Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 469
________________ लिङ्गादिसंग्रहवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४६१ कवियं कन्दकर्पासं पारावार युगंधरम् । विप्रः, विप्रा । शूद्रः, शूद्रा। अजादित्वाट्टाप् (४।१।४)। बकः, यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५॥ | बकी । हंसः, हंसी। सिंहः, सिंही। भ्रमरः, भ्रमरी । उरगः, ___ कवते । 'कुङ् शब्दे' (भ्वा०प० अ०)। बाहुलकादियः । उरगी। 'जातेरस्त्रीविषयात्- (४।११६३) इति ङीष् । अबा'नार्या कवी खलीनं कवियं वा ना तुरंगमुखभाण्डम्' इति धिता इत्येव । मक्षिका, शिवा, लूता ॥॥ जातिवाचिनः बोपालितः ॥ (१) ॥*॥ कन्दिति । 'कदि आह्वाने' (भ्वा० | स्त्रीपुंसयोः स्युः। द्रुणः, दुणी । मत्स्यः, मत्सी । केचित्तु प० से.)। पचाद्यच् (३।१११३४)। 'कन्दोऽस्त्री सूरणे 'षट्पदादिभिरस्यैकवाक्यतां वदन्ति ॥॥ पुरुषाख्याः स्त्रीसस्यमूले जलधरे पुमान्' (इति मेदिनी) ॥॥ क्वचित् 'कर्म'। | योगैः सह वर्तमानाः स्त्रीपुंसयोः स्युः । ब्राह्मणः, ब्राह्मणी। इति पाठः ॥ (१)॥॥ करोति, क्रियते वा। 'कृमः पासः'। शूदी ॥॥ मल्लते। 'मल्ल धारणे' (भ्वा० आ० से.)। ण्वुल (उ० ५।४५) ॥ (१) ॥॥ पारयति । 'पार कर्मसमाप्ती' (३।१।१३३)। 'मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः' (चु. प० से.)। पचायच् (३।१।१३४)। यद्वा,-पार्यते (इति मेदिनी)॥ (१)॥॥ समाप्यते कर्मानेन। 'पुंसि-' (३।३।११८) इति घः ॥ (१) मुनिर्वराटकः खातिर्वर्णको झाटलिर्मनुः। ॥ न वारयति । 'वृञ् वरणे' (खा. उ० से.)। पचाद्यच | मूषा सृपाटी ककेन्धूयेष्टिः शाटि कटी कुटी ॥३८॥ (३।१।१३४)॥ (१) ॥॥ युगं धारयति । 'धृज धारणे' मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। 'मनेरुच' (उ चुरादिः । 'संज्ञायां भृतृ-' (३।२।४६) इति खच् । 'खचि ४१२३) इतीन् । 'मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' हखः' (६।४।९४) 'अरुर्द्विषत्- (६३।६७) इति मुम् ।। (इति मेदिनी)॥ (१)॥*॥ वरमटति, 'अट गतौ' (भ्वा० कूवरः॥ (१)॥*॥ युवन्त्यस्मिन् । 'यु मिश्रणेऽमिश्रणे च' (अ०प० से.)। कुन् (उ० २।३२)॥ (१)॥॥ शोभनमतति । प०अ०)। 'कुयुभ्यां च' (उ० ३।२७) इति पो दीर्घश्च ॥ (१)/ 'अत सातत्यगमने' (भ्वा० प० से.)। 'अज्यतिभ्यां च' ॥॥ प्रगता ग्रीवा यस्मिन् । वातायनम् , मुखशाला वा, (उ० ४।१३१) इतीण् । नक्षत्रभेदः॥ (१) ॥॥ वर्णयति । दुमशीर्ष वा ॥ (१) * पात्रीं वाति । कः ( ३३२३)। 'वर्ण वर्णक्रियादो' (चु० उ० से.)। 'विलेपने चन्दने च यज्ञोपकरणपात्रभेदः ॥ (१) ॥॥ यूषति । 'यूष बन्धे वर्णकं पुनपुंसकम्' इति रभसः । 'वर्णकश्चारणेऽस्त्री तु (भ्वा०प० से.)। 'इगुपध- (३११३५) इति कः। चन्दने च विलेपने। द्वयोनील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य 'मुद्रामलकयूषस्तु ग्राही पित्तकफे हितः॥ (१) चम- च' (इति मेदिनी)॥ (१) ॥*॥ झटनम् । 'झट संघाते' त्यनेन । 'चमु अदने' (भ्वा०प० से.)। 'अत्यविचमि- (भ्वा०प० से.)। घञ् (३।३।१९) घञ् (३।३।१८)। (उ० ३।११७) इत्यसच् । चमसं-सोमपानपात्रम् । यस्तु- झाट लाति । 'ला दाने' (अ० प० अ०)। बाहुलकात् डिः । 'अतिचमिरभियुभ्योऽसः' इति पाठो मुकुटोपन्यस्तः । स वृक्षभेदः ॥ (१) ॥॥ मन्यते । 'मन ज्ञाने' (दि. आ. तूज्वलदत्तादिवृत्तिषु नास्ति ॥ (१) ॥*॥ चेतत्यनेन । अ०)। 'शृस्वृन्निहि-' (उ० १।१०) इत्युः ॥ (१)॥॥ 'चिती संज्ञाने' (भ्वा०प० से.)। चितेः कादेशो बाहल- मूषति । 'मूष लुण्ठने' (भ्वा०प० से.)। पचाद्यच (३।११कात्कसप्रत्ययः । चिक्कनम् । चिक्कयति वा । 'चिक्क १३४) खर्णादिविलेपनभाण्डम् ॥ (१)॥॥ सर्पति । 'सृप्ल गतौ' (चुरादि अच् ) (३।१।१३४)। चिक्कं स्यति । 'षोऽन्त- | गतौ' (भ्वा० प० से.)। बाहुलकात् पाटः । परिमाणभेदः । कर्मणि' (दि. ५० अ०)। 'आतोऽनुप-' (३॥२॥३) इति | जातित्वात् (४।१।६३) गौरादित्वात् (४।१।४१) वा छीष् ॥ कः ॥ (१) ॥॥ (१)॥ ॥कर्क दधाति । 'अन्दूदृम्भू-(उ० १९३) इति साधुः अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् । ॥ (१) ॥॥ यक्षते। 'यक्ष पूजायाम्' (चु० आ० से.)। तिच् (३३३।१७४)। 'स्कोः संयोगाद्योः' (८।२।२९) इति कलोपः । तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥३६॥ त्वम् (४४१)। यद्वा,-यजतेर्बाहुलकात्तिः । 'प्रश्चभ्रस्ज-' अर्धर्चादाविति सुगमम् ॥ (८।२।३६) इति षः॥ (१)॥॥ शाव्यते। 'शट श्लाघाइति पुनपुंसकसंग्रहः॥ याम्' चुरादिः । घञ् (३॥३॥१९)॥ (१) ॥*॥ कटति । 'कटे वर्षादौ' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। स्त्रीपुंसयोरपत्यान्ता, द्विचतुःषट्पदोरगाः। | जातिलक्षणो (४।११६३) छीष् ॥*॥ यद्वा,-'सर्वधातुभ्यः-' जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः॥३७॥ (उ० ४।११८) इतीन् । 'कृदिकारात्-' (वा० ४।१।४५) 'स्त्रीपुंसयोः' इत्यधिकारः । अपत्यार्थे निहिता येऽणा-डीए ॥ (१) ॥॥ कुटति । 'कुट कौटिल्ये' (तु०प० से.)। दयस्तदन्ताः सर्वे स्त्रीपुंसयोः स्युः। औपगवः, औपगवी। इन् ( उ०४।११८)। 'कृादकारात्- (ग० ४।१।४५) इति गार्ग्यः, गार्गी ॥॥ द्विपदचतुष्पदषट्पदवाचिनः उरग- १-'शूद्रा चामहत्पूर्वा जातिः' (वा० ४।१।४) इत्यनेन वाचिनव जातिविशेषाः स्त्रीपुंसयोः । मानुषः, मानुषी । टाब बोध्यः ।।

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548