Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४४६
अमरकोषः।
[ तृतीयं काण्डम्
ran
सद्यः सपदि तत्क्षणे ॥९॥ ४११८)। (१) ॥*॥ नमोऽयमकारः ॥ (२) ॥१॥ समानेऽहनि। 'सद्यःपरुत्-' (५।३।२२) इति साधुः ॥ नह्यति । डो ॥ (३) ॥॥ उश्च ॥ (४) ॥*॥ चत्वारि (१)॥*॥ संपद्यतेऽस्मिन् । इन् (उ० ४।११८) पृषोदरादि- "अभावे॥ त्वात् ( ६।३।१०९) मलोपः ॥ (२)॥*॥ स चासौ क्षणश्च ॥
मास्म मालं च वारणे ॥११॥ 'तत्काले' द्वे ॥
'मा च म च' अनयोः समाहारः ॥ (१) ॥॥ मानम् । दिष्ट्या समुपजोषं चेत्यानन्दे
| संपदादिः (वा० ३।३।१०८)॥ (२)॥*॥ अलनम् । 'अल देशनम् । संपदादिः (वा० ३।३।१०८)। दिशं स्त्यायति । भूषणादा ( भ्वा० प० स०)। अम् ॥ (३) ॥॥ 'स्त्यै शब्दादौ (भ्वा०प० अ०) क्विप् (३।२।१७८)। षत्वम् (८।२।३६)। ष्टुत्वम् (८।४।४१)। संज्ञापूर्वकत्वाजश्त्वं पक्षान्तरे चेद्यदि च न। यद्वा,-दिशति । अघ्यादिः (उ० ४।११२) ॥ (१)॥* चेतति । 'चिती' (भ्वा०प० से.)। विच (३।२।७५)॥ समुपजोषणम् । 'जुषी प्रीतिसेवनयोः' (तु. आ० से.)। (१)॥॥ यतनम् । 'यती प्रयत्ने' (भ्वा० आ० से.)। इन् अम्प्रत्ययः ॥*॥ मुकुटस्तु-'शम्' 'उपजोष' च-इति (उ० ४११८)। पृषोदरादित्वात् (६।३।१०९) तस्य दः । पठति । तत्र 'शमु उपशमे' (दि० प० से.) धातुर्णिजन्तः। यदा,-'यद्'शब्दाण्णिजन्तात् 'अच इ.' (उ०४।१३९)। विच् ( ३।२।७५) कल्याणार्थे त्रीणि ॥
'प्रकृत्यैकाच्' (६।४।१६३) इति टिलोपो न ॥ (२) ॥॥द्वे
अथान्तरेऽन्तरा। 'पक्षान्तरे'॥ अन्तरेण च मध्ये स्युः
तत्त्वे त्वद्धाञ्जसा द्वयम् । अन्तरेति । 'इण्' (अ० प० अ०)। विच् (३।२।७५)॥ 'अत सातत्यगमने' (भ्वा०प० से०)। संपदादिः (वा. (१) ॥*॥ डाच् ॥ (२) ॥४॥ णश्च ॥ (३) ॥॥ त्रीणि
| ३।३।१०८)। अतं सततगमनं धयति, दधाति वा । विच् 'मध्यस्य॥
(३।२।१५)॥ (१) ॥ ॥ अञ्जनम् । 'अञ्जू व्यक्त्यादौ' (रु. प्रसह्य तु हठार्थकम् ॥१०॥ प० से.)। 'कृत्यल्युटो बहुलम्' (३।३।११३) इति भावे प्रकर्षेण सोढ़ा । षह मर्षणे' (भ्वा० आ० अ०)। क्त्वा | पचाद्यच् (३।१।१३४) अङ्गं स्यति, सायति वा । 'षोऽन्त(३।४।२२)। ल्यप् ( १३७)॥ (१) ॥ ॥ हठोऽर्थों कर्मणि' (दि० प० अ०)। 'पै क्षये' (भ्वा० प० अ०) । पचायस्य ॥
द्यच् ( ३।१।१३४)। क्विप (३।२।७६) वा॥ (२)॥॥ द्वे
'तत्त्वार्थ॥ युक्त द्वे सांप्रतं स्थाने
संप्रतनम् । 'तनु विस्तारे' (त० उ० से.)। डम् । पृषो- प्राकाश्ये प्रादुराविः स्यात् दरादित्वात् (६।३।१०९) समो दीर्घः ॥ (१) *॥ स्थानस्य प्रात्ति। 'अद भक्षणे' (अ० प० अ०)। उस् ॥ (१) करणम् । स्थानशब्दात् 'तत्करोति-' (वा० ३।१।२६)|॥*॥ अवते । 'उङ् शब्दे' (भ्वा० आ० अ०)। इर् (इस्)। इति णिजन्तादेप्रत्ययः ॥ (२) ॥*॥ युक्ते-उचितार्थे । (२) ॥*॥ द्वे 'स्फुटार्थे। . 'स्थाने तु कारणार्थे स्याद्युक्तसादृश्ययोरपि' (इति मेदिनी)
ओमेवं परमं मते ॥१२॥ द्वे 'युक्ते'।
अवति । 'अव रक्षणादौ (भ्वा०प० से.)। 'अवतेष्टिअभीक्ष्णं शश्वदनारते । अभिक्षणवनम् । 'क्ष्णु तेजने' (अ०प० से.)। डम् । १-एवं सति स्थानिनैव सिद्धेऽस्योपादानं व्यर्थं स्यात् । प्रषोदरादित्वात् (६।३।१०९) अभेदर्दीर्घः॥ (१) ॥*॥ शश- | तमादकार एवाभावबोधकः । अत एव 'अ स्वल्प नम्। 'शश प्लुतगतो' (भ्वा०प० से.)। वत् प्रत्ययः॥ भावेऽपि' इति हैमे 'अ-शब्दः स्वादभावेऽपि स्वल्पार्थप्रतिषेधयोः । (२)*॥ द्वे "अनारते निरंतरे॥
अनुकम्पायां च तथा वासुदेवे त्वनव्ययः' इति मेदिन्यां च
पृथगुपादानं संगच्छते । अत एव स्वामिनापि 'अ विप्र इव अभावे नानो नापि
भाषसे' इति वाक्यस्य 'विप्रवन्न ब्रूर्षे' इत्यर्थ उक्तः। भवन्मते नह्यति । ‘णह बन्धने' (दि० उ० अ०)। इन् (उ०
तु समस्तस्य क्रियायामन्वयायोगात् । समासानुपपत्तेश्च ।।-'अन
शब्दोऽपि निषिद्धे । अनोपमा ते बुद्धिः' इति-मुकुट-पीयूषव्याख्ये ॥ १-कुत्वस्याप्युपलक्षणम् । पृषोदरादित्वात्सलोपः ॥ २-'उप-२-रवावद्धा' इति कप्फिणाभ्युदये भाषासमावेशः। तत्र प्रकृतपक्षे जोषम् चवर्गतृतीयतृतीयम्'। 'अन्तस्थाद्यतृतीयम्' इत्येके-इति | 'रवाः शब्दाः बद्धाः संयताः। 'बन्ध बन्धने' - क्तः। संस्कृते तु रवौ पीयूषव्याख्या।
| सूर्ये अद्धा तत्त्वम्' इत्यर्थः-इति मुकुटः॥

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548