Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
लिङ्गादिसंग्रहवर्गः ५ ]
व्याख्यासुधाख्यव्याख्यासमेतः।
४५१
सचिना तु-वधा *
.से.) धातुः
भ्योऽनिः' (उ० २।१०२) धरणिः, धमनिः, सरणिः । 'कृषि- (वा० ३।३।२६) इति णिच् । टिलोपः (६।४।१५५) कुन् चमितनिधनिसर्जिखर्जिभ्य ऊः' (उ० १।८०)। कर्पूः, चमूः। (उ० २।३२)। पिप्पल्यादित्वात् (४।१।४१) ङीष् ॥ (१) 'अवितृस्तृतन्त्रिभ्य ई:' (उ० ३।१५८)। अवीः, तरीः। डी | ॥*॥ पिञ्जयतेऽर्थोऽस्याम् । 'पिजि भाषार्थः' (चु० उ० से.)। च आप् च ऊङ् च अन्ते यस्य तत् । कदली, कन्दली, रमा, 'गुरोश्च-' (३।३।१०३) इत्यः । पृषोदरादित्वादिकारस्याकारः। गङ्गा, वामोरू:, करभोरूः, चलं जंगमम् । स्थिर स्थावरम्- खार्थे कन् (५।४।५) पिञ्जयति वा । कुन् (उ० २।३२) । नाडी, खट्वा, अलाबूः । चरस्थिरग्रहणं चिन्यप्रयोजनम् । सकलपदव्याख्या ॥ (१) ॥॥ आढकी तुवरिका । आ समअन्यस्य व्यवच्छेद्यस्याभावात् ॥
| न्ताड्डौकते, ढौक्यते, वा । 'ढोकृ गतौ' (भ्वा० आ० से.)। तत्कीडायां प्रहरणं चेन्मौष्टा पाल्लवाणदिक ॥५॥ | अच् (३।१।१३४) । घञ् (३।३।१९) वा, पृषोदरादिः (६।
'तस्यां प्रहरणमिति क्रीडायां णः' ( )। मुष्टिः | ३।१०९) गौरादिः (४।१।४१)॥ (१) ॥॥ प्रहरणमस्याम् । पल्लवाः प्रहरणमस्याम् । णस्य दिगुदाहरणम् । सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका। न तु परिगणनम् । तेन 'मौसला, दाण्डा' इत्यादि बोध्यम् ॥
| तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः॥ ८॥ घोञः सा क्रियाऽस्यां चेदाण्डपाता हि फाल्गुनी। श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक॥६॥ सेधति, सिध्यते वा । 'षिधु गत्याम्' (भ्वा०प० से.)। _ 'घञः साऽस्यां क्रियेति ः' ( )। घजन्तात्
'बहुलमन्यत्रापि' इति रक् । ततः खार्थे कन् (५।४।५)। क्रियावाचिनः प्रथमान्तादस्यामित्यर्थे ञः स्यात्, तदन्तं
क्षिपकादित्वात् (वा० ७।३।५०) इत्वाभावः।-'शद्वादयः'
इति रग-इति मुकुटश्चिन्त्यः । उज्ज्वलदत्तादिवृत्तिषूक्तस्त्रियाम् । दण्डपातोऽस्यां तिथौ वर्तते । श्येनपातोऽस्याम् तिल
सूत्रादर्शनात् । 'सीध' इति प्रसिद्धो वृक्षभेदः ॥ (१) ॥१॥ पातोऽस्याम् । 'श्येनतिलस्य पाते थे' (६।३।७१) इति मुम् ।
सरति । 'स गतौ' (भ्वा०प० अ०)। ण्वुल् (३।१।१३३) 'पितृदाने खधा मतम्' इत्यमरमाला। वररुचिना तु–'खधा
॥*॥ ('शारिका' इति) तालव्यादिपाठे 'शु हिंसायाम्' क्रिया प्रवेणी' इति स्त्रीलिङ्गोक्ता इति दिक् । उदाहरणम् , तेन
(क्या०प० से.) धातुः। शृणाति दुःखं विरहिणीनाम् । मौसलपाता भूमिरित्यादि ज्ञेयम् ॥
पक्षिभेदः ॥ (१) ॥*॥ हिकनम् । 'हिक अव्यक्ते शब्दे' स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि। (भ्वा०प० से.)। 'गुरोश्च हलः' (३।३।१०३) इत्यः। यद्वा,__ अल्पं मृणालम् । गौरादित्वात् (४।१।४१)ीष । आदिना हिक्कयते । 'हिक हिंसायाम्' (चु० आ० से.) पचाद्यच् कुम्भी, प्रणाली, मुसली, छत्री, पटी, तटी, मठी । काचि- (३।१।१३४)। ऊचे वातप्रवृत्तौ शब्दविशेषः ॥ (१) ॥४॥ दिति किम् ? अल्पो वृक्षो वृक्षकः ॥
प्राचति । 'अचु गतौ' (भ्वा० उ० से.) ण्वुल् (३।१।१३३)।
'वनमक्षिका' इति मुकुटः । 'पक्षिभेदः' इति स्वामी ॥ (१) लडा शेफालिका टीका धातकी पञ्जिकाढकी ॥७॥
॥*॥ ऋच्छति, अर्यते वा । 'ऋ गतौ' (भ्वा०प०अ०)। 'ब्याबूङन्तम्' इति सिद्धे नामानुशासनार्थों लङ्कादीनां
'शुकवल्कोल्काः' (उ० ३।४२) इति साधुः। तेजःपुञ्जः । पाठः । भङ्गयादीनामुभयानुशासनार्थः । शेफालिकादीनां तु
यत्तु-'मूकादयः' इति सूत्रमुपन्यस्तं मुकुटेन, तच्चिन्त्यम् । व्यर्थः, खपर्यायपठितत्वात् । लाक्यते सुखमस्याम् । 'लक
उज्वलदत्तादिषु तस्यादर्शनात् ॥ (१) ॥*॥ अपि पील्यते आखादने' चुरादिः । 'एरच' (३।३।५६)। घञ् (३।३।१९)पील प्रतिष (भवा. प.से.। घन (231१९।। वा । पृषोदरादित्वात् (६।३।१०९) नुम् । नुम्यनुपधात्वान्न |
| 'वष्टि भागुरिरल्लोपम्-' इत्यपेरल्लोपः । खार्थे कन् (५।४।बदिः । यद्वा,-रमन्तेऽस्याम् । बाहुलकात् कः, लत्वं च ॥ (१) ५)। शनैर्याति पिपीलकः' इति पुंस्त्वमपि-इति खामी ॥ ॥ॐ॥ शेफालिका-पुष्पविशेषः । 'शेते' इति शे। शीलः (अ.
(१)॥॥ तिम्यति। 'तिम आर्दीभावे' (दि०प० से.)। ५० अ०) विच् (३।२।७५) । शयं फालयति । 'त्रिफला
बाहुलकादुकष् गुणाभावश्च ॥ (१) ॥*॥ कणति । 'कण विशरणे' (भ्वा० प० से.)। अण् (३।२।१)। खार्थे कन्
गतौ' (भ्वा०प० से.) पचाद्यच् (३।१।१३४)। खार्थे (५।४।५)। कुन् (उ० २।३२) वा ॥ (१) ॥*॥ टीक्यतेऽर्थों यया। 'टीकृ गतौ' (भ्वा० आ० से.)। 'गुरोश्च हलः' । १-हेमचन्द्रस्तु 'पञ्जिका पदभजिका' इति मूलं 'पच्यन्ते (३३३।१०३) इत्यः। विषमपदव्याख्या ॥ (१)॥॥ धातकी%D | व्यक्तीक्रियन्ते पदार्था अनया 'पश्चिका'। पृषोदरा 'धव' इति प्रसिद्धो वृक्षभेदः। धातुं करोति । 'तत्करोति- 'पलिका ॥ 'अर्थाद्विषमाण्येव पदानि भनक्ति पदभञ्जिका' इत्येवं
रीत्या व्याख्यातवान् । प्रयुज्यते स च 'पञ्जिका'शब्दोऽपि १-'लङ्का रक्षापुरीशाखाशाकिनीकुलटासु च' इति मेदिनी ॥ वक्रोक्तिपञ्चाशिकाव्याख्यायां वल्लभदेवेन 'पजिका क्रियते लघुः' इति॥ २-हेमस्तु 'टीका निरन्तरव्याख्या' इति मूलं 'सुगमानां विषमाणां | 'आयव्ययलिखनार्था च' इति मुकुटः ॥ २-इदं च 'स्फायि च निरन्तरं व्याख्या यस्यां सा' इत्येवंरीत्या व्याख्यातवान् ॥ (उ० २।१३) इति सूत्रस्थसिधिपाठाज्ञानमूलकमिति चिन्त्यम् ॥

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548