SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतोततो 311 इत्तरजीवित "ठ 1.131. वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति, जा. अट्ठ तं मोसधम्म नस्सनधम्म होति.... सु. नि. अट्ठ. 2.205; 1.58; - ज त्रि., इसमें उत्पन्न, इससे उदभूत - जो पु., इध मनुस्सलोके सत्तानं जीवितम्पि इत्तरं परित्तं अप्पकं, पे. प्र. वि., ए. व. - अलुत्तविभत्तिकेन पदेन सह पदानं व. अट्ठ. 51; - रं नपुं., द्वि. वि., ए. व. -- न तम्हि सुखं समासो होति... मनसिकारो, कण्ठेकालो, कुटोजो, ततोजो, लब्मति इत्तरम्पि... तत्थ इत्तरम्पीति परित्तकम्पि, इतोजो.... सद्द. 3.743; - जा पु., प्र. वि., ब. व. - रागो विधावन्तन्ति विविधा धावन्तं, जा. अट्ठ. 7.137; -रं पु., च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा, सु. द्वि. वि., ए. व. - ते "दीघा" इत्तरमद्धानं निक्खमन्ता च नि. 274; इतोजाति इतो अत्तभावतो जाता, महानि. अट्ठ. पविसन्ता च "रस्सा ति वेदितब्बा, विसुद्धि. 1.260; - 53; --निदान त्रि., ब. स., इसके कारण से उत्पन्न, इसे रानि नपुं., प्र. वि., ब. व. - चित्तानि ... अञ्जमझं न (पूर्व में निर्दिष्ट को) हेतु एवं प्रत्यय बना कर उत्पन्न - पस्सन्तीति, इत्तरानि तावकालिकानि होन्ति, दी. नि. ना' पु., प्र. वि., ब. व. - रागो च दोसो च इतोनिदाना अट्ठ.1.159; - रा स्त्री॰, प्र. वि., ए. व. - यथा च माया ..... सु. नि. 274; इतोनिदानाति अयं अत्तभावो निदानं इत्तरा लहुपच्चुपट्टाना, एवं विआणं, स. नि. अट्ठ.2.284; पच्चयो एतेसन्ति इतोनिदाना, महानि. अट्ठ. 53; - ना? -- रे पु., वि. वि., ब. व. - इमेसं सत्तानं आयुसङ्खारे इत्तरे स्त्री., प्र. वि., ए. व. - आसा च निट्ठा च इतोनिदाना, सु. दुब्बले कत्वा, जा. अट्ठ. 4.189; - रेन तृ. वि., ए. व. - नि. 871; इतोनिदानाति छन्दनिदाना एवाति वुत्तं होति, सु. तञ्च खो दीघेन अद्धना न इत्तरन्ति तञ्च सील दीघेन नि. अट्ठ. 2.244; - नं पु., द्वि. वि., ए. व. - विभवं कालेन वेदितब्ब, न इत्तरेन, द्वीहतीहहि संयताकारो च भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं, सु. नि. संवृतिन्द्रियाकारो, स. नि. अट्ठ. 1.131. 876; "भवदिद्विपि फस्सनिदाना, विभवदिविपि फस्स। इत्तरकाल त्रि., ब. स., अल्पकालीन, अल्प कालावधि वाला, निदानाति निद्देसे वुत्तं इतोनिदानन्ति फस्सनिदानं सु. नि. क्षणिक - लं नपुं., प्र. वि., ए. व. - परित्तञ्च न बहुकं अट्ठ. 2.245; इतोनिदानञ्च खो, मोघपुरिस, कायस्स भेदा इत्तरकालं, जा. अट्ट, 4.101; किञ्च भिय्यो निब्बानस्स पर मरणा अपायं दुग्गतिं, पारा. 22; - समुट्ठान त्रि., ब. इत्तरकालादिप्पत्तिदोसतो एवम्हि सति निब्बानं इत्तरकालं स., इस (सद्यःनिर्दिष्ट) में से उत्पन्न होने वाला - ना सङ्घतलक्खणं... आपज्जति, विसुद्धि. 2.138; - लोभासन पु., प्र. वि., ब. क. - इतोसमुहाना कुसला सङ्कप्पा, तमहं, नपुं, तत्पु. स., अत्यन्त अल्प समयावधि के लिए प्रकाशित थपति, वेदितब्बन्ति वदामि, म. नि. 2.227; इतो, करना - नेन तृ. वि., ए. व. - इतरकालोभासनेन सरागादिचित्ततो समझानं उप्पत्ति एतेसन्ति इतोसमवाना, विज्जुसदिसचित्तो, अ. नि. अट्ठ. 2.93; - द्वितिकत्त म. नि. अट्ठ. (म.प.) 2.189. नपुं॰, भाव., बहुत कम समय ही स्थित रहने की प्रकृति, इतोततो अ., निपा. [इतस्ततः], इधर-उधर - इतो ततो क्षण-भङ्गुरता - त्ता प. वि., ए. व. - लोलोति सद्धादीनं भमन्तीहं, अद्दसं नरसारथिं, थेरीगा. अट्ठ. 127. इत्तरकालट्ठितिकत्ता अस्सद्धियादीहि लुलितभावेन लोलो, इत्त नपुं.. इ का भाव. [इत्त्व], इकार वर्ण अथवा 'इ' स्वर प. प. अट्ठ. 93. की स्थिति - त्तं द्वि. वि., ए. व. - एकवचनसं-सासु इत्तरजच्च त्रि., [इत्वरजात्य/इतरजात्य], अत्यन्त निचली तासहस्स आ इत्तं वा याति, बाला. 2.1.13(पृ.105). जाति में उत्पन्न, नीच कुल में जन्म लेने वाला, अकुलीन, इत्तर त्रि., Vइ (जाना) से व्यु. [इत्त्वर, (इण् + क्वरप्]. अपने से असमान कुल में उत्पन्न - च्चो पु., प्र. वि., ए. शा. अ., जा रहा, चल रहा, गतिशील, ला. अ.. व. - यत्र हि नामायं घटिकारो कुम्भकारो इत्तरजच्चो क्षणभङ्गर, चञ्चल, अस्थिर, अनित्य, हीन, निकृष्ट, तुच्छ, समानो, म. नि. 2.249; इत्तरजच्चोति अञजातिको, निन्दनीय, अत्यन्त अल्प, बहुत कम - निहीन हीन लामका मया सद्धि असमानजातिको, लामकजातिकोति अत्थो, म. पतिकिट्ठ निकिट्ठ च इत्तरावज्ज कुच्छिता अधमोमकगारव्हा, नि. अट्ठ. (म.प.) 2.200. अभि. प. 699-700; -- रो पु., प्र. वि., ए. व. - इत्तरो च इत्तरजीवित त्रि., ब. स., बहुत कम जीवनावधि वाला, वासो भविस्सति, महाव. 100; - रं'नपुं.. प्र. वि., ए. व. ___अल्पायु - ते पु., सप्त. वि., ए. व. - अपिच त्वं मया - तहि तस्स मुसा होति, मोसधम्महि इत्तरं सु. नि. .... ठपेत्वा एवं इत्तरजीविते लोकसन्निवासे अप्पमत्तो हुत्वा, 762; मोसधम्महि इत्तरं यस्मा यं इत्तरं परित्तपच्चपट्टानं, जा. अट्ठ.4.195; स. उ. प. में, अति.- अत्यन्त कम आयु For Private and Personal Use Only
SR No.020529
Book TitlePali Hindi Shabdakosh Part 01 Khand 02
Original Sutra AuthorN/A
AuthorRavindra Panth and Others
PublisherNav Nalanda Mahavihar
Publication Year2009
Total Pages402
LanguageHindi
ClassificationDictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy