Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४५४
अमरकोषः।
[तृतीयं काण्डम्
-
नाम्यकर्तरि भावेच घञजन्नणघाथुचः। | वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः। ल्युः कर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः पुको न्युखः समुद्भश्च विटपट्टधटाः खटः ॥ १७ ॥
___वटति। 'वट वेष्टने' (भ्वा० प० से.) । कुन् ( उ० २।। घनादयः सप्त प्रत्ययाः संज्ञायां विषये, कतृभिन्न कारके, ३२)। माषपिष्टविकारः॥ (१)॥*॥ अनु उच्यते। 'वच भावे च ये विहिताः तदन्ताः पुंसि स्युः। प्रासीदन्त्यस्मिन्म- भाषणे' (अ.प. अ.)। घञ् (३।३।१९)। 'चजो:नांसि प्रासादः । 'हलश्च' (३।३।१२१) इति धञ् । प्रास्यते (७३।५३) इति कुत्वम् । ऋग्यजुःसमूहः ॥ (१) प्रासः विदन्त्यनेन वेदः, प्रपतन्त्यस्मात्प्रपातः । भावे पाकः, ॥॥ लल्यते । 'लल ईप्सायाम्' (भ्वा० ५० से.)। त्यागः,रोगः। चकारात् 'पदरुज-' (३।३।१६) इति घञ्, दायो संपदादिः (वा० ३।३।१०८) । रलयोरेकत्वम् । लक्यते। धायः, इत्यादयोऽसंज्ञायां विहिता अपि गृह्यन्ते । चयः, जयः। 'लक आस्वादने ( ) 'पुंसि संज्ञायाम्-' (३।३।११८) 'एरच्' (३।३१५६)। करः, गरः, लवः, स्तवः 'ऋदोरप्' इति घः। रल् चासौ लकश्च । 'पक्ष्मकम्बलम्-'॥ कुटति । (३१३१५७)। 'यजयाचयत- (३।३।९०) इति नझ्। 'कट कौटिल्ये (तु०प० से०)। विप् (३।२।१७८) । कुद यज्ञः, यत्नः । 'नङ्' इत्युपलक्षणम् । 'खपो नन्' (३।३।९१)
अङ्गमस्य । 'शेषाद्विभाषा' (५।४।१५४) इति कप् । 'कुडअपि गृह्यते। 'स्वप्नः संवेश इत्यपि' इति वा पुंस्त्वसिद्धि
ङ्गको ना छदिः पिटम्' इति बोपालितः। 'वृक्षलतागृहम्' ोध्या । न्यादनम्-न्यादः । 'नौ ण च' (३॥३॥६०) इति
इति स्वामी। 'कुटङ्गकः' इति क्वचित् पाठः । तत्र कुटेः णः । 'पुंसि संज्ञायाम्-' (३।३।११८) इति घः । उरश्छदः,
'इगुपध-' (३।१।१३५) इति के शकन्ध्वादित्वं (वा०६।१।प्रच्छदः । 'द्वितोऽथुच्' (३।३।८९)। श्वयथुः, वेपथुः । 'पचिनन्दि- (३।१।१३४) इति नन्द्यादिभ्यो विहितो ल्युः पुंसि
९४) बोध्यम् ॥ (१) ॥*॥ पुमांसं खनति, पुंसा खन्यते
वा। ‘खनु अवदारणे' (भ्वा०प० से.)। 'अन्येभ्योऽपि-' स्यात् । नन्दनः, रमणः, मधुसूदनः । संज्ञायामिदम् । असंज्ञायां
| (वा० ३।२।१०१)। पुङ्खः काण्डमूलम् ॥ (१) ॥ ॥ न्युञ्जयते। तु 'कृतः कर्तर्यसंज्ञायाम्' इति सिद्धम् । इमनिजन्ताः पुंसि ।
'उखि गतौ' (भ्वा०प० से.)। 'पुंसि संज्ञायाम्-' (३।३।. 'पृथ्वादिभ्य इमनिज्वा' (५।१।१२२)। प्रथिमा, महिमा । इह 'भावे' इति न संवध्यते । कर्मार्थस्येमनिचोऽसंग्रहापत्तेः ।
११८) इति घः। 'न्युडः सम्यमनोज्ञे च साम्नः षट्प्रणचण्डस्य कर्म भावो वा चण्डिमा, महतः कर्म भावो वा
वेषु च' (इति मेदिनी) ॥*॥ ('न्यूङ्ख' इति ) दीर्घपाठे तु महिमा। स्वामि-मुकुटौ तु 'वरिमा' 'तरिमा' इत्याद्यौणादिकेमनि
पृषोदरादित्वात् (६।३।१०९) 'यज्ञकर्मण्यजपन्यूङ्खसामसु' ज्वारणाय 'भावे' इति संबबन्धतुः । तन्न । 'कृतः कर्तर्यसंज्ञा.
(१।२।३४) इति निर्देशाद्वा, दीर्घः ॥ (१)॥॥ समुद्गम्यते। याम्' इत्यनेन तत्र सिद्धत्वात् , प्रीधातोरोणादिकमनिनन्तः
'गम्ल गतौ' (भ्वा०प० अ०)। 'अन्येष्वपि-' (वा. ३. प्रेमशब्दः। 'सुपि स्थः' (३।२।४) इति योगविभागाद्भावे कः, । २०४८ ) इात डः। सपुटकः ।
२०४८) इति डः। संपुटकः ॥ (१) ॥*॥ वेटति । 'विट घअर्थे कः (वा० ३।३।५८) इति च । आखूत्थः, प्रस्थः। आक्रोशे' (भ्वा०प० से.)। 'इगुपध-' (३।१।१३५) इति उपसर्गादन्यस्माच्च सुबन्तात् परो यो घुस्तस्माद्विहितो यः किं- कः। 'विटोऽद्रौ धवले षिले मूषिके खदिरेऽपि च' (इति प्रत्ययस्तदन्तः पुंसि स्यात् । 'उपसर्गे घोः किः' ( ३१३९२)। मेदिनी) ॥ (१) ॥ ॥ पटति, पट्यते वा । 'पट गती' (भ्वा० 'कर्मण्यधिकरणे च' (३३३३९४)। निधिः, आधिः, विधिः, प० से.)। बाहुलकात्तः। 'पट्टः पेषणपाषाणे व्रणादीनां च उदधिः, जलधिः । अत्र 'प्रादितोऽन्यतः' इति व्यर्थम् ।। बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः' (इति 'घोः किः' इत्यनेनैवेष्टसिद्धेः॥
मेदिनी ) ॥ (१) ॥ ॥ तट्यते। 'तट उच्छाये' (भ्वा०प०
| से.)। धन्यते वा । 'धन शब्दे' (भ्वा० प० से.) । 'पुंसिद्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते।
(३।३।११८) इति घः। तस्य धः। नस्य टो वा । 'परीकान्तः सूर्येन्दुपर्यायपूर्वोऽयःपूर्वकोऽपि च ॥ १६॥ क्षार्थतुलायां च धटः सूरिभिरिष्यते' इति विश्वः । 'धटो अश्वश्च वडवा च । 'पूर्ववदश्ववडवौ' (२।४।२७) इति दिव्यतुलाया स्याद् घट
दिव्यतुलायां स्याद् घटी चीरे च वाससः' (इति मेदिनी)॥ परवल्लिङ्गतापवादः। द्वित्वमविवक्षितम् । तेन 'अश्ववडवान्' ।
(१)॥॥ खट्यते । 'खट काङ्खायाम्' (भ्वा० प० से.)। असमाहृते किम् ? अश्ववडवम् । 'विभाषा वृक्षमृग-' (२।४।१२)
'पुंसि-' (३।३।११८) इति घः । 'खटोऽन्धकूपखपयोः प्रहाइति चैकवद्भावः । सूर्येन्दुनामपूर्वः कान्तशब्दः पुंसि । सूर्य
रान्तरटङ्कयोः' (इति मेदिनी)। कान्तः । चन्द्रकान्तः । अयस्कान्तः ॥
| कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् ।
गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥१८॥ १-'नन्दिग्रहिपचादिभ्यः- (२१।१३४) इत्येवं सूत्रसत्त्वेनोक्तोपन्यासो मन कल्पित एव ।
कुट्टयते । 'कुट्ट छेदने' (चु. प० से.)। 'प्रतापने' (चु०

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548