Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 451
________________ अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । मिथोऽन्योन्यं रहस्यपि । . मेथति। 'मे संगमे' ( स्वा० प० से० ) । असुन् ( उ० ४।१८९) । पृषोदरादित्वात् (६।३।१०९) हुखः । बाहुलकादोः । तत्रेणोभयमिह निर्दिष्टम् । अन्योऽन्यार्थे ॥ तिरोऽन्तधौ तिर्यगर्थे • तरति । 'तू' ( भ्वा० प० से० ) । असुन (उ० ४। १८९) । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इति गुणविषये इर् ॥ हा विषादशुगर्तिषु ॥ २५६ ॥ जहाति । 'ओहाक् त्यागे' ( जु० प० अ० ) । क्विप् (३१२।१७८ ) । ' हा विषादे च शोके च कुत्सादुःखार्थयोरपि ' ( इति मेदिनी ) ॥ . अहहेत्यद्भुते खेदे अहं जहाति, जिहीते वा । 'हाक्' (जु० प० अ० ) । 'हा' (जु० आ० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२११०१) इति डः । पृषोदरादित्वात् ( ६।४।१०९) मलोपः । ' - अहहा दीर्घान्तमपि ' - इति मुकुटः । तत्र क्विप् ( ३1२।७६) बोध्यः । ‘अहहेत्यद्भुते खेदे परिक्लेशप्रहर्षयोः । संबोधनेऽपि' (इति मेदिनी ) ॥ हि ताववधारणे ॥ २५७ ॥ हिनोति । ‘हि गतौ' (खा० प० अ० ) । विच् ( ३।२1७५) संज्ञापूर्वकत्वाद्गुणाभावः । क्विपि ( ३।२।१७८) तुगभावो वा। ‘हि पादपूरणे हेतौ विशेषेऽप्यवधारणे । प्रश्न हेत्वपदेशे च संभ्रमासूययोरपि । ही दुःखहेतावाख्यातो विषादे विस्मयेऽपि च' ( इति मेदिनी )। तत्र पृषोदरादित्वात् ( ६।३।१०९) दीर्घः । एषु सर्वत्र भावे वा प्रत्यया बोध्याः ॥ इत्यनेकार्थवर्गः ॥ चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः । चिरमयते । ‘अय गतौ’ ( भ्वा० आ० से० ) । 'कर्मण्यण्' (३।२।१) ॥ (१) ॥*॥ चिरा रात्रयः । 'अच्प्रत्यन्वव -' (५।४।७५) इत्यत्र ‘अच्' इति योगविभागादच् । चिररात्रा - नयते । 'कर्मण्यण्' ( ३।२।१) ॥ ( २ ) ॥*॥ चिरमस्यति । 'असु क्षेपणे' ( दि० प० से० ) । ण्यत् ( ३।१।१२४) । संज्ञापूर्वकत्वाद्द्द्वृद्ध्यभावः । शकन्ध्वादिः ( वा० ६।१।९४ ) ॥ (३) ॥*॥ आद्यपदेन 'चिरम्' 'चिरेण' 'चिरात्' 'चिरे' इति गृह्यन्ते । चिरोऽर्थो येषाम् ॥*॥ त्रीणि 'दीर्घकालस्य' ॥ मुहुः पुनः पुनः शश्वद्भीक्ष्णमसकृत्समाः ॥ १ ॥ दुस् ॥ (१) ॥ *॥ 'नित्यवीप्सयो:' ( ८1१1४ ) इति पुन: शब्दस्य द्वित्वम् ॥ (२) ॥*॥ शशति । 'शश द्रुतगतौ' ( वा० तेजने' (अ० प० से० ) । बाहुलकाङ्कमुः । ‘अन्येषामपि-’ (६।प० से० ) बाहुलकाद्वतिः ॥ (३) ॥*॥ अमि क्ष्णौति । 'क्ष्णु ३।१३७) इति दीर्घः ॥ (४) ॥*॥ न सकृत् ॥ (५) ॥*॥ समास्तुल्यार्थाः । अजयस्तु अभीक्ष्णशब्दमनव्ययमप्याह'अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते' इत्यनव्ययप्रकरणे पाठात् । ' वारंवारं शश्वदर्थे वारंवारेण चेष्यते' इति त्रिकाण्डशेषः । पञ्च 'पौनःपुन्यस्यार्थस्य' ॥ स्राग्झटित्यञ्जसाह्रायद्राङ्मङ्क्षुसपदि द्रुते । ४४३ 'खै पाके' ( भ्वा० प० अ० ) । संपदादिः ( वा० ३।३११०८)। स्रामकति । 'अक कुटिलायां गतौ' ( भ्वा०प० से० ) क्विप् ( ३।२।७५) ॥*॥ 'झट संघाते' (भ्वा०प० से० ) । संपदादिः ( वा० ३।३।१०८ ) झटमेति । 'इण्' (अ० प० अ० ) । क्तिच् ( ३।२।७५) ॥ ( २ ) ॥*॥ अञ्जनम् 'अजू व्यक्त्यादौ' (रु० प० से ० ) । ' कृत्यल्युटो ( कृतो ) बहुलम् ( वा० ३।३।११३ ) इति पचाद्यच् ( ३।१।१३४ ) अजं स्यति, सायति वा । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । 'बै क्षये' ( वा० प० अ० ) वा । पचाद्यच् ( ३।१।१३४)। क्विप् (३|२।७६) वा ॥ (३) ॥*॥ हवनम् । 'हुङ् अपनयने' (अ० आ० अ०) । बाहुलकाद्भावे घञ् ( ३।३।१८ ) । पृषोदरादित्वाद्वस्य यः । ततो नञ्समासः ॥ (४) ॥*॥ संपद्यते। ‘पद गतौ' ' (दि० आ० अ० ) । इन् ( उ० ४।११८ ) पृषोदरादित्वात् ( ६।३।१०९ ) समोऽन्त्यलोपः ॥ ( ५ ) ॥*॥ द्राति । 'द्रा कुत्सायां गतौ'. (अ० प० अ० ) । बाहुलकात् कः ॥ (६) ॥*॥ मज्जति । 'डुमस्जो शुद्धी' (तु० प० अ० ) । बाहुलकात्सुः । ‘मस्जिनशो:-' ( ७११।६० ) इति नुम् । 'स्को: - ' ( ८/२/२९) इति सलोपः ॥ ( ७ ) ॥ *॥ सप्त 'तत्क्षणार्थस्य' ॥ ष्ठति । 'अपदुः सुषु स्थः ' ( उ० किं च तद् उत च ॥ (३) ॥ ॥ श्वर्ययोः ) ' ( भ्वा० प० अ० ) । बलवत्सुष्ठु किमुत खत्यतीव च निर्भरे ॥ २ ॥ बलमस्यास्ति । मतुप् (५।२।१३६ ) ॥ (१) ॥*॥ सुति१।२५ ) इति कुः ॥ (२) ॥*॥ सूयते । 'षु गतौ ' ' ( प्रसवै - क्विपि ( ३।२।१७८ ) तुगभावः । डुः (वा० ३।२।१८० ) वा ॥ (४) ॥*॥ अतति । इन् ( उ० ४।११८ ) ॥ (५) ॥*॥ अति च इव च ॥ (६) ॥*॥ षट् 'अतिशयस्य' ॥ | १ - पाके' इत्यस्य दन्त्यादेरभावात्तालव्यादित्वापत्तिभिया चिन्त्यमेतत् । तस्मात् 'स्रु गतौ' इत्यस्माद्वाहुलकाड्डाक् । यद्वा, — 'संपदादिकिवन्तं स्रुतमा समन्तादकति' इति शकन्ध्वादित्वमङ्गी मोहनम् । 'मुह वैचित्ये' ( दि० प० अ० ) । बाहुलका- | कार्यम् ॥

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548