Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 453
________________ अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४४५ (दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ' इति विश्वः ॥)| अनेन वा । 'श्रु श्रवणे' (भ्वा०प० से.)। बाहुलकाड्डौषट् ॥ (१) ॥॥ नजति । 'ओनस्जी वीडे' (तु. प. से.)। (२) ॥४॥ उह्यतेऽनेन । 'वह प्रापणे' (भ्वा० उ० अ०)। तमु प्रत्ययः ॥ (२) ॥*॥ रजनी रात्री इत्यर्थे । डौषट् ॥ (३) ॥*॥ डषट् च ॥ (४) ॥ ॥ खद्यतेऽनेन । तिर्यगर्थे सोचि तिरोऽपि | 'बद आखादने (भ्वा०प० से.)। आ प्रत्ययः। पृषोद रादित्वात् (६।३।१०९) दस्य धः। (५)॥॥ पञ्च 'देवसचनम् । 'षच समवाये' (भ्वा०प० से.)। 'इसजा हविने ॥ दिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥*॥ तरणम् । 'तृ' (भ्वा०प० से.)। असुन ( उ० ४।१८९)। 'क्वचिदपवाद किंचिदीषन्मनागल्पे विषयेऽपि-' इतीर् ॥ (२) ॥*॥ द्वे "तिर्यगर्थे । किम् च चित् च अनयोः समाहारः ॥ (१)॥॥ ईषणम् । अथ संबोधनार्थकाः॥६॥ | 'ईष गत्यादौ' (भ्वा०प० से.)। अत् प्रत्ययः॥ (१) ॥॥ मननम् । 'मन ज्ञाने' (दि. आ० अ०)। आक् प्रत्ययः॥ स्युः पाट् प्याडङ्ग हे है भोः (३) ॥ ॥ त्रीणि 'अल्पे॥ पाटयति । 'पट गतौ' (भ्वा० प० से.) णिजन्तः । प्रेत्यामुत्र भवान्तरे॥८॥ क्विप् (३।२।१७८) ॥ (१) ॥॥ प्यायते। 'प्यैङ् वृद्धौ' प्रकर्षण इत्वा । इण् (अ० प० अ०)। क्त्वा प्रत्ययः (भ्वा०प० अ०)। ट् प्रत्ययः॥ (२) ॥॥ अङ्गति । 'अगि | (३।४।२२)। 'समासे-' (११३७) इति ल्यबादेशः। तुक् मतौ' (भ्वा०प० से.)। पचाद्यच् (३।१११३४)॥ (३) (६।१।७५)॥ (१)॥*॥ अमुष्मिन् । अदसः 'सप्तम्यास्त्रल् ॥* हि गतौ' (भ्वा०प० अ०)। विच् (३।३।७५)॥ | (५।३।१०)॥ (२) भवान्तरे जन्मान्तरे ॥ (४) ॥*॥ हन्ति । डै प्रत्ययः॥ (५) ॥*॥ भाति । 'भा दीप्तौ' (अ० प०अ०)। बाहुलकाहोस् ॥ (६) ॥॥ षट् | व वा यथा तथवव साम्य व वा यथा तथैवैवं साम्ये 'संबोधनार्थकाः'॥ __वाति । वानं वा। डः (वा०३।२।१०१) क्वचित् 'वत्' समया निकषा हिरुक। इति पाठः। स तु न युक्तः । वति (५।१।११५) प्रत्ययेन समयनम् । 'आ समिण निकषिभ्याम्' (उ० ४.१७५)। गतार्थत्वात् । न च वतिरेवान पठितः। सादृश्यपर्याये प्रत्यय'समयान्तिकमध्ययोः' (इति मेदिनी)॥ (१)॥॥ निकष पाठस्यायुक्तत्वात् । अपत्यसमूहादिपर्यायेष्वण्वुजादीनामणम् । पूर्ववत् । 'निकषान्तिकमध्ययोः' (इति मेदिनी) ॥ पाठात् । 'चं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्' इति (२) ॥१॥ हिनोति । रुकक् प्रत्ययः। 'हिरु मध्ये विनार्थे मेदिन्यादिसंमतेश्च ॥ (१) ॥॥ क्विपि ( ३।२।१७८) तु वा ॥ च' इति रुद्रः । 'हिरुगुक्तं च सामीप्ये' इत्यमरमाला ॥ (२) ॥॥ येन तेन प्रकारेण । 'प्रकारवचने थाल्' (५।३।(३) ॥॥ त्रीणि 'सामीप्ये॥ २३) विभक्तित्वात् (५।३।१) त्यदायत्वम् (७।२।१०२)॥ (३) ॥॥ (४) ॥॥ अयनम् । 'इण्शीभ्यां वन्' (उ० अतर्किते तु सहसा ११५२) । ('एवौपम्ये परिभवे ईषदर्थेऽवधारणे' इति सहते । 'सह मर्षणे' (भ्वा० आ० अ०) । असा प्रत्ययः ॥ हैमः) । (५)॥*'इण्' (अ० प० अ०)। बाहुलकाद्वम् ॥ (१) ॥॥ अतर्किते अविचारिते॥ (६) ॥॥ षट् 'साम्ये ॥ स्यात्पुरः पुरतोऽग्रतः॥७॥ अहो ही च विस्मये। पूर्वस्मिन् । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (५।३।३९)॥ ___अहानम् । 'ओहाङ् गतौ' (जु० आ० अ०)। डो (१)॥॥ पुरति । 'पुर अग्रगमने' (तु. प० से.)। बाहुल- प्रत्ययः॥ (१) ॥*॥ हननम् । बाहुलकाडी ॥ (२) ॥॥ कादतसुक् ॥ (२) ॥ ॥ अग्रे। आद्यादित्वात् (वा० ५।४।४४)| अद्भुते। द्वे 'विस्मये ॥ तसिः ॥ (३) ॥१॥ त्रयः 'अग्रार्थाः' ॥ मौने तु तूष्णी तूष्णीकाम् खाहा देवह विर्दाने श्रौषड्वौषट्वषट् स्वधा । तोषणम् । 'तुष तुष्टौ' (दि. ५० अ०)। बाहुलकानीम् । खादतेऽनेन । 'खाद आखादने' (भ्वा० आ० से.)। उपधाया ऊत् ॥ (१) ॥*॥ 'अकच्प्रकरणे' 'तूष्णीमः काम् आ प्रत्ययः । पृषोदरादित्वात् (६।३।१०९) दस्य हः। सुष्टु वक्तव्यः' (वा० ५।३।७१)। "मिदचोऽन्त्यात्परः' (११११४७)॥ आ हूयतेऽनेन वा । डा प्रत्ययः ॥ (१) ॥॥ श्रूयते, (२)॥॥ द्वे 'मौने' ॥ १-साचिः स्त्रीलिङ्गापि प्रकृत्यन्तरमस्ति । 'भित्तौ साची १-स्वामि-मुकुटाभ्यां तु इवशब्दो गृहीतः ॥ २-'ही'परिणतमुखी' इति सप्तकुमारिका । 'तिर्यक साचिरपि स्त्रियाम् शब्दो दीर्घान्तः। 'ही विचित्रो विपाक' इति माघः इति स्वामिइति रत्नकोषः-इति मुकुटः॥ | मुकुटौ।

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548