Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४६०
अमरकोषः।
[तृतीयं काण्डम्
-
घञ् । णिजन्तादच् (३।१११३४) वा । 'स्थालं भाजनभेदेऽपि विशि-' (उ० ११११८) इति कालन् । 'तमालस्तिलके स्थाली स्यात्पाटलोखयोः' (इति मेदिनी) ॥ (१) ॥*॥ | खङ्गे तापिच्छे वरणगुमे' ( इति मेदिनी) ॥ (१) ॥१॥ आमबहृदेशे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् ॥ (१) ॥॥
लक्याः फलम् । 'नित्यं वृद्ध'-(४।३।१४४) इति मयट् । इति क्लीबसंग्रहः ॥
तस्य 'फले लुक्' (४।३।१६३) ॥ (१) ॥॥ नडति । 'नड
भ्रंशे' 'चुरादीनां वा णिच्' इति पक्षाश्रये पचाद्यच् (३३१. पुनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२॥
१३४) । नडोऽन्तरविवरं तृणभेदश्च ॥ ___ 'पुनपुंसकयोः' इत्यधिकारः। शेष उक्तादन्यः, ऋचोऽर्धम् । 'अर्ध नपुंसकम्' (२।२।२) इति समासः । 'ऋक्पूर्-' (५/- कुष्ठं मुण्डं शीधु बुस्तं वेडितं क्षेमकुट्टिमम् । ४१७४) इत्यः समासान्तः ॥ (१) ॥*॥ पण्यते । 'पण व्यव- संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४॥ हारे' (भ्वा० आ० से.) । 'पिनाकादयश्च' (उ० ४।१५) इति साधुः । 'पिण्याकोऽस्त्री तिलकल्के हिडबाहीकसिहके' कुष्णाति । 'कुष निष्कर्षे' (क्या०प० से०) । 'हनि(इति मेदिनी)॥ (१) ॥*॥ कण्टति । 'कटि गतौ' (भ्वा० कुषि-' (उ० २।२) इति क्थन् । 'कुष्ट रोगे पुष्करेऽस्त्री' प० से.) । ण्वुल् (३।१।१३३)। 'कण्टकः क्षुद्रशत्रौ च (इति मेदिनी)॥ (१) ॥*॥ मुज्यते। 'मुडि खण्डने' (भ्वा० कर्मस्थानकदोषयोः । रोमाञ्चे च द्रुमाझेच कण्टको मस्करे- आ० से.)। घञ् ( ३।३।१९)। मुण्डं-शिरः ॥ (१) ॥५॥ ऽपि च' इति विश्वः ॥ 'कण्टको न स्त्रियां क्षुदशत्रौ शेतेऽनेन । 'शीठो धगलक- (उ० ४१३८) इति धक ॥ (१) मत्स्यादिकीकसे । नैयोगिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाझ्योः' ॥*॥ 'घुस उत्सर्गे' (दि. ५० से.) । बुस्यते स्म । क्तः (इति मेदिनी) ॥ (१) ॥१॥
(३।२।१०२) । बुस्तं मांसशष्कुली, भृष्टमांसम् पनसादिमोदकस्तण्डकष्टकः शाटकः खर्वटोऽव॒दः। फलासारभागश्च ॥२॥ क्वचित् 'पुस्तम्' इति पाठः ॥॥ पातकोद्योगचरकतमालामलका नङः ॥ ३३॥ क्वचित् 'चुस्तम्' इति पाठः॥ (१)॥॥ श्वेडनम् । श्वेड्यते मोदयते । 'मुद हर्षे' (भ्वा० आ० से.) । ण्वुल् (३।१
वा। "जिक्ष्वेडा स्नेहनमोक्षणयोः' (दि. ५० से.) । 'भीतः १३३)। 'मोदकः खाद्यभेदेऽस्त्री हर्षके पुनरन्यवत्' (इति
क्तः' (३।२।१९७) ॥ (१) ॥*॥ क्षियति, क्षयति वा। मेदिनी)॥ (१) ॥॥ तण्डते । 'तडि आघाते' (भ्वा० आ०
'क्षि निवासगत्योः' (तु०प० अ०)। 'क्षि क्षये' (भ्वा०प० से.)। ण्वुल् (३।१।१३३)। 'तण्डकः खञ्जने फेने समास
अ०) । 'अर्तिस्तुसु-' (उ० १११४१) इति मन् । 'जानीप्रायवाचि च । गृहदारुतरुस्कन्धमायावहुलकेष्वपि' (इति
यान्मङ्गलं क्षेमं क्षेमं लब्धार्थरक्षणम् ॥ (१) ॥१॥ मेदिनी) * 'दण्डकः' इत्यपि । दण्ड एव । खार्थे कन् | कुट्टनम् । 'कुट्ट छेदने' (चु०प० से.)। घञ् (३।३।१८) (५।४।५)॥ (१) ॥॥ टङ्कयति । 'टकि बन्धे' चुरादिः । कुट्टेन निवृत्तम् । 'भावप्रत्ययान्तादिमप्' (वा० ४।४।२०)। अच् (३।१।१३४)। 'टङ्को नीलकपित्थे च खनित्रे टङ्कने- 'कुट्टिमोऽस्त्री निबद्धा भूः ॥ (१)॥*॥ संगमनम् । 'ग्रहऽस्त्रियाम् । जङ्घायां स्त्री पुमान् कोपे कोषासिग्रावदारणे' (इति वृह-' (३।३।५८) इत्यप् ॥ (१) ॥*॥ शतं मानमस्य । मेदिनी)॥ (१)॥ ॥ शटति । 'शट गतौ' (भ्वा० प० से.)। रूप्यपलम् ॥ (१) ॥*॥ ऋच्छति । 'ऋ गतो' (भ्वा०प० ण्वुल् (३।१।१३३) ॥ (१)॥॥ खर्वति। 'खर्व दर्षे' (भ्वा० | से०)। 'अर्तिस्तुसु-' (उ० १११४१) इति मन् । अर्म=अक्षिप० से.)। ‘शकादिभ्योऽटन्' ( उ० ४८१) । 'यत्रैकतो रोगः ॥ (१) ॥॥ शम्बत्यनेन । 'शम्ब गतौ' (चु. ५० भवेदामो नगरं चैकतः स्मृतम् । मिश्रं तु खर्वटं नाम नदी-| से०) । बाहुलकादलच् । शम्बलं पाथेयम् ॥*॥ ('सम्बल' गिरिसमाश्रयम् ॥ (१) ॥*॥ अर्वति । 'अर्व हिंसायाम्' | इति) दन्त्यादिपाठे-'षम्ब सर्पणे' (चु० प० से.) । इति (भ्वा०प० से.) । बाहुलकादुदच् । 'अर्बुदो मांसकीले- बोध्यः ॥ (१)॥*॥ न व्येति । 'इण् गतौ' (अ० ५० अ०) ऽस्त्री परुषे दशकोटिषु । महीधरविशेषे ना' (इति मेदिनी)॥
शत मादना) ॥ | "एरच्' (३॥३॥५६)। 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ (१) ॥॥ पातयति । 'पल गती' (भ्वा० प० से० ) ण्यन्तः। निर्व्यये त्रिघु ( इति मेदिनी) ॥ (१) ॥॥ तण्डुना प्रोक्तम् । ज्बुल् ( ३।१।१३३) ॥ (१) उद्योजनम् 'युजिर् योगे'
| 'तेन प्रोक्तम्' (४॥३।१०१) इत्यण् ॥ (१)॥॥ (रु. उ. अ.)। घञ् (३।३।१९)॥ (१) ॥*॥ चरति । 'चर गतौ' (भ्वा०प० से.)। क्वन् । (उ० २।३२) । चरकं वैद्यकशास्त्रभदः ॥*॥ 'वरकम्' इति पाठे स्यूतवस्त्रम् ॥ १-दुर्गोक्तलिङ्गानुशासने अयं पठ्यते-'पुस्तं बुस्तं वास्तु चुस्तं (१) ॥*॥ ताम्यति । 'तमु ग्लानौ' (दि. प० से.)। 'तमि- | व्रतं रजतम्' इति-मुकुटः । पुस्तः पवर्गतृतीयादिः । 'वुस्तं दन्तो
ठयादि' इत्येके । चुस्तं चवर्गादि' इत्यपरे 'पुस्तं पवर्गादि' इति केचित् १-'त' इत्येके । तङ्को भयम्-इति पीयूषव्याख्या।
-इति पीयूषव्याख्या ।।

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548