Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 466
________________ 33000 ४५८ अमरकोषः । [तृतीयं काण्डम् 6000 -- शोचिः । वपुः, यजुः, धनुः। चर्म, वर्म । कर्तृवर्जितेऽर्थे यद- शालार्थापि परा राजामनुष्यार्थादराजकात् । नान्तं नाम तत् क्लीबे स्यात् । गमनम् , रमणं दानम् । अकर्त- दासीसभं नृपसभं रक्षासभमिमा दिशः॥२७॥ रीति किम् ? नन्दनः, रमणः ॥ शाला गृहमर्थो यस्याः सा सभा राजशब्दवर्जितराजपर्याप्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् । यात् , अमनुष्यात्-रक्षःपिशाचादिवाचकाच षष्ठयन्तात्परा तत्पुपात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः॥२५॥ रुषे क्लीबे स्यात् । अपिना संहत्यर्था सभा गृह्यते । इनसभम् , प्रभुसभम् , पिशाचसभम् । इमा दिश उदाहरणानि । अराप्रशब्दान्तं सकारलकारोपधं च क्लीबं स्यात् । दात्रम् , पात्रम् , जकात् किम् ? राजसभा । राजपर्यायग्रहणान्नेह । चन्द्रगुप्तवस्त्रम् , विसम् , वुसम् , अन्धतमसम् । कूलम् , मूलम् , शूलम्' सभा । राजविशेषोऽयं । षष्ठयन्तात् किम् ? ईश्वरा सभा-ईश्वरतूलम् । शिष्टमवशिष्टम् । 'अबाधितम्' इति यावत् । शिष्टं सभा । न सभा-असभा। तत्पुरुषे, इति किम् ? ईश्वरस्य सभेव किम् ? पुत्रः, वृत्रः, मन्त्रः। हंसः, कंसः। शालः, कालः, सभा यस्य स ईश्वरसभा। 'सप्तम्युपमानपूर्वस्योत्तरपदलोपश्च' ॥*॥ संख्यापूर्वपदं रात्रान्तं क्लीबम् । त्रिरात्रम् , पञ्चरात्रम् । (वा० २।२।२४) इति बहुव्रीहिः ॥ संख्ययेति किम् ? अर्धरात्रः, पूर्वरात्रः ॥*॥ पात्रादिभिरदन्तैरेकार्थो द्विगु: क्लीबे स्यात् , शिष्टप्रयोगात् पञ्चरात्रम् , उपशोपक्रमान्तश्च तदादित्वप्रकाशने । त्रिभुवनम् । एकार्थः किम् ? पञ्चकपालः पुरोडाशः । तद्धितार्थे | कोपशकोपक्रमादि कन्थोशीनरनामसु ॥२८॥ द्विगुरयम् । लक्ष्यानुसारत इति किम् ? त्रिपुरी, पञ्चमूली, उपज्ञा, उपक्रमश्चान्ते यस्य स तत्पुरुषः क्लीबे स्यात् , उपत्रिवली ॥ | ज्ञोपक्रमयोः प्राथम्ये द्योये । उपज्ञायते । 'आतश्चोपसर्गे' द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः। (३।३।१०६) इति कर्मण्यङ् । उपक्रम्यते, इति । कर्मणि घन् (३।३।१९)। कस्य प्रजापतेः, उपज्ञा, उपक्रमश्च । सृष्टिस्तेनादौ षष्ट्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥२६॥ ज्ञाता प्रकान्ता च ॥ ॥ षष्ठ्यन्तात्परा या कन्था तदन्तस्तत्पुरुषः एकत्वे द्वन्द्वो द्वन्द्वैकत्वम् । राजदन्तादिः (२।२।३१)। क्लीबे स्यात् , उशीनरदेशस्थसंज्ञासु चेद्वर्तते । सौशमीनां कन्या षष्ठीतत्पुरुषे तु, एकत्वस्य प्राधान्यात्तस्यैव लिङ्गान्वयः स्यात्, न | सौशमिकन्थम् , बाह्निकन्थम् । 'उशीनर-' इति किम् ? तु द्वन्द्वस्य । एकार्थको द्वन्द्वः समाहारद्वन्द्वः, अव्ययीभावश्च | दाक्षिकन्था। बाहिकेष्वियं संज्ञा । नामसु किम् ? वीरणकन्था। क्लीबे स्यात् । पाणिपादम् । अधिहरि ॥॥ कृतसमासान्तः कुत्रापि नेयं संज्ञा ॥ 'पथिन्' शब्दः क्लीबे॥ द्विपथम् , त्रिपथम् , विपथम्, कापथम्। भावेलणकचियोऽन्ये समहे भावकर्मणोः। संख्याव्ययात्परः किम् ? धर्मपथः । कृतसमासान्तः किम् ? अति अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९॥ पन्थाः, सुपन्थाः ॥*॥ षष्ठ्यन्तात्परा तत्पुरुषे छाया। क्लीबे, सा चेद्वहूनां संबन्धिनी स्यात् । वीनां छाया। 'छाया बाहुल्ये' नश्च णश्च कश्च चितः (च इयेषां ते) च। एभ्योऽन्ये(२।४।२२) इति क्लीबत्वम् । बहूनां किम् ? कुड्यच्छाया, ऽदन्तप्रत्ययाः कृतो ये भावे विहिताः, तथा समूहेऽर्थ भावकुख्यच्छायम् । 'विभाषा सेना- (२।४।३५) इति क्लीबत्वम् कमेणाविहिता येऽकारान्तप्रत्ययास्तद्धिताः, तदन्त नाम क्लाब ॥॥ समूहे वर्तमानो यः सभाशब्दस्तदन्तस्तत्पुरुषः क्लीबे स्यात् । भूतम् , 'नपुंसके भावे क्तः' (३।३।११४)। भविषष्ट्यन्तात्परा चेत् ॥ स्त्रीसभम् । स्त्रीसंघातः 'अशाला च' तव्यम् , भवनीयम् , (भव्यम्)। 'तयोरेव-' (३।४।७०) इति (२।४।२४) इति क्लीबत्वम् । संहतौ किम् ? धर्मसभा भावे तव्यादयः। 'भुवो भावे' (३।१।१०७) क्यप् , ब्रह्मधर्मशाला ॥ भूयम् । 'अभिविधौ भाव इनुण्' (३।३।४४)। 'अणिनुणः' (५।४।१५)। सांराविणम् , सांकूटिनं वर्तते । नणकेति किम् ? १-'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यनान्तानां त्रिलिङ्गत्वं | 'यजयाच-' (३।३।९०) इति नङ् । यज्ञः, यत्नः । 'खपो स्मरन्ति । राजभोजनी क्षैरेयी, राजभोजनः शालि, राजभोजनं नन्' (३।३।९१) । स्वप्नः । 'नौ ण च' (३।३।६०)न्यादः । भक्तम्, इत्यादि-क्षीरस्वामी । २-अव्ययीभावशब्दस्य पुंलिङ्ग- 'सुपि- (३।२।४) इति 'घअर्थे-'(वा० ३।३।५८) इति च त्वेन द्वन्द्वैकत्वस्य नपुंसकत्वेऽपि द्वन्द्वे परवल्लिङ्गत्वस्यैव जायमान- कः। आखूत्थः, विघ्नः । चित् 'एरच्' (३॥३५६)। चयः त्वेन प्रयोगानुपपत्त्यभावस्य, लक्ष्येषु ‘स नपुंसकम्' (२।४।१७) इति | जयः । 'ण्यासश्रन्थो युच्' (३।३।१०७)। कारणा। यत्तु नपुंसकत्वस्यैवेष्टत्वेन लक्ष्यासिद्ध्यभावस्य च सत्वेन को दोषः १ ॥ -'वितोऽथुच्' (३।३।८९) श्वयथुः-इति मुकुट उदा३-अत्र नपुंसकत्वफलस्य स्वरभिन्नस्य वक्तुमशक्यत्वेन स्वरभेदस्य त्वयानजीकृतत्वेन चिन्त्यमेतत् । तस्मात् 'अधिस्त्रि' इत्यादिध्वपि हरत् । तन्न । अदन्तत्वाभावात् ॥*॥ समूहे तद्धिताः । 'गोखियोः (१२।२४) इत्यनेन स्वस्य मिडौ अधिगोपी इत्यात 'भिक्षादिभ्योऽण' (४।२।३८)। भैक्षम्। 'गोत्रोक्षोष्ट-(२. फलं वक्तव्यम् ।। ३९) । इति वुञ् । औपगवकम् । 'तस्य समूहः' (४।२।३७)।

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548