Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 437
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२९ (३।३।११८) इति घः । यत्तु-गह्वरवदुपह्वरम्-इति मुकुटे- परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके । इतिकर्तनाभाणि । तन्न । छित्वरादावस्य पाठाभावात् । 'उपह्वरं व्यतायां च (तन्त्री वीणागुणे मता । अमृतादेहशिरयोः) समीपे स्यादेकान्ते च नपुंसकम्' (इति मेदिनी)॥ (इति मेदिनी)॥ पुरोऽधिकमुपर्यग्राणि औशीरं चामरे दण्डेऽप्यौशीरं शयनासने ॥१८५॥ अग्यते, अगति वा। 'अग कुटिलायां गती' (भ्वा०प० उश्यते 'वश कान्ती' (अ.प.से.) । 'नशेः कित्' से.)। 'ऋजेन्द्राग्र- (उ० २।२९) इति साधुः । 'अगं पुर-(उ० ४३१) इतीरन् । प्रज्ञाद्यण् (५।४।३८)। यद्वा,-उशीरस्तादुपरि परिमाणे पलस्य च। आलम्बने समूहे च प्रान्ते च स्येदम् । 'तस्येदम् (४।३।१२०) इत्यण् । 'औशीरं चामरे स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' | दण्डे औशीरं खापपीठयोः' इत्यजयः॥ (इति मेदिनी)॥ पुष्करं करिहस्ताने वाद्यभाण्डमुखे जले। अगारे नगरे पुरम् ॥१८३॥ व्योम्नि खगफले पझे तीर्थोषधिविशेषयोः॥ १८६॥ मन्दिरं च ___पुष्णाति, पुष्यते, अनेन वा । 'पुष पुष्टौ' (त्र्या०प० पिपर्ति । 'प पालनपूरणयोः' (जु०प० से.)। मूल- से.)। 'पुषः कित्' (उ० ४।४) इति करन् । 'पुष्कर विभुजादित्वात् (वा० ३।२।५) कः । यद्वा,-पुरति । 'पुर अग्र-पङ्कजे व्योम्नि पयःकरिकराग्रयोः । औषधिद्वीपविहगतीर्थरागमने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) इति कः। गोरगान्तरे । पुष्करं तूर्यवके च काण्डे खङ्गफलेऽपि च' 'परं शरीरमित्याहुहोपरिगृहे पुरम् । पुरो गुग्गुलराख्यातो (इति विश्वः)॥ नगरेऽपि पुरं पुरी' इति धरणिः ॥ अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । मन्दतेऽत्र । 'मदि स्तुत्यादी' (भ्वा० आ० से.)। 'इषि- छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च९८७ मदिमुदि-' (उ० ११५१) इति किरच् । 'मन्दिरं नगरेऽगारे | अन्तं राति । 'रा दाने (अ०प० अ०)। 'आतोऽनुप-' क्लीबं ना मकरालये' (इति मेदिनी)॥ | (३।२।३) इति कः ॥ ___अथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे। | मुस्तेऽपि पिठरम् राजति । 'राजृ दीप्ती' (भ्वा० उ० से.) । ट्रन् (उ० पेठति. पिठ्यते वा । 'पीठ हिंसासंक्लेशनयोः' (भ्वा० प० ४११५९)। 'राष्ट्र स्यादुपवर्तने । उपद्रवे क्लीबपुंसोः' (इति | से.) बाहलकादरो गुणाभावश्च । 'पिठरः स्थाल्यां ना क्लीब मेदिनी)॥ मुस्तामन्थानदण्डयोः' (इति मेदिनी)॥ दरोऽस्त्रियां भये श्वभ्रे राजकशेरुण्यपि नागरम् । दरणम् । दीर्यते वा । 'दृ भये' (भ्वा०प० से.) 'दृ | ___ नगरे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । यद्बा,-न विदारणे' (त्र्या०प० से०) वा। 'ऋदोरप्' (३।३।५७) अगं राति । नकारेण 'सुप्सुपा' इति समासः । 'नागरं 'दरोऽस्त्री साध्वसे गर्ते कन्दरे तु दरी स्मृता। दराऽव्ययं मुस्तके शुण्ठयां विदग्धे नगरोद्भवे' (इति मेदिनी)। राजमनागर्थे' (इति मेदिनी)॥ कशेरुः कन्दविशेषः ॥ वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥ शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥१८८॥ वजति । 'वज गतौ' (भ्वा०प० से.)। 'ऋनेन्द्र-' __ शर्वर्या भवम् । 'तत्र भवः' (४॥३॥५३) इत्यण् । खामी (उ० २।२९) इति साधुः। 'वज्रं स्याद्वाधके धात्र्यां क्लीवं तु 'घातुकेभे नृलिङ्गकम्' इति पठित्वा 'घातुकश्चासाविभश्च । योगान्तरे पुमान् । वज्रा मुह्यां गुडूच्यां च वजी स्नुह्यन्तरे | नृलिङ्गं पुंलिङ्गम्' इति व्याख्यत् ॥ स्मृता । दम्भोलौ हीरकेऽप्यस्त्री वज्रं त्रपुवरत्रयोः' (इति दन्तोष्ठ्यादौ मेदिनी)॥ गौरोऽरुणे सिते पीते तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे। ___ गोरति । 'गुरी उद्यमने' (तु० आ० से.)। गवते वा मनोऽत्र । 'गुङ् गतौ' (भ्वा० आ० अ०) वा । 'ऋजेन्द्र__ तननम् , तन्यते, अनेन वा । 'तनु विस्तारे' (त. उ० (उ० २।२९) इति साधुः । यद्वा,-गुर्यतेऽनेन । 'गुरी' (तु. से०) । ष्ट्रन (उ० ४।१५९)। यद्वा,-तन्त्रणम् । तच्यते वा। 'तत्रि धारणे' (चु०प० से.)। घञ् (३।३।१८)। यत्तु आ० से.)। 'हलच' (३।३।१२१) इति घञ्। गोर एव । 'स्फायितचि-' (उ० २।१३) इति रक्-इति मुकुट आह । । १-शयनासनयोः समुदितयोः संज्ञेयम्-इति स्वामी ॥–शयनं तन्न । उक्तधातोस्तत्र पाठाभावात् । तनोते रकि नलोपप्रस- चासनं च शयनासनम् । तत्र युगपद्वर्तते । तत्र यथा-'राजाभिधानाजात् । तन्त्रयतेर्घयाचा वा सिद्धत्वाच्च । 'तन्त्रं कुटुम्बकृत्ये क्षरमुद्रितं तदौशीरमालोक्य न कस्य भीति'-इत्यनेकार्थकैरवाकरस्यात्सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाये च शास्त्रभेदे । कौमुदी।-सुभूतिस्तु पृथगेवाह-इति मुकुटः॥ भवम् । अत्यन्तरे/तु या

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548