन तृ. वि., ए. व. - इतरकालोभासनेन सरागादिचित्ततो समझानं उप्पत्ति एतेसन्ति इतोसमवाना, विज्जुसदिसचित्तो, अ. नि. अट्ठ. 2.93; - द्वितिकत्त म. नि. अट्ठ. (म.प.) 2.189.
नपुं॰, भाव., बहुत कम समय ही स्थित रहने की प्रकृति, इतोततो अ., निपा. [इतस्ततः], इधर-उधर - इतो ततो क्षण-भङ्गुरता - त्ता प. वि., ए. व. - लोलोति सद्धादीनं भमन्तीहं, अद्दसं नरसारथिं, थेरीगा. अट्ठ. 127.
इत्तरकालट्ठितिकत्ता अस्सद्धियादीहि लुलितभावेन लोलो, इत्त नपुं.. इ का भाव. [इत्त्व], इकार वर्ण अथवा 'इ' स्वर प. प. अट्ठ. 93.
की स्थिति - त्तं द्वि. वि., ए. व. - एकवचनसं-सासु इत्तरजच्च त्रि., [इत्वरजात्य/इतरजात्य], अत्यन्त निचली तासहस्स आ इत्तं वा याति, बाला. 2.1.13(पृ.105). जाति में उत्पन्न, नीच कुल में जन्म लेने वाला, अकुलीन, इत्तर त्रि., Vइ (जाना) से व्यु. [इत्त्वर, (इण् + क्वरप्]. अपने से असमान कुल में उत्पन्न - च्चो पु., प्र. वि., ए.
शा. अ., जा रहा, चल रहा, गतिशील, ला. अ.. व. - यत्र हि नामायं घटिकारो कुम्भकारो इत्तरजच्चो क्षणभङ्गर, चञ्चल, अस्थिर, अनित्य, हीन, निकृष्ट, तुच्छ, समानो, म. नि. 2.249; इत्तरजच्चोति अञजातिको, निन्दनीय, अत्यन्त अल्प, बहुत कम - निहीन हीन लामका मया सद्धि असमानजातिको, लामकजातिकोति अत्थो, म. पतिकिट्ठ निकिट्ठ च इत्तरावज्ज कुच्छिता अधमोमकगारव्हा, नि. अट्ठ. (म.प.) 2.200. अभि. प. 699-700; -- रो पु., प्र. वि., ए. व. - इत्तरो च इत्तरजीवित त्रि., ब. स., बहुत कम जीवनावधि वाला, वासो भविस्सति, महाव. 100; - रं'नपुं.. प्र. वि., ए. व. ___अल्पायु - ते पु., सप्त. वि., ए. व. - अपिच त्वं मया - तहि तस्स मुसा होति, मोसधम्महि इत्तरं सु. नि. .... ठपेत्वा एवं इत्तरजीविते लोकसन्निवासे अप्पमत्तो हुत्वा, 762; मोसधम्महि इत्तरं यस्मा यं इत्तरं परित्तपच्चपट्टानं, जा. अट्ठ.4.195; स. उ. प. में, अति.- अत्यन्त कम आयु
For Private and Personal Use Only

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402