________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्तरसमापन्न
313
इत्थन्नाम
इत्तरसमापन्न त्रि., कुछ समय पूर्व ही (किसी स्थिति वि., ए. व. - इत्थत्तायाति इत्थभावाय एवं परिपण्णपञ्चखन्छ विशेष) प्राप्त किया हुआ, कल या परसों ही प्राप्त किया भावायाति अत्थो, दी. नि. अट्ठ. 2.82; नापरं इत्थत्तायाति हुआ - न्नो पु., प्र. वि., ए. व. - दीघरत्तं समापन्नो इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय अयमायरमा इमं कुसलं धम्म, उदाहु इत्तरसमापन्नोति, म. वा मग्गभावनाकिच्चं मे नत्थीति अब्भासिं, पारा. अट्ठ. नि. 1,400; ... उदाहु इत्तरसमापन्नो हिय्यो वा परे वा 1.127; इत्थत्तायाति इमे पकारा इत्थं तब्भावो इत्थत्तं, परसुवे वा दिवसे समापन्नो ति एवं गवेसतुति अत्थो, म. तदत्थाय, वि. वि. टी. 1.75. नि. अट्ठ. (मू.प.) 1(2).276.
इत्थत्त/इत्थित्त नपुं., इत्थी का भाव. [स्त्रीत्व], नारीत्व, इत्तरसम्पयुत्त त्रि., तत्पु. स., निम्न श्रेणी के लोगों के साथ स्त्री की अवस्था में रहना, नारीपन, स्त्री का स्वभाव - त्तं'
जुड़ा हुआ, निम्न प्रकृति के व्यक्तियों द्वारा प्रयोग में उतारा प्र. वि., ए. व. - इत्थिया भावो इत्थत्तं. परिसस्स भावो गया - त्ता पु., प्र. वि., ब. क. - अनित्तरा इत्तरसम्पयुत्ता, पुरिसत्तं, तत्थ इथिलिङ्ग निमित्तकुत्ताकप्पहेतुभावलक्षणं या च वेदा च सुभोग लोके, जा. अट्ठ. 7.46; तत्थ ... पुरिसत्तं, अभि. ध. वि. टी. 175; इत्थत्तं इत्थिभावोति अनित्तराति सुभोग इमस्मिं लोके या च वेदा च अनित्तरा उभयम्पि एकत्थं, इत्थिसभावोति अत्थो, ध. स. अट्ठ. 354; न लामका महानुभावा, ते इत्तरेहि ब्राह्मणेहि सम्पयुत्ता .... इत्थत्ते भिक्खवे, अभिरता सत्ता परिसेस संयोगं गता, एव जा. अट्ठ. 7.47.
खो भिक्खवे, इत्थी इत्थत्तं नातिवत्तति, अ. नि. 2(2).203; इत्तरानुपस्सना स्त्री.. तत्पु. स., अनित्यता अथवा क्षणभङ्गुरता - तं द्वि. वि., ए. व. - सा इत्थित्तं विराजेत्वा पुरिसत्तं
की अनुपश्यना अथवा तद्विषयक ज्ञान-दर्शन – ना प्र. भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना, वि., ब. व. - अनिच्चानुपस्सनाय सिद्धाय इत्तरानुपरसना । दी. नि. 2.199; - ते सप्त. वि., ए. व. - इत्थित्तं नाम सुखेनेव सिज्झन्तीति, थेरगा. अट्ठ. 1.240.
अलं, न हि इत्थित्ते ठत्वाचक्कवत्तिसिरि... दी. नि. अट्ठ. इत्थं/इत्थ अ., प्रकारवाचक निपा., 'इम' सर्वनाम से व्यु. 2.268. [इत्थम्], क. ऐसे, इस रीति से, इस प्रकार से - इति-त्थं इत्थन्तर त्रि., नारी-सारथी से युक्त - रेन नपुं., तृ. वि., च एवं किच्छे कथञ्चि च, अभि. प. 1158; इत्थं, इदानि, ए. व. - छब्बग्गिया भिक्खुनियो यानेन यायन्ति - इह, इतो, इध, क. व्या. 234; इत्थं सुदन्ति एत्थ इत्थन्ति इत्थियुत्तेनपि पुरिसन्तरेन, पुरिसयुत्तेनपि इत्थन्तरेन, चूळव. निदस्सनत्थे निपातो, इमिना पकारेनाति अत्थो, अप. अट्ठ. 442; इत्थियुत्तेनाति धेनुयुत्तेन पुरिसन्तरेनाति पुरिससारथिना, 1.245; "एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्तान्ति, पुरिसयुत्तेनाति गोणयुत्तेन, इत्थन्तरेनाति इत्थिसारथिना, दी. नि. 1.197; ख. किसी अनुच्छेद (पैरा) के प्रारम्भ में __महाव. अट्ठ. 347. प्रयुक्त होने पर पूर्व अनुच्छेदों में कथित विषयों का इत्थन्नाम त्रि., ब. स., अमुक नाम वाला, इस नाम का, इस संकेतक -इत्थं खो मे, भन्ते, सञ्चयो वेलठ्ठपत्तो सन्दिष्टिकं इस नाम वाला- मो पु., प्र. वि., ए. व. - इत्थं च नाम,
सामञफलं पुट्ठो समानो विक्खेपं ब्याकासि, दी. नि. 1.52. नामसद्दे परे समासे वत्तमानस्स इदसद्दस्स इत्थमिच्चादेसो इत्थंगोत्त त्रि., ब. स., इस इस गोत्र वाला, अमुक गोत्र का, होति, इदं नाम एतस्सा ति इत्थन्नामो एवं नामो ति अत्थो, अमुक कुलपरम्परा से सम्बद्ध - त्ते स्त्री., संबो, ए. व. - सद्द. 3.686; इत्थन्नामो किर भिक्खु आसवानं खया ... इत्थिं वा कुमारि वा एवमाह इत्थंनामे इत्थंगोत्ते किं विहरति, अ. नि. 1(2).168; यनुनाहं कोसिनारके मल्ले अत्थि? महानि. 168.
कुलपरिवत्तसो ठपेत्वा भगवन्तं वन्दापेय्यं - "इत्थन्नामो, इत्थत्त' नपुं.. इत्थं अथवा इत्थ का भाव. [बौ. सं... इत्थत्व]. भन्ते, मल्लो सपुत्तो सभरियो सपरिसो सामच्चो भगवतो ऐसा ऐसा होना, इस प्रकार की अवस्था, विद्यमान स्थिति, पादे सिरसा वन्दती ति, दी. नि. 2.112; - मा स्त्री., वर्तमान जीवन, सामने दिखलाई दे रहा यह लोक, यह प्र. वि., ए. व. - भिक्खुनी सुणाति, 'इत्थन्नामा भिक्खुनी संसार - तं' प्र. वि., ए. व. - वायं “इत्थत्तं दिद्वधम्मो कालङ्कता, म. नि. 2.138; इत्थन्नामा, भन्ते भिक्खुनी इधलोको"ति च लद्धवोहारो खन्धादिलोको, उदा. अट्ठ. आबाधिकिनी दुक्खिता बाळ्हगिलाना, अ. नि. 1(2).166; 318; - त्तं द्वि. वि., ए. व. - देवा आगन्तारो इत्थत्तं - मे स्त्री., संबो., ए. व. - इत्थंनामे इत्थंगोत्ते किं अत्थि? यदि वा अन्तागन्तारो इत्थत्तं. म. नि. 2.338; - त्ताय च. यागु अस्थि, भत्तं अस्थि, खादनीयं अत्थि, महानि. 168; --
For Private and Personal Use Only