Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४४२
अमरकोषः।
[तृतीयं काण्डर
उपमायां विकल्पे वा
समयान्तिकमध्ययोः॥ २५२ ॥ वाति । 'वा गत्यादौ' (अ०प०अ०)। विप् (३।२।१७८)। समेति । 'इण् गतौ' (अ० प० अ०)। 'आ समिनि'वा स्याद्विकल्पोपमयोर्वितकें पादपूरणे। समुच्चये च' (इति कषिभ्याम् (उ०४।१७५)॥ मेदिनी)। 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति
समुचय' इति पुनरप्रथमे भेदे विश्वः॥ सामि त्वर्धे जुगुप्सिते ॥२४९॥
पनते। 'पन स्तुतो' (भ्वा० आ० से.)। बाहुलकादरः,
| अ(कार)स्योकारः। 'पुनरप्रथमे मतम् । अधिकारे च भेदे सामयति । 'साम सान्त्वप्रयोगे' (चु० उ० से.)। 'अचच तथा पक्षान्तरेऽपि च (इति मेदिनी)॥ इ:' (उ० ४।१३८)॥ .
निर्निश्चयनिषेधयोः। अमा सह समीपे च
नृणाति । 'न नये' (भ्या० प० से.)। क्विप् (३।२।१७८)। न माति । 'मा माने' (अ० प० अ०)। क्विप् ( ३।२।- 'ऋत इत्-(1१1१००)। 'निर्निश्चये क्रान्ताद्यर्थे निनिःशेष७६) सहार्थे ॥
निषेधयोः' इति विश्वः॥ __ कं वारिणि च मूर्धनि । __ कम्यते । 'कमु कान्तो' (भ्वा० आ० से.)। णिभावे |
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥२५३॥ विच (३।३।७५)। 'कम शिरःसुखवारिषु' इति विश्वः। प्रबन्धे अविच्छेदने क्रियाकरणे। पुरति । 'पुर अग्रगमने' 'कम् पादपूरणे तोये- (इति मेदिनी)॥
(तु०प० से.)। बाहुलकात् का। 'पुरा पुराणे निकटे प्रबइवेत्थमर्थयोरेवम्
न्धातीतभाविषु' (इति मेदिनी)॥ _ 'ए' एत्थं वमति । 'टुवम् उद्गिरणे' (भ्वा०प० से.)। ऊरयूरा चाररा च विस्तारऽङ्गाकता त्रयम्। विच् (३।२।७५)। 'एवं प्रकारोपमयोरङ्गीकारेऽवधारणे' ऊयते। 'ऊयी तन्तुसंताने' (भ्वा० आ० से.)। बाहुइति धरणिः ॥
लकादरीक्, रीक् च । वयतेः (भ्वा० उ० अ०) ररीक् । नूनं तऽर्थनिश्चये ॥२५०॥ संप्रसारणम् (६४।१५)। 'ऊररी चोरी चोरी विस्तारेनुवा स्तुत्या नमति । विच् ( ३।२।७५)॥
ऽङ्गीकृते त्रयम्' इत्यजयः॥ तूष्णीमर्थे सुखे जोषम्
खर्गे परे च लोके स्वर् जुष्यते। 'जुष तृप्तौ' (चु० उ० से.)। बाहुलकादम् ।
___ 'परे' इति लोकविशेषणम् । खरति । 'स्थ शब्दोपतापयोः' 'जोषं सुखे प्रशंसायां तूष्णीलङ्घनयोरपि' (इति मेदिनी)॥
(भ्वा०प० अ०)। विच् (३।२।७५)॥ किं पृच्छायां जुगुप्सने।
वातासंभाव्ययोः किल ॥२५४॥ कृयते कवनम्, वा । 'कु शब्दे' (अ०प०अ०)। बाह- किलति । 'कील श्वेत्ये' (तु०प० से.)। 'इगुपध-(31१1. लकाडिम् । कायतेः (भ्वा०प०अ०) डिमिः (उ० ४.१५८) १३५) इति कः । 'किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः' वा । 'किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि' ( इति
इति विश्वः । 'वार्तायामरुचौ किल' इति त्रिकाण्डशेषः॥ मेदिनी)॥
निषेधवाक्यालंकारे जिज्ञासानुनये खल । नाम प्राकाश्यसंभाव्यत्रोधोपगमकुत्सने ॥ २५१॥ खलति । 'खल संचये' (भ्वा०प० से.)। बाहुलकादुः।
नामयति, नाम्यते वा । 'णम प्रहत्वे' (भ्वा०प० 'खलु स्याद्वाक्यभूषायां जिज्ञासायां च सान्त्वने। वीप्सामानअ०) । 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति डः। 'नाम | निषेधेषु पूरणे पादवाक्ययोः' (इति मेदिनी)॥ कामे(कोपे)ऽभ्युपगमे विस्मये स्मरणेऽपि च। संभाव्यकुत्सा- समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः॥२५५॥ प्राकाश्यविकल्पेष्वपि दृश्यते' (इति मेदिनी)। संभाव्य | 'पर्यभिभ्यां च (५।३।९) इत्यभिशब्दात्तसिल ॥ -संभावना ॥
नामप्राकाश्ययोःप्रादुः अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ।
प्रान्दति । 'अदि बन्धने' (भ्वा० प० से.)। बाहुलका___ अलति । 'अल भूषणादौ' (भ्वा०प० से.)। बाहुलका
दुस् । आगमशास्त्रस्यानित्यत्वान्न नुम् प्रात्ति वा । 'अद भक्षणे' दम् । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च |
(अ० प० अ०)। नामशब्दार्थे ॥ निर्दिष्टम्' इति विश्वः॥ हुँ वितर्के परिप्रश्ने
१-अत्र हस्वादौ पाठात् 'उरी हस्खादिरपि'-इति मुकुटहुयते । 'हु दानादौ' (जु० प० अ०)। बाहुलकान्मः ॥ ) पीयूषव्याख्ये ॥

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548