Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 414
________________ अमरकोषः। [ तृतीयं काण्ड वणिक्पथे च विपणिः प्राण्युत्पादे संसरणमसंबाधचमूगतौ । विपण्यते, अस्यां वा । 'पण व्यवहारे' (भ्वा०प० घण्टापथे से०)। 'सर्वधातुभ्य इन्' (उ० ४।११८)। 'आपणे पण्य । सम्यक् सरन्त्यनेन । 'स गती' (भ्वा०प०अ०)। करणे वीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रुद्रः॥ ल्युद (३।३।११७)॥ अथ वान्ताने समुद्धरणमुन्नये ॥ ५५ ॥ सुरा प्रत्यक्च वारुणी।। सम्यग् उद्धियते । उद्धरतेयुट ( ३।३।११३)। भावे वरुणस्येयम् । 'तस्येदम्' (४।३।१२०) इत्यण् । 'वारुणी | (३।३।११५) वा । 'भुक्तोज्झितोन्मूलितयोः स्यादुद्धरणमुन्नये' गण्डदूर्वायां प्रतीचीसुरयोः स्त्रियाम्' (इति मेदिनी)॥ इति रभसः ॥ करेणुरिभ्यां स्त्री नेभे अंतस्त्रिषु करोति । 'कृहृभ्यामेणुः' ( उ० २१) 'करेणुर्गज- आणान्तम् ॥ योषायां स्त्रियां पुंसि मतङ्गजे' इति ( मेदिनी)। के रेणुरस्येति विषाणं स्यात्पशुशृङ्गेभदन्तयोः। वा । 'करेणुश्च गरेणुश्च करिणीकर्णिकारयोः' इति व्यस्ति । 'अस भुवि' (अ० ५० से.) चानश (३३. रन्तिदेवः ॥ २।१२९) । 'श्नसोरल्लोपः' (६।४।१११) । 'उपसर्गप्राद्रविणं तु बलं धनम् ॥५२॥ दुर्-' (८।३।८७) इति षत्वम् । यत्तु-वेवेष्टि । विषाणम् । विषेः शानच्-इति मुकुटः। तन्न । शपः श्लो सति 'लो द्रूयते, द्रवति वा । 'द्रु गतौ' (भ्वा०प० अ०)। 'द्रुदक्षिभ्यामिनन्' (उ० २।५०)। 'द्रविणं न द्वयोर्वित्ते (६।१११०) इति प्रसङ्गात् । 'विषाणी क्षीरकाकोल्यामजकाञ्चने च पराक्रमे' (इति मेदिनी)॥ शृङ्गयां च योषिति । कुष्ठनामौषधौ क्लीबं त्रिषु शृङ्गेभदन्तयोः' (इति मेदिनी)॥ शरणं गृहरक्षित्रोः प्रवणः क्रमनिम्नोव्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥ शुणाति । 'शु हिंसायाम्' (क्या० ५० से.) । ल्युट प्रवन्तेऽनेन, अत्र वा । 'पुङ् गतौ' (भ्वा० आ० अ०)। (३।३।११३) । भावे (३।३।१११) वा । 'शरणं गृहरक्षित्रो-ल्युट (३३३।११७)। 'प्रवणः क्रमनिम्नोा प्रह्वे च स्याश्चर्वधरक्षणयोरपि' (इति मेदिनी)॥ तुष्पथे। आयत्ते च तथा क्षी(क्ष)णे प्रगुणे समुदाहृतः' इति श्रीपर्ण कमलेऽपि च । धरणिः । 'प्रवणो ना चतुष्पथे। क्रमनिम्नमवीभागोदारप्रज्ञेषु श्रीः पर्णेऽस्य । 'श्रीपर्णी कुम्भीगम्भार्योः कीबे पद्मा- च त्रिषु' (इति मेदिनी)॥ ग्निमन्थयोः' इति रभसः ॥ संकीर्णो निचिताशुद्धौ । विषाभिमरलोहेषु तीक्षणं कीबे खरे त्रिष॥५३॥ संकीर्यते स्म । ‘क विक्षेपे' (तु०५० से.)। क्तः (३।२। तेजयति । 'तिज निशाने' (भ्वा० आ० से.)। 'तिजे- १०२)। 'संकीर्ण संकटे व्याप्ते कुत्रचिद्वर्णसंकरे' इत्यजयः। दीर्घश्च' (उ० ३।१८) इति वनः । 'तीक्ष्णं सामुद्र- 'संकीर्ण निचितेऽपि स्यादशुद्धे चाभिधेयवत्' (इति मेदिनी)। सक लवणे विषलोहाजिमुष्कके । क्लीबं य(ज)वाग्रजे पुंसि तिग्मा ईरिणं शून्यमूषरम्। त्मत्यागिनोस्त्रिषु' (इति मेदिनी)। 'भवेदभिमरो युद्धे बले ऋच्छन्ति यस्मिन् । 'ऋ गती' (भ्वा०प०अ०)। 'अर्तेः खबलसाध्वसे' (इति मेदिनी)॥ | किदिच' (उ० २०५१) इतीनन् । 'ईरिणं तूषरे शून्ये' (इति प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । मेदिनी)॥॥ इदादिरपि । 'ईरिणं निराश्रये भूभागे कथिप्रमीयते, प्रमिमीतेऽनेन वा । करणे (३।३।११७) तम् तमूषरे' इति हखादावजयः॥ कर्तरि (३।३।११३) भावे (३।३।११५) च ल्युट् । इति णान्ताः ॥ 'प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेती | च क्लीबैकत्वे प्रमातरि' (इति मेदिनी)॥ विवस्तेजोऽस्यास्ति । मतुप् (५।२।९४) । "विवस्वांस्तु करणं साधकतमं क्षेत्रगानेन्द्रियेष्वपि ॥५४॥ सुरे सूर्ये तन्नगर्यां विवस्वती' (इति मेदिनी)॥ _ 'करणं कारणे काये साधनेन्द्रियकर्मसु । कायस्थे व्रत | १-स्वतो नतु वाच्यलिङ्गतया-इति स्वामिग्रन्थावलोकनेन 'स्वतः' वन्धे च नाट्यगीतप्रभेदयोः । पुमान् शूद्राविशोः पुत्रे वान-इति पाठोऽनमीयते । तथा च 'त्रिषु' इति विषाणशब्दस्यैव विशेषरादौ च कीर्त्यते' इत्यजयः । कर्तृकर्मकरणभावेषु ल्युट् णम् । अत एव 'प्रवण'शब्दव्याख्यायां-त्रिवित्येके संकीर्ण यावत्(३।३।११३,११५,११७)॥ इत्युक्तं स्वामिना संगच्छते ।।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548