Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
अमरकोषः।
[तृतीयं काण्डम्
चानिटौ' (उ० २।९४)। "क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे 'चाय पूजादौ' (भ्वा० उ० से.) । 'चायः चिः क्तिनि' च सारथौ। भुजिष्यातनये क्षत्ता नियुक्ते च प्रजासृजि' इति (वा. १२।३०) इति चिः । 'भवेदपचितिः पूजाव्यय विश्वः ॥
निष्कृतिहानिषु' (इति मेदिनी)॥ वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्यवार्तयोः ॥६३॥
सातिर्दानावसानयोः ॥ ६७॥ . वृत्तोऽन्तोऽस्य । वृत्तस्यान्तः, इति वा । 'वृत्तान्तोऽवसरे सननम् । 'षणु दाने (त० उ० से.)। सानं वा। भावे काय॑वार्ताविशेषयोः । वृत्तान्तः प्रक्रियायां च' इति | 'षोऽन्तकर्मणि' (दि. ५० अ०)। तिन् (३।३।९४) । विश्वः ॥
'ऊतियूतिजूति-' (३१३३९७) इति साधुः । यत्तु-सनः आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। क्तिचि' (६।४।४५) इति नलोपादनयोः सातिः सन्तिश्चआनृत्यन्यत्र । 'नृती गात्रविक्षेपे' (दि. ५० से.) ।
इति मुकुटो व्याख्यत् । तन्न । क्तिचः कर्तरि विधानाद्भावकर्म'हलच' (३।३।१२१) इति घङ् । 'आनो नृत्यशालायां जने गोरसंभवात् ॥ जनपदान्तरे' इत्यजयः। 'आनो देशभेदेऽपि नृत्यस्थाने अर्तिः पीडाधनुष्कोट्योः जने रणे' (इति मेदिनी)॥
___ अर्दनम् । 'अर्द हिंसायाम्' (चु० उ० से.)। 'क्तिनाकृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥ बादिभ्यः' (वा० ३।३।९४) ॥॥ आठ ऋच्छतेः कृतोऽन्तो येन, यस्य वा ॥
क्तिनि 'उपसर्गादृति-' (६।१।९१) इति वृद्धौ ‘आतिः'
इति कश्चित् ॥ श्लेष्मादि रसरक्तादि महाभूतानि तहुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥६५॥
जातिः सामान्यजन्मनोः। आदिना पित्तादिग्रहः । रसः प्रथम आहारस्य विकारः। जननम् । अनया, इति वा । 'जनी' (दि० आ० से.)। आदिना वसामजशुक्रादिग्रहः । तद्गुणाः गन्धादयः । गरि- क्तिन् (३।३।९४)। 'जनसन-' (६।४।४२) इत्यात्वम् । कादिः । दधाति, धीयते वा । 'धा' (जु० उ० अ०)। 'सित- 'जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः । जातिनिगमि-' (उ० १।६९) इति तुन् ॥
र्जातीफले धान्यां चुल्लीकम्पिल्लयोरपि' इति विश्वः । 'जातिः कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे।।
स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसो. । शुद्धोऽन्तोऽस्य । 'असर्व-' इति पूर्वविशेषणम् । 'शुद्धा.
| रपि । जातीफले च मालत्याम्' (इति मेदिनी)॥ न्तोऽन्तःपुरे गुह्यकक्षाभेदे च भूपतेः' इत्यजयः ॥
प्रचारस्यन्दयो रीतिः कासूसामर्थ्ययोः शक्तिः
| रीयते । 'रील स्रवणे' (दि. आ० अ०) । रिणाति । __ शक्यतेऽनया । 'शक्ल शक्तौ' (खा०प०अ०)। क्तिन । 'री गतिरेषणयोः' (क्या० प० से.) । क्तिच् (३।३। (३।३।९४)। 'शक्तिरस्त्रान्तरे गौर्यामुत्साहादौ बले स्त्रियाम्'
| १७४)। रयणम् । क्तिन् (३।३।९४) वा । 'रीतिः (इति मेदिनी) ॥*॥ 'कासूर्विकलवाचि स्यात्कासूः शक्त्या
प्रचारे स्यन्दे च लोहकिट्टारकूटयोः' इति विश्वः॥ युधेऽपि च' (इति विश्वः)॥
ईतिर्डिम्बप्रवासयोः ॥ ६८॥ मूर्तिः काठिन्यकाययोः ॥६६॥ ईयतेऽनया। 'ईङ् गतौ' (दि० आ० अ०)। क्तिन् (३१. मूर्यते। 'मूर्छा मोहादौ' (भ्वा०प० से.)। क्तिन् | ३।९४)। डिम्बः=विप्लवः । 'ईतिर्डिम्बे प्रवासेऽतिवृष्ट्यादि(३।३।९४)॥
षट्सु च स्त्रियाम्' (इति मेदिनी)॥ विस्तारवल्योर्वततिः
उदयेऽधिगमे प्राप्तिः व्रजन्ती ततिरस्याः । पृषोदरादिः (६।३।१०९)। श्री- प्रापणम । 'आप व्याप्ती' (खा०प० अ०)। 'क्तिनाबाभोजस्तु 'व्रज'धातुं खीकृतवान् । ततो बाहुलकादतिः॥ दिभ्यः' (वा. ३.३३९४)। 'प्राप्तिर्महोदये। लाभेऽपि च
वसती रात्रिवेश्मनो। स्त्रियाम्' (इति मेदिनी)॥ वसन्त्यस्याम् । 'वस निवासे' (भ्वा०प० अ०)। 'वहि
त्रेता त्वग्नित्रये युगे। वसि-(उ० ४।६०) इत्यतिः। 'वसतिः स्यास्त्रियां वासे
त्रीन्भेदानिता। पृषोदरादिः ( ६।३।१०९)॥ 'यामिन्यां च निकेतने' (इति मेदिनी)॥ क्षयार्चयोरपचितिः
। १-अतिवृष्टिरनावृष्टिमूषिकाः शलभाशुकाः । अत्यासन्नाश्च अपचीयते । क्तिन् (३।३।९४)। अपचाय्यते स्म वा।। राजानः षडेता ईतयः स्मृताः' इति स्वामि-मुकुटौ ॥

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548