Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 423
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । अन्धं तमस्यपि । तरुशैलौ शिखरिणी अन्धयति । 'अन्ध दृष्ट्युपघाते' (चु० उ० से.)। पचा- शिखरमस्ति ययोः । 'अतः-' (५।२।११५) इतीनिः ॥ द्यच् (३।१।१३४)। 'अन्धं तु तिमिरे क्लीबं चक्षुहीनेऽभि शिखिनौ वह्निवर्हिणौ ॥१०॥ धेयवत्' (इति मेदिनी)॥ शिखाः सन्त्यस्य । 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः॥ अतस्त्रिषु व्रीह्यादिः (५।२।११६) वा। 'शिखी वह्नौ बलीवर्दे शरे आधान्तात् ॥ केतुग्रहे द्रुमे । मयूरे कुकूटे पुंसि विखावत्यन्यलिङ्गकः' . समुन्नद्धौ पण्डितंमन्यगांवता ॥१०॥ (इति मेदिनी)॥ समुन्नह्यते स्म । 'णह बन्धने (दि. उ० अ०)। कः। (३।२।१०२)। 'समुन्नद्धः समुद्भूते पण्डितंमन्यदृप्तयोः' । प्रतियत्नावुभौ लिप्सोपग्रही इति विश्वः ॥ । प्रतियतनम् । प्रतियत्यते वा । 'यती प्रयत्ने' (भ्वा० ब्रह्मबन्धुरधिक्षेपे निर्देशे आ० से.)। 'यत निकारादौ' (चु० उ० से.) वा। 'यजब्रह्मैव ब्राह्मणजातिः बन्धुरस्य । 'ब्रह्मवन्धुरधिक्षेपे निर्देशे याच-(३३१९०) इति नङ् । 'प्रतियत्नश्च संस्कारच द्विजन्मनाम्' इति विश्वः ॥ लिप्सोपग्रहणेषु च' (इति मेदिनी) । उपग्रहः वन्दीअथावलम्बितः। ग्रहणादिः ॥ अथ सादिनौ। अविदूरोऽप्यवष्टब्धः | द्वौ सारथिहयारोही अवलम्बित आश्रितः, वस्त्रादिरुद्धो वा । अवष्टभ्यते स्म । 'ष्टभि स्तम्भे' (भ्वा० आ० से.)। 'स्तम्भु रोधने (सौत्रः) अवश्यं सीदति, सादयति वा । 'षद् विशरणादौ' वा । 'स्तम्भेः ' (८।३।६७) 'अवाच्चा-' (८३६८) इति (भ्वा० ५० अ०)। 'आवश्यका- (३।३।१७०) इति षः। 'अवष्टब्धोऽविदूरे स्यादाक्रान्ते चावलम्बिते' ( इति णिनिः। ग्रह्यादिः (३।१११३४) वा । 'सादी सुरंगमातङ्गमेदिनी)॥ रथारोहेषु दृश्यते' ( इति मेदिनी)॥ प्रसिद्धौ ख्यातभूषितौ ॥१०४॥ वाजिनोऽश्वेषुपक्षिणः ॥१०७॥ प्रसिद्ध्यति, प्रसिद्ध्यते स्म वा । 'षिधु संराद्धौ' (दि. ५० वाजाः पक्षाः सन्त्यस्य । 'अतः- (५।२।११५) से०) 'गत्याम्' (भ्वा० प० से.)। कर्तरि (३।४।७२)| इतीनिः॥ कर्मणि (३।२।१०२) वा क्तः॥ कुलेऽप्यभिजनो जन्मभूम्यामपि इति धान्ताः॥ ___ अभि जायतेऽस्मिन् । 'जनी' (दि. आ० से.)। 'हलच' सूर्यवह्नी चित्रभानू (३।३।१२१) इति घञ्। 'जनिवध्योश्च' (७॥३॥३३) इति चित्रा भानवो रश्मयोऽस्य ॥ | वृद्धिर्न । 'अभिजनः कुले ख्यातौ जन्मभूम्यां कुलबजे' भानू रश्मिदिवाकरौ । इति विश्वः॥ भाति । 'भा दीप्तौ' (अ०प० अ०) । 'दाभाभ्यां नुः' अथ हायनाः। (उ० ३॥३२)॥ वर्षार्चिीहिभेदाश्च भूतात्मानौ धातृदेही भूतानामात्मा । भूतानि आत्मा खभावो यस्य, इति च ॥ | | जहाति, जिहीते, वा। 'ओहाक् त्यागे' (जु०प० अ०)। 'ओहाङ् गतौ' (जु० आ० अ०) वा । 'हश्च ब्रीहिकालयोः' मूर्खनीचौ पृथग्जनौ ॥१०५॥ (३।१११४८) इति ण्युट् । 'हायनो न स्त्रियां वर्षे पुंस्यर्चिपृथक्कार्यों जनः । शाकपार्थिवादिः (वा० २।१।७८)॥ डिभेदयोः ( इति मेदिनी)। वर्षः अब्दम् । अर्ची-रश्मिः । ग्रावाणौ शैलपाषाणौ 'व्रीहिभेदः नीवारादिः' इति मुकुटः । षष्टिकः-इति खामी॥ प्रसते । 'प्रसु अदने' (भ्वा० आ० से.) । अन्येभ्योऽपि-' (वा. ३।२।१०१) इति डः। आवनति । 'वन संभक्तो' चन्द्राग्यर्का विरोचनाः॥१०८॥ (भ्वा०प० से.) 'शब्दे' (भ्वा०प० से.) वा । विच विरोचते। 'रुच दीप्तौ' (भ्वा० आ० से.)। 'अनुदात्ते(३३२१७६)। ग्रश्चासावावा च ॥ तश्च हलादेः' (३।२।१४९) इति युच् । “विरोचनः प्रहादस्य पत्रिणौ शरपक्षिणौ। तनयेऽर्केऽमिचन्द्रयोः' (इति मेदिनी)॥ पत्राणि सन्त्यस्य । 'अतः- (५।२।११५) इतीनिः ॥ केशेऽपि वृजिनः 'पत्री श्येने रथे काण्डे खगगुरथिकाद्रिषु' इति विश्वः ॥ । वृज्यते । 'वृजी वर्जने' (अ० आ० से.)। 'वृजेः किच्च'

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548