Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
लिङ्गादिसंग्रहवर्गः ५]
व्याख्यासुधाख्यव्याख्यासमेतः ।
४५३
प० अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः। गौरादिः तु बाधः। गण्डः, कपोलः। ओष्ठः, दन्तच्छदः, अधरः। (४।१।४१) ङीष् । ऊरुसंधौ वातरोगः ॥ (१) ॥* दोः, प्रवेष्टः । भुजादेः 'द्वयोः' इति बाधः । दन्तः, चम्यते । 'चमु अदने' (भ्वा० प० से.)। 'अत्यविचमितमि-' | दशनः, रदः,। भेदः-जम्भः। कण्ठः, गलः । 'समीप(उ० ३।११७) इत्यसच् । गौरादित्वात् (४।१।४१) ङीष् । | गलशब्देषु कण्ठं त्रिषु विदुर्बुधाः' इति शाश्वतः । केशः, 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम्' (इति मेदिनी)॥ कचः। नखः, पुनर्भवः । 'नखरोऽस्त्रियाम्' इति बाधः। (१) ॥*॥ मस्यति । 'मसी परिणामे' (दि. ५० से०)। स्तनः, कुचः, पयोधरः । अह्वश्च अहश्च अन्ते येषां ते पुंसि पंचाद्यच् (३।१।१३४)। 'मेला मसीजलं पत्राञ्जनं च स्युः । परवल्लिङ्गापवादोऽयम् । अहः पूर्वम्-पूर्वाह्नः, स्यान्मसिद्धयोः' इति त्रिकाण्डशेषः ॥
अपराह्नः। द्वयोरहोः समाहारो यहः, व्यहः । अत्र ‘स नपुंइति स्त्रीलिङ्गशेषः॥
सकम्' (२।४।१) इत्यस्यापवादः । श्वेड:-विषम् । तद्भेदाः
पुंसि स्युः । सौराष्ट्रिकः, शौक्लिकेयः, ब्रह्मपुत्रः। रात्रोऽन्तो पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः।।
येषां ते। प्राक् पूर्वपदं न संख्या येषां ते पुंसि स्युः। परवस्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः ॥ ११ ॥
ल्लिङ्गतापवादोऽयम् । परत्वात्समाहारनपुंसकतामपि बाधते ।
तेन अहोरात्रः। सर्वरात्रः, पूर्वरात्रः। 'प्रागसंख्यकाः' इति 'पुंस्त्वे' इत्यधिकारः। सह भेदैरनुचरैश्च वर्तमानाः, सह
किम् ? पञ्चरात्रम् ॥ पर्यायवर्तमानाः, सुरासुराश्च देवदैत्याः । अमरा निर्जरा |
श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः। देवाः । सुरभेदाः-तुषिताः, साध्याः, आभाखराः, इन्द्रः,
H, २५ | कशेरुजतुयस्तूनि हित्वा तुरुविरामकाः॥१३॥ शक्रः, सूर्य आदित्यः । देवानुचराः-हाहाः, हूहूः, तुम्बुरुः,
श्रीवेष्ट आद्यो येषां ते निर्यासा वृक्षद्रवाः पुंसि स्युः। श्रीनारदः, मातलिः। असुरपर्यायाः दैत्याः, दैतेयाः, दानवाः । दैत्यभेदाः-बलिः, नमुचिः, जम्भः। दैत्यानुचराः-कूष्माण्ड
वेष्टः, सरलः, द्रवः । 'श्रीपिष्टः' इति क्वचित्पाठः। आधेन मुण्डकुम्भाण्डादयः । 'दैवतानि' देवताः इत्यादी बाधो
श्रीवासः, वृकधूपः, गुग्गुलुः, सिहक इत्यादयः पुंसि बोध्याः। ऽस्य । स्वर्गादय एकोनविंशतिः सभेदाः सपर्यायाश्च पुंसि स्युः ।
असन्ता अन्नन्ताश्च पुंसि स्युः। अङ्गिराः, वेधाः। चन्द्रमाः।
कृष्णवर्मा, प्रतिदिवा, मघवा । अबाधिताः किम् ? अप्सवर्गः, नाकः, त्रिदिवः । 'द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इति । विशेषैर्बाधितः । यज्ञः, मखः, क्रतुः । तद्भेदाः
रसः, जलौकसः, सुमनसः, लोम, साम वर्म। तुश्च रुश्च तुरू।
तौ विरामौ विरामे वा येषां ते पुंसि स्युः। कशेर्वादीनि उक्थातिरावाग्निष्टोमाश्वमेधाः । अद्रिः, गिरिः, पर्वतः। भेदाःमेरुः, हिमवान् , सह्यः । 'गन्धमादनम्' इति बाधः। मेघः,
विहाय । हेतुः, सेतुः, धातुः। कुरुः, मेरुः, त्सरुः। 'कशेरु
जतुवस्तूनि हित्वा' इति व्यर्थम् । 'अबाधिताः' इत्यस्यान्वयधनः, जलदः । भेदाः-पुष्करावर्तकादयः । 'अभ्रम्' इति ।
संभवात् । वस्तुतस्तु 'अबाधिताः' इत्यपि व्यर्थम् । विशेषैतु बाधः । अब्धिः, समुद्रः सागरः । भेदाः-क्षीरोदः, लवणोदः । द्रुः, वृक्षः, शाखी। भेदाः-प्लक्षः, वटः, आम्रः।
यद्यबाधितः' इत्यनेन निर्वाहात् । अत एव दावश्चादिषु पाटलाशिंशपादेर्वाधः। कालः, दिष्टः, समयः । भेदाः-मासः।
निर्वाहः ॥ पक्षः, ऋतुः । दिनतिथ्यादौ बाधः। असिः, खड्गः, मण्डलानः ।
कषणभमरोपान्ता यद्यदन्ता अमी अथ । भेदाः-नन्दकः, चन्द्रहासः । 'कटित्रम्' इत्यादी बाधः। पथनयसटापान्ता गात्र
पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः॥१४॥ शरः, बाणः, विशिखः । भेदाः-नाराचः, काण्डः, भल्लः । 'इषु
| ककारादिद्वादशवर्णोपधा अदन्ताः पुंसि स्युः । अङ्कः, द्वयोः' इति बाधः। अरिः, शत्रुः, अरातिः। भेदाः-आततायी। लोकः, अर्कः। माषः, तुषः, रोषः। पाषाणः, गुणः, घुणः ।
दर्भसरभगर्दभाः। होमः, ग्रामः, धूमः। झर्झरः, शीकरः, करगण्डौष्ठदोर्दन्तकण्ठकेशनखस्तनाः।
समीरः, यूपः, कूपः, सूपः । कलापः । सार्थः, नाथः, अह्नाहान्ताःक्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः १२ | शपथः। इनः, अपघनः, जनः। अपनयविनयप्रणयाः रसकरो राजग्राह्यो भागः रश्मिः, पाणिश्च । मरीच्यादीनां हासपनसाः पटस(र)टकरटाः । मुकुटस्तु-पोपान्तादिषु
'अदन्ताः' इति न संबध्यते, अथादित्वात्-इत्याह । गोमायु१-एवमिकारान्तत्वानुपपत्त्या चिन्त्यमेतत् । तस्मात् 'सर्व
चिन्त्यमतत् । तस्मात् सव: पायवादीनुदाहरति च। गोत्रं वंशं आख्यायते व्यपदिश्यते धातुभ्य इन्' (उ० ४।११८) इति बोध्यम् । ततः 'कृदिकारात्-'
यैस्ते । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । गोत्र(ग० ४।१।४५) इति वा ङीष् । अत एव 'अथ स्त्रीपुंसयोः केलिर्मणिर्यो निर्मसिर्मुनिः' इति त्रिकाण्डशेषः संगच्छते। २-मूर्ध
स्यादिपुरुषाः प्रवराश्च पुंसि स्युः। खामी तु 'अपत्यप्रत्ययान्ताः' न्योपधोऽपि- 'मलिनाम्बु मषी मसी' इति हैमात् । तत्र |
इति व्याख्यत् । तदसत् । 'अपत्यप्रत्ययान्तः' इत्यनेन पुनरुक्तिमपति हिनस्ति औज्ज्वल्यम् । 'मष हिंसायाम्' (भ्वा०प० से०)
प्रसङ्गात् । गौतमः, भरद्वाजः, वसिष्ठः। चरणानां वेदशाखाइति धातुर्बोध्यः।
नामाह्वया नामानि । कठः, कलापः, बहृचः॥

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548