Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
वैश्यवर्ग: ९]
व्याख्यासुधाख्यव्याख्यासमेतः ।
३२३
इति रक्-इति तु मुकुटस्य प्रमादः । 'भद्रः शिवे खजरीटे | उत्पन्न उक्षा जातोक्षः वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः। विति ॥ जातश्चासावुक्षा च । 'अचतुर- (५।४।७७) काञ्चने च स्त्रियां रामाकृष्णाव्योमनदीषु च । तिथिभेदे | इति साधुः ॥ (१)॥*॥ एकं 'भ्रष्टदम्यभावस्य ॥ प्रसारिण्यां कट्फलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न
सद्योजातस्तु तर्णकः ॥ ६१॥ पुंसि करणान्तरे' (इति मेदिनी)॥ (२) ॥*॥ वरणम् । 'वर सेति ॥ तृणोति । 'तृणु भक्षणे' (त. उ० से.)। ण्वुल् ईप्सायाम्' (चु० उ० से.)। संपदादिः (वा० ३।३।१०८)। (३।१।१३३) ॥ (१)॥*॥ एकम् 'सद्योजातवत्सस्य' ॥ ईश्च वर च ईवरौ । तो ददाति । कः (३॥२॥३)। अतिशयितं
शकृत्करिस्तु वत्सः स्यात् बलमस्य । 'अतः- (५।२।११५) इतीनिः । बली चासौ
शेति ॥ शकृत् करोति । 'स्तम्बशकृतोरिन्' (३।२।२४)॥ ईवर्दश्च ॥ (३)॥॥ ऋषति । 'ऋषी गतौ' (तु०प० से.)।
(१)॥*॥ वदति । 'वद व्यक्तायां वाचि' (भ्वा०प० से.) 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) इत्यभच् ॥ (४)
| 'वृतृवदिहनिकमिकषिभ्यः सः' (उ० ३१६२)। 'वत्सः ॥॥ वर्षति । 'वृषु सेचने' (भ्वा०प० से.)। अभच् ( उ०
पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्' इति विश्वः (मेदिनी)॥ ३।१२३) 'वृषभः श्रेष्ठवषयोः' इति विश्वः ॥ (५) ॥*॥
(२)॥*॥ द्वे 'वत्सस्य ॥ 'इगुपध-' (३।१।१३५) इति कः । 'वृषो धर्मे बलीवर्दै शृङ्गयां पुराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषकशुक्रले ।
दम्यवत्सतरौ समौ। वृषा मूषिकपा च' (इति मेदिनी)॥ (६) ॥*॥ अनः
देति ॥ दमनाहः । 'दमु शमने' (दि० प० से.)। शकटं वहति । 'अनसि वहेः क्विबनसो डश्च' ( )॥
'अर्हे कृत्यतृचश्च' (३।३।१६९) इत्यर्थे 'पोरदुपधात्' (३।१।(७)॥॥ सुरभ्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०)।
९८) इति यत् ॥ (१) ॥॥ तनुर्वत्सः । 'वत्सोक्षाश्व'इतश्चानिनः' (४।१।१२२)-इति मुकुटस्य प्रमादः । तत्र
(५।३।९१) इत्यादिना टरच् ॥ (२)॥॥ द्वे 'वत्सभाव. 'घचः' इत्यनुवृत्तः ॥ (८)॥॥ गच्छति । 'गमे?' (उ० मतीत्य द्वितीयं वयः स्पृष्टस्य' ॥ २०६७)। 'गौ खर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । आर्षभ्यः षण्डतायोग्यः स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च' इति विश्व-मेदि- आर्षेति॥ ऋषभस्य प्रकृतिः। 'ऋषभोपानहोर्यः' (५।१।न्यौ ॥ ()॥॥ नव 'वृषभस्य॥
१४)॥ (१) ॥॥ षण्डताया योग्यः ॥*॥ एकम् "स्पष्टउक्षणां संहतिरौक्षकम् ।। । विति ॥ उक्ष्णां समूहः । 'गोत्रोक्षोष्ट्र-' (४।२।३९) इति
पण्डो गोपतिरिट्वरः॥६२॥ वुन् ॥ (१)॥*॥ एकम् 'वृषसङ्घस्य' ॥
षेति ॥ सनोति, सन्यते वा । 'षणु दाने' (तु० उ० से.)। गव्या गोत्रो गवाम् ..
'अमन्ताड्डः' (उ० १।११४)। बाहुलकान्न सत्वम् । 'षण्डं गेति ॥ गवां संहतिः । 'खलगोरथात्' (४।२।५०) इति | पद्मादिसंघाते न स्त्री स्याद्गोपतौ पुमान्' इति मूर्धन्यादौ यः॥ (१) ॥* 'इनित्रकथ्यचश्च' (४।२।५१) इति त्रः॥ डान्ते (मेदिनी)॥॥'शण्ढः ' इति पाठे-'शमेटः' (उ० १. (२) ॥ ॥ द्वे 'गोसमूहस्य' ॥
९९) 'शण्ढः स्यात्पुंसि गोपतौ । आ(अ)कृष्टाण्डे वर्षवरे वत्सधेन्वोर्वात्सकधैनुके ॥ ६०॥ |
| तृतीयप्रकृतावपि' (इति मेदिनी)॥ (१) ॥*॥ गवां पतिः
॥(२)॥*॥ एषणम् । इट् । 'इष इच्छायाम्' (तु०प० से०)। वेति ॥ वत्सानां समूहः । 'गोत्रोक्षोष्ट्र-' (४।२।३९)
क्विप (३।२।१७८)। इषा चरति । अच् (३।१।१३४)॥*॥ इति वुञ् ॥ (१) ॥*॥ धेनूनां समूहः । 'अचित्तहस्ति-(४/
केचित् 'इत्वरः' इति पठन्ति । एति तच्छीलः । 'इण्नश४७) इति ठक् ॥ (१) ॥*॥ 'वत्सधेनुसमूहयोः' प्रत्येकमेकैकम् ॥
जि-' (३।२।१६३) इति वरप। तुक् (६।१।७१)॥ (३)
॥*॥ त्रीणि 'सांड' इति ख्यातस्य ॥ उक्षा महान्महोक्षः स्यात् विति ॥ महांश्चासावुक्षा च । 'अचतुर-(५।४।७७)
स्कन्धप्रदेशस्तु वहः
- स्केति ॥ वहति युगमनेन । 'गोचरसंचर- (३।३।११९) इति साधुः ॥ (१) ॥ ॥ एकम् 'महोक्षस्य॥
इति साधुः । 'वहः स्यादृषभस्कन्धे वाहे गन्धवहेऽपि च' वृद्धोक्षस्तु जरगवः।
इति विश्वः (मेदिनी)॥ (१)॥*॥ एकम् ॥ विति ॥ वृद्धश्चासावुक्षा च । पूर्ववत् ॥ (१) ॥*॥ जरं
.... साना तुगलकम्बलः। चासौ गौश्च । 'पूर्वकालैक-' (२।१।४९) इति समासः, 'गोर- सेति ॥ सस्ति । 'बस स्वप्ने' (अ०प० से.)। 'रानातद्धितलकि' (५।४।९२) इति टच् ॥ (२) ॥॥ द्वे 'वृद्धवृषमस्य॥
१-स्मन्धदेशत्यस यह इति पाठान्तरम् ॥ ..

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548