Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४५२
अमरकोषः।
[तृतीयं काण्ड
कन् (५।४।५) । अतिसूक्ष्मम् ॥ (१)॥*॥ भङ्गस्य करणम् । कर्मणि' (दि० प० अ०) इति वा । 'ऊतियूति-' (३।३।९७) 'तत्करोति-' (वा० ३।१।३६) इति ण्यन्तात् । 'अच इः' इति साधुः। 'सातिर्दानावसानयोः' (इति हैमः) ॥ (१) ॥१॥ (उ० ४।१३९) । विच्छित्तिः, कौटिल्यभेदो वा । 'व्याज- कम्यते। 'कमु कान्तौ' (भ्वा० आ० से०।) बाहुलकात्थन् । च्छलनिभे भङ्गिवैदर्भीतनमीलिका' इति रभसः ॥ (१) ॥*॥ 'कन्था मृन्मयभित्तो स्यात्तथा प्रावरणान्तरे' (इति मेदिनी) सु बहु रज्यतेऽस्यां रजसा । 'रज रागे' (भ्वा०प० अ०)। ॥ (१) ॥॥ आस्यतेऽस्याम् । 'आस उपवेशने' (अ० प. 'हलश्च' (३।३।१२०) इति घञ् । 'चजो:-' (७३।५२) इति से.)। 'श(अ)ब्दादयश्च' (उ० ४।९८) इति साधुः । कुत्वम् । तिर्यग्भूखातः ॥ (१) ॥॥ सूच्यतेऽनया। 'सूच 'कुन्दादयश्च' इति मुकुटश्चिन्यः, एतत्पाठादर्शनात् । 'वेत्रापैशुन्ये' चुरादिः । अच इः (उ० ४।१३९) 'स्त्री सूचित्य- सनमासन्दी स्त्री युषी च व्रतिकासनम् ॥ (१) ॥॥ नभ्यभेदे च व्यधनीशिखयोरपि' इति रत्नकोषः ॥ (१) ॥॥ तेऽनया, अस्यां वा । 'णभ हिंसायाम्' (भ्वा० आ. महनम् । अनया वा। 'मह पूजायाम्' (भ्या० ५० से.)। से.)। 'इजजादिभ्यः' (वा० ३।३।१०८)। 'नाभिर्मुख्यक्तिन् (३।३।९१)। ढत्व (८1१।३१) धत्व (८।२।४०) हुत्व- नृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां (८।४।४२) ढलोप (८।३।१३) दीर्घाः (६।३।१११) । कस्तूरिकामदे' (इति मेदिनी) ॥ (१) ॥॥ राज्ञः 'माढिः पत्रशिरा' इति रत्नकोषः । 'मादिः स्त्री पत्रभनौ च | सभा ॥ (१)॥॥ दैन्यस्यापि प्रकाशने' (इति मेदिनी)॥ पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी द्रुणी दरत् ।
झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला । सातिः कन्था तथासन्दी नाभी राजसभापिच॥९॥ लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी॥१०॥
पिच्छयते । 'पिच्छ बाधे' (चु० प० से०)। 'गुरोश्च- झझते। 'झी भक्त्यिोः ' (तु०प० से.) । बाहुल(३।३।१०३) इत्यः । 'शाल्मलिनिर्यासः, भक्तादिमण्डश्च ॥ कादरन् । पृषोदरादिः (६।३।१०९) गौरादिः (४।१।४१) । (१)॥*॥ वितण्ड्यते परपक्षोऽनया । 'तडि आघाते' (भ्वा० |
'झल्लरी झिल्लरी च द्वे हुडके वालचक्रके' (इति मेदिनी)। आ० से.) 'गुरोश्च-' (३॥३।१०३) इत्यः ॥ (१) ॥॥ | (१) ॥॥ चर्च्यते । 'चर्च उक्तौ' (भ्वा०प० से.) । ककनम् 'कक लौल्ये- (भ्वा० आ० से.)। घञ् (३।३।- बाहुलकादरन् । गौरादिः (४।१।४१)। 'चर्चरी गीतभेदे १९) । काकमणति । 'अण शब्दे' (भ्वा०प० से.)।
च केशभित्करशब्दयोः ॥ (१) ॥॥ पारयति । पार्यते । अणु (३।२।१)। पृषोदरादिः (६।३।१०९)। 'पणगण्डकयो-वा। 'पृ पूतौं' चुरादिः । पचाद्यच् (३।१।१३४)। घञ् स्तुये उदमानस्य काकिणी' इति रुद्रः ॥*॥ रभसस्तु नान्त- (३।३।१९) वा । गौरादिः (४।१।४१)। 'कर्क(गर्ग)रीपूरयोः प्वप्याह-'पणोदमानगण्डानां तुर्यांशेऽपि च काकिनी' इति । पारी पादरज्वां च हस्तिनः' (इति विश्वः)॥ (१) ॥५॥ तत्र 'अन प्राणने (अ०प० से०) धातुर्बोध्यः। आढकस्य | बोलल्यने वाल हिंसाबणयो.
होलति, हुल्यते वा । 'हुल हिंसासंवरणयोः' (भ्वा०प० से.)। पश्चाशत्तमो भाग उदमानः । उक्तं च गणितावल्याम्
पचाद्यच् (३।१।१३४) घञ् वा । रलयोरेकत्वम् । 'होरा तु 'कुल्या स्यादष्टभिगोणपादेन चाढकः । अतोऽर्धशतिको
लग्ने राश्यर्धे रेखाशास्त्रभिदोरपि' (इति मेदिनी)॥ (१)॥१॥ भाग उदमानमुदाहृतम्' इति ॥ (१) ॥*॥ 'चूर्णो धूलो
लटति । 'लट बाल्ये' (भ्वा०प० से.)। 'अशूषिलटि-' क्षारभेदे पूर्णानि वासयुक्तिषु' (इति मेदिनी)। चूर्णस्य
(उ० १११५१) इति कुन् । 'लड़ा करञ्जभेदे फलेऽवद्ये करणम् । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तात् 'अच
खगान्तरे' (इति मेदिनी)॥(1) ॥*॥ सिध्ममस्त्यस्याः। इ:' (उ० ४।१३९)। यद्वा,-चरणं चोरणं वा । 'घृणिपृश्नि
'सिध्मादिभ्यश्च' (५।२।९७) इति लच् । “सिध्मला मत्स्यपाणिचूर्णिभूर्णयः' (उ० ४।५२) इति साधुः ॥ (१)॥१॥
विकृतौ वाच्यवत्तु किलासिनि' (इति मेदिनी)॥ (१) ॥५॥ शणस्य विकारः। 'तस्य विकारः' (४।३।१२०) इत्यण् । लाष्यते । 'लष शिल्पयोगे' चुरादिः। बाहुलकात्सः । यद्वा,'टिहाण-' (४।१।१५) इति स्वामी । 'शाणः' इत्यन्ये ॥ (१)
लक्ष्यते। 'लक्ष आलोचने' (चु० उ० से.)। घञ् (३।३।१९)। ॥॥ द्रुणति । 'द्रुण जैहये वधे गतौ' (तु. ५० से.)। 'इगु
पृषोदरादित्वात् (६।३।१०९) 'लाक्षारोचना-' (४।२।२) इति पध-' (३।१।१३५) इति कः । 'जातेः-' (४।१।६३) इति
निर्देशाद्वा दीर्घः ॥ (१) ॥*॥ लक्ष्यते। 'लक्ष आलोचने' डीए । 'दुण्यम्बुद्रोणीकच्छप्योः' (इति मेदिनी)॥ (१)॥*॥
(चु० उ० से.)। घञ् (३।३।१९) पृषोदरादित्वात् (६।३।. दरणम् । दीर्यते वा । 'दृ विदारणे' (क्या० ५० से.)। भये'
१०९) अस्य इः । यूकाण्डम् ॥ (१)॥*॥ गण्ड्यते । 'गडि (भ्वा०प० से.) वा। 'शृदृभसोऽदिः' (उ०१।१३०)। 'दरत् वदनैकदेशे' (भ्वा०प० से.)। 'गण्डेश्च' (उ० ४।७८) स्त्रियां प्रपातेऽपि भयपर्वतयोरपि' (इति मेदिनी)॥ (१) ॥॥
इत्यूषन् । पुंस्यपि। 'गण्डूषो मुखपूर्तीभपुष्करप्रसृताञ्जलि;' सननम् । सानं वा । 'षणु दाने' (त. उ० से.)। 'षोऽन्त
( इति रुद्रः) । 'उन्नतनाभिस्तु गडूषा नापि मुखपूर्तिः' इति १-प्रायेण बहुवचनान्तः-इत्यनेकार्थकैरवाकरकौमुदी । बोपालितः ॥ (१)॥॥ गृध्रमपि स्यति । 'षोऽन्तकर्मणि' (दि.

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548