Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४६२
अमरकोषः।
[तृतीयं काण्डम्
-
-
ङीष् ॥*॥ यद्वा,-'इगुपध-' (३।१।१३५) इति कः । त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमो। 'जातेः- (४।११६३) इति गौरादित्वात् (४।१।४१) वा| त्रिषु' इत्यधिकारः । पाति । 'पा रक्षणे' (अ० प० अ०)। ङीष् ॥ (१)॥॥
ष्ट्र (उ० ४।१८९)। 'पाध्यमत्रे त्रिषु क्लीबं सुवादी राजइति स्त्रीपुंससंग्रहः ॥
मन्त्रिणि । नीरद्वयान्तरे योग्ये' । (१) ॥१॥ पुटति । 'पुट स्त्रीनपंसकयोर्भावक्रिययोः ष्य क्वचिच्च वुञ्।
संश्लेषणे' (तु. प० से.)। 'इगुपध-' (३।१।१३५) इति औचित्यमौचिती मैत्री मैव्यं वुञ् प्रागुदाहृतः॥३९॥ | कः। गौरादिः (४।१।४१)॥ (१) ॥* वाट्यते । 'वट _ 'स्त्रीनपुंसकयोः' इत्यधिकारः । 'गुणवचनब्राह्मणादिभ्यः | वेष्टने' (भ्वा०प० से.) ण्यन्तः । कर्मणि (३।३।१९) घञ् । कर्मणि च' (५।१।१२४) इति चकाराद्भावे च विहितः प्यञ् "वाटः पथि वृतौ वाट वरण्डेऽजान्नभेदयोः। वाटी वास्तौ स्त्रीनपुंसकयोः स्यात् । वुञ् च । 'क्वचित्' इति ष्यबुभ्यां | गृहोद्यानेत्कट्योः' इति हैमः। 'वाटो मार्गवृतिस्थानेष्वित्कटीसंबध्यते। 'उचितस्य कर्म भावो, वा। 'षिद्गौरा- (४।१।
वास्तुनोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ पिठ्यते । ४१) इति ङीष् । 'हलस्तद्धितस्य- (६।४।१५०) इति 'पिट शब्दसंघातयोः' (भ्वा० प० से.)। घञ् ( ३।३।१९) यलोपः ॥ (१) ॥॥ एवम्-सामग्र्यम् , सामग्री। आई
जातित्वात् (४।१।६३) गौरादित्वात् (४।१।४१) वा डीए । न्त्यम्, आर्हन्ती। 'अर्हतो नुम् च' (ग० ५।१।१२४) इति स्त्रीलिङ्गप्रदर्शनं तु ड्यन्ततासूचनार्थम् । वेत्रादिरचिता ॥ नुम् ॥॥ प्राग द्वितीयकाण्डे । आहोपुरुषिका, शैष्योपाध्या- (१)॥*॥ को वलति । 'वल विस्तृतौ' ( )। पचाद्यच् यिका, गार्गिका ॥॥ क्वचिन्न । मानोज्ञकम् , रामणीयकम् । (३।१।१३४)। 'कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले' 'भाव-' इति किम् ? चातुर्वण्यम् । खार्थे ष्यञ् (वा० ५।१।- ( इति मेदिनी)। 'कडललो मुकुले पुंसि न द्वयोनरकान्तरे' १२४) न स्त्री ॥
(इति मेदिनी) ॥ (१) ॥*॥ दलनम् । 'दल विदारणे' षष्ट्यन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः। (भ्वा०प० से०)। घञ् (३।३।१८)। दालेन निवृत्तः । स्याद्वा नसेनं श्वनिशं गोशालमितरे च दिक् ॥४०॥ भावप्रत्ययान्तादिम' (वा० ४।३।२०)। डलयोरेकत्वम् । षष्ठयन्तात्पराः सेनादयस्तत्पुरुष स्त्रीनपुंसकयोः स्युः ।
इति त्रिलिङ्गसंग्रहः॥ नृणां सेना-नृसेना । शुनां निशा-श्वनिशम् । गवां शाला-1
परलिङ्गं स्वप्रधाने द्वन्द्वे, तत्पुरुषेऽपि तत् ॥ ४॥ गोशालम् । वृक्षस्य छाया-वृक्षच्छाया । यवानां सुरा-यव-| सुरा । पक्षे-'विभाषा सेनासुराच्छायाशालानिशानाम्'
- खे समस्यमानाः पदार्थाः प्रधानं यत्र तस्मिन्नितरेतरयोग
द्वन्द्वे परपदस्य लिङ्गम् । कुकुटमयूयौं, मयूरीकुक्कुटौ ॥*॥ तत्(२।४।२५) इति क्लीबता। एवमितरेऽपि बोध्याः। दिक उदाहरणमिदम् ॥
परलिङ्गम् । कुलब्राह्मणः, ब्राह्मणकुलम् । अर्धपिप्पली । 'परवल्लिङ्ग
द्वन्द्वतत्पुरुषयोः' (२।४।२६)॥ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् ।
___ अस्यापवादमाहत्रिखटुं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥
| अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः। __ आबन्तोत्तरपदोऽन्नन्तोत्तरपदश्च द्विगुरपुंसि स्त्रीनपुंसकयोः
| तद्धिताथै द्विगुः संख्यासर्वनामतदन्तकाः॥ ४३ ॥ स्यात् । अनो नकारस्य च लुप् लोपः। संपदादित्वात् (वा०
___ अर्थोऽन्ते येषां ते। प्राद्यादि पूर्वं येषां ते परं विशेष्य. ३।३।१०८) भावे क्विप्। यत्तु मुकुट:-'लुक्' इति छन्दोनुरोधात् लोपस्यार्थेऽदर्शने वर्तते-इत्याह । तच्चिन्त्यम्
मुपगच्छन्ति विशेष्यलिङ्गाः। द्विजार्था माला, द्विजार्थः सूपः
द्विजार्थ पयः। 'अर्थेन नित्यसमासः सर्वलिङ्गता च' (वार 'लुप्' इति पाठात् । यदपि प्रत्ययादर्शनस्यैव लुक्संज्ञाविधानात्-इति । तदपि न । अत्र यौगिकस्य प्रयोगात्, संज्ञायां
२।१।३६) ॥*॥ आचार्य प्रगतः-प्राचार्यः । 'अत्यादय
क्रान्ताद्यर्थे द्वितीयया' (वा० २।२।१८) इति समासः ग्रहणे प्रमाणाभावात् । 'लुग्' इति पाठेऽपि नात्र संज्ञाग्रहणम् । 'लुच्च अपनयने' (भ्वा०प० से.) इत्यस्य संपदादि
खट्वामतिक्रान्ता। पूर्ववत् । यत्तु मुकुटेन 'प्रगत आचार्यो (वा. ३।३।१०८) विबन्तस्य ग्रहणात् । तिसृणां खट्वानां
ऽस्याः' इति विग्रहप्रदर्शनं कृतम् ; यच्च 'अतिखट्वः' इत्यत्र समाहारः। 'गोस्त्रियोः' (२।२।४८) इति ह्रखे कृते 'द्विगो:
'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' (वा० २।२। (४।१।२१) इति कीप् ॥ (१) ॥॥ त्रयाणां तक्ष्णां समा- २४) इति वार्तिकमुपन्यस्तम्, तच्चिन्त्यम् ; उभयोरपि बहुः हारः। 'अनो नलोपश्च' (वा० २।४।३०) इति नलोपः॥
वीहि विषयत्वात् । अत्र च तत्पुरुषत्वात् । बहुव्रीहौ तु 'बहु.
व्रीहिरदिग्नाम्ना' इत्यनेन गतार्थत्वाच्च ॥॥ एवम् प्राप्त (१)॥॥ इति स्त्रीनपुंसकसंग्रहः ॥
जीविकः, आपन्नजीविकः । अलं जीविकायै-अलंजीविकः, अस्मा
देव ज्ञापकात्समासः ॥*॥ तद्धितार्थे यो द्विगुः स वाच्यलिङ्गः । १-एवं च 'उतो वृद्धिलुंकि-' (७३८७) इति सूत्रे ककारश्रवणानुपपत्त्या चिन्त्यमेतत् ॥
। १-इदं च प्रसङ्गत उपात्तं न तु प्रकृतोपयोगि ।

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548