Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 458
________________ अमरकोषः। [तृतीयं काण्डम् womvorc3S व्याख्यानेऽपि व्यर्थविशेषणत्वात् । संकीर्णवर्ग यथा प्रकृति- तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् । प्रत्ययार्थाद्यैर्लिङ्गोहनमनुक्तलिङ्गशब्दविषयम् , तथात्रापि सलिङ्ग- स्त्री भावादावनिक्तिण्ण्वुलणच्ण्वुच्क्यब्युजिजङ् शास्त्रादिभिर्लिङ्गोहनमनुक्तलिङ्गशब्दविषयं बोध्यम् ॥ निशाः॥४॥ लिङ्गशेषविधिापी विशेषैर्यद्यबाधितः। उणादिषु निरूरीश्च यावूङन्तं चलं स्थिरम् । लिङ्गस्य शेषोऽवशेषः । तस्य विधिः, व्याप्नोति पूर्वोक्तं तलन्तं स्त्रियाम् । ग्रामता, गोता, ब्राह्मणता। वृन्दे समूहे काण्डत्रयस्य व्यापकः। उत्सर्गत्वात् । विशेषैरत्रोक्तः प्रागुक्तैश्च यश्च इनिकट्यत्राश्च, तदन्तं स्त्रियाम् । पाइया, खलिनी, यदि न बाध्यते । 'अपवादविषयं विहाय सर्वत्र प्रवर्तते । शाकिनी, गोत्रा, रथकव्या। वृन्दे किम् ? मुखे भवो 'मुख्यः', इत्यर्थः ॥ दण्डोऽस्यास्तीति 'दण्डी' 'द्वन्द्वाद्वन्वैरमैथुनिकयोः' (४।३।. स्त्रियामीदूद्विरामैकाच सयोनिप्राणिनाम च ॥२॥ १२५) अश्वमहिषिका, काकोलूकिका, अत्रिभरद्वाजिका, कुत्स कुशिकिका । आदिना 'पादशतस्य-' (५।४।१) 'दण्डव्यव"स्त्रियाम्' इत्यधिकारः। ईच ऊच्च तौ विरामे विरामावन्तौ सर्गयोश्च' (५।४।२) इति वुनो ग्रहणम् । द्विपदिकां ददाति । घा यस्य तच्च तदेकाच्च । श्रीः, धीः, ह्रीः, 'भ्रूः', 'स्नः', द्वौ द्वौ दण्डितो द्विपदिकाम् । वैरेत्यादि किम् ? 'वासुदेवार्जु'द्रेः', 'ज', लवनं लूः, भवनं भूः, नयति नीः। 'लुनाति नाभ्यां वुन्' (४।३।९८)। वासुदेवे भक्तिरस्य वासुदेवकः । लूः' इत्यादौ तु परत्वात् 'कृतः कर्तरि' ( ) इति त्रिलिङ्गत्वम् । योनिर्भगम् , तत्सहितानां प्राणिनां नाम स्त्रियां स्यात् । वुनो ग्रहां वुञ उपलक्षणम् । क्वचित् 'वुः' इति पाठः। 'गोत्रचरणाच्छाघाल्याकारतदवेतेषु' (५।१।१३४) वुन् । माता, दुहिता, याता, स्त्री। 'दाराः पुंभूम्नि' इति विशेषः ॥ गार्गिकया श्लाघते, काठिकया। 'द्वन्द्वमनोज्ञादिभ्यश्च' (५।१माम विद्युन्निशावल्लीवीणादिग्भूनदीहियाम् । १३३ ) वुञ् । शैष्योपाध्यायिका । 'स्त्रियाम्- (३।३।९४) विद्युदादीनामष्टानां स्त्रियाम् । विद्युत्। तडित् । रात्रिः, इत्यधिकारे भावे, आदिना अकर्तरि कारके च ये अन्यादयः रजनिः। वल्लिः, वीरुत् । वीणा, विपञ्ची' इत्यादौ 'ड्याबूङ प्रत्ययास्तदन्तं स्त्रियां स्यात् । 'आक्रोशे नभ्यनिः' (३३. म्तम्' इति सिद्ध वीणाग्रहणं चिन्त्यम् । केचित्तु वीणास्थाने ११२)। अकरणिः, अजननिः। 'स्त्रियां क्तिन्' (३।३।९४)। पाणी पठन्ति । वाक् , गौः, गीः । दिक् , हरित् । भूः, भूमिः, कृतिः, भूतिः, 'वु' इति ण्वुलण्वुचोः सामान्यग्रहणम् । कुः । सरित् , त्रिस्रोताः, विपाट । ह्रीग्रहणं चिन्त्यम् । 'ईदू 'रोगाख्यायां ण्वुल्बहुलम्' (३।३।१०८)। प्रच्छर्दिका, प्रवाद्विरामैकाच' इति, त्रपादौ 'ड्याबूङन्तम्' इति च, सिद्ध हिका । 'धात्वर्थनिर्देशे ण्वुल वक्तव्यः' (वा० ३।३।१०८)। त्वात् । केचित्तु 'धियाम्' इति पठन्ति । संवित्, चित् , आसिका, शायिका । 'पर्यायाहणोत्पत्तिषु ण्वुच्' (३।३।१११)। प्रतिपत् ॥ भवतःशायिका, इक्षुभक्षिका । 'कर्मव्यतिहारे णच् स्त्रियाम्' (३।३।४३) । 'णचः स्त्रियामञ्' (५।४।१४) खार्थिकः । अदन्तैर्द्विगुरेकार्थः व्यावकोशी, व्यात्युक्षी। 'वजयजो वे क्यप्' ( ३।३।९८)। ___ अदन्तेनोत्तरपदेन सह यो द्विगुः स स्त्रियाम् । कीदृशः | व्रज्या, इज्या । '-समजनिषद-' (३।३।९९) इति सः? एकोऽर्थों यस्य सः। 'द्विगुरेकवचनम्' (२।४।१) इत्यनेन | समज्या, निषद्या। स्त्रीभावादौ किम् ? 'वदः सुपि क्यप्च' समाहारे एकत्व विधानात् । दशमूली, त्रिलोकी, पञ्चाक्षरी। (३।१।१०६)। मृषोद्यम् । 'भुवो भावे' (३।१।१०७) ब्रह्मअदन्तैः किम् ? पञ्चकुमारि, दशधेनु । एकार्थः किम् ? पञ्च- | भूयम् । ‘ण्यासश्रन्थो युच्' (३।३।१०७)। कारणा, कामना । कपालः, पञ्चकपालौ, पञ्चकपालाः ॥ 'प्रश्नाख्यानयोरिञ्च' (३।३।११०)। कां त्वं कारिं गणिं न स पात्रयुगादिभिः॥३॥ | वाकार्षीः । 'षिद्भिदादिभ्योऽङ् (३।३।१०४)। पचा, त्रपा, पात्रयुगादिभिरदन्तैो द्विगुः स स्त्रियां न स्यात् । पञ्च भिदा, छिदा, । 'अ प्रत्ययात्' (३।३।१०२)। चिकीर्षा, पात्रम् , चतुर्युगम् , त्रिभुवनम् , त्रिपुरम् । भाष्ये (५।४।६८ पुत्रीया। 'गुरोश्च हलः' (३।३।१०३)। ईहा, ऊहा। 'ग्लासूत्रे) तु 'त्रिपुरि' इति दृश्यते ॥ म्लाज्याहाभ्यो निः' (वा० ३।३।९५)। ग्लानिः । 'कृञः श च' (३।३।१००)। क्रिया। 'इच्छा' (३।३।१०१)। उणादौ १-सः स्त्रियां निझरे वे' इति मेदिनी । सुवोम्यशपात्रम् ॥ न्यन्तम् , ऊदन्तम् , ईदन्तं च । 'वीज्वाज्वरिभ्यो निः' (उ. २-'किब्वचि-' (उ० २२५७) इत्यादिना किन्दीघौं । 'हि ४।४८) । 'सृषिभ्यां कित्' (उ० ४।४९)। श्रेणिः, श्रोणिः, रण्यरक्षसोई: कामचारः, जू: पिशाची पिशाचाश्च पुंसि' इति द्रोणिः । 'अनिः' इति पाठान्तरम् । 'अर्तिमृधृधम्यम्यश्यवितृरूपमजरी-इति मुकुटः ॥ ३–'जूस्त्वरागमने प्रोक्ता सामान्यगमने स्त्रियाम् । जूराकाशसरस्वत्यां पिशाच्यां, जबने त्रिषु' इति १-'विभाषाख्यानपरिप्रश्नयोरिच' इत्यानुपूर्वीकस्य सूत्रस्यानुपूर्वी मेदिनी॥ | व्यत्यासेन लेखःप्रामादिकः॥

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548