Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 436
________________ ४२८ अमरकोषः। [ तृतीयं काण्डम् १७९॥ लाब बजे सै तायाम्' ( १२।१८२) छुरिका योग्यभाजनयोः पात्रम् अजिरं विषये कायेऽपि पाति, पायते वा । पीयतेऽनेन वा। 'पा रक्षणे' (अ० प० अजन्त्यत्र, अनेन वा । 'अज गतौ' (भ्वा० प० से.) अ.)। 'पा पाने' (भ्वा०प० अ०) वा। ष्ट्रन् (उ० ४।१५९)। 'अजिरशिशिर-' (उ० ११५३) इति साधुः । 'अजिरं प्रायो 'पात्रं तु भाजने योग्ये पात्रं तीरद्वयान्तरे। पात्रं घुवादौ वाते विषये दुर्दुरे तनौ । (स्त्री चण्ड्याम् )' ( इति मेदिनी)। पणे च राजमन्त्रिणि चेष्यते' इति विश्वः॥ अम्बरं व्योनि वाससि ॥ १८१॥ पत्रं वाहनपक्षयोः। | अम्बते, अम्ब्यते वा । 'अबि शब्दे' (भ्वा० आ० से.)। पतन्त्यनेन । 'दाम्नी-(३।२।१८२) इति टन् । 'पत्रबाहुलकादरः। 'अम्बरं वाससि व्योन्नि कार्पासे च सुगन्धके' तु वाहने पणे पक्षे च शरपक्षिणोः' इति विश्वः ॥ इति विश्वः ॥ निदेशग्रन्थयोः शास्त्रम् चक्रं राष्ट्रऽपि निदेशः आज्ञा। शासनम् । निष्यते अनेन, इति वा ।। ___ क्रीयतेऽनेन । घअर्थे कः (वा० ३।३।५८)'-कृजादीनां के' (वा० ६।१।१२) इति द्वित्वम् । 'चक्र: कोके पुमान् 'सर्वधातुभ्यः ष्ट्रन्' (उ० ४।१५९)॥ | क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणाशस्त्रमायुधलोहयोः॥१७९॥ | स्त्रयोः । जलावर्तेऽपि ( इति मेदिनी) ॥ शस्यतेऽनेन । 'शसु हिंसायाम्' (भ्वा०प० से.) । अक्षरं तु मोक्षेऽपि 'दाम्नी-' (३।२।१८२) इति ष्ट्रन् । 'शस्त्रं लोहास्त्रयोः क्लीवं न क्षरति । 'क्षर संचलने' (भ्वा० प० से.)। 'पचाद्यच्' छुरिकायां तु योषिति' (इति मेदिनी)॥ (३।१११३४)। यद्वा,-अश्नुते । 'अशू व्याप्तौ' (खा. आ. स्याजटांशुकयोर्नेत्रम् से.)। 'अशेः सरः' (उ० ३।७०)। 'मोक्षेऽपवर्ग ओंब्रह्मण्य. नयति, नीयते, अनेन वा। 'णीञ् प्रापणे' (भ्वा० उ० च्युतेऽक्षरम्' इत्यनेकार्थकोषः ॥ अ०)। 'दानी- (३।२।१८२) इति ष्ट्रन् । 'नेत्रं (मथिगुणे क्षीरमप्सु च। वस्त्रे तरुमूले विलोचने । नेत्रं रथे च नाड्यां च नेत्रो) नेतरि | | घस्यते । 'घस्ल अदने' (भ्वा०प० अ०)। 'घसेः किच्च' भेद्यवत्' इति विश्वः। 'नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च।। चा (उ० ४।३४) इतीरन् । 'गमहन-(६।४।९८) इत्यल्लोपः। रथे चक्षषि नद्यां च नेत्री नाड्यां च योषिति' (इति मेदिना)॥('शासिवसि-') (1३१६०) इति (षत्वम्)। 'क्षीरं दुग्धे जले' क्षेत्रं पत्नीशरीरयोः। (इति मेदिनी)॥ क्षयति, क्षीयते, अनेन वा। 'क्षि क्षये' (भ्वा०प० | स्वर्णेऽपि भूरिचन्द्रौ द्वौ अ०)। 'क्षि निवासगत्योः ' (तु०प० अ०) वा । ष्ट्र (उ० भवति, भूयते वा । 'भू सत्तायाम्' (भ्वा० प० से.)। ४।१५९)। 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः' (इति 'भू प्राप्तौ' (चु० आ० से.)। 'अदिशदि-' (उ० ४।६५) मेदिनी)॥ इति फ्रिन् । 'भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं मुखाने क्रोडहलयोः पोत्रम् सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः' (इति मेदिनी)॥ पूयतेऽनेन । 'पूञ् पवने' (त्र्या० उ० से.)। 'हलसूक __चन्दति । 'चदि आह्लादने' (भ्वा०प० से.)। 'स्फायिरयोः पुवः' ( ३।२।१८३ ) इति ष्टन् । 'पौत्रं वस्त्रे मुखाग्रे च | तश्चि-' (उ० २।१३) इति रक् । 'चन्द्रः कर्पूरकाम्पिल्लसूकरस्य हलस्य च' इति विश्वः॥ सुधांशुवर्णचारुषु' (इति मेदिनी)॥ गोत्रं तु नानि च ॥ १८०॥ ___द्वारमात्रे तु गोपुरम् ॥ १८२ ॥ गूयतेऽनेन । 'गुङ् शब्दे' (भ्वा० आ० अ०)। टन् पुरति । 'पुर अग्रगमने' (तु. प० से.)। 'इगुपध(उ० ४.१५९)। गां त्रायते वा । 'त्रै' (भ्वा० आ० अ०)। (३।१।१३५) इति कः। गवां पुरम् । 'गोपुरं द्वारि पूरि 'आतोऽनुप- (३॥२॥३) इति कः । 'गोत्रा भूगव्ययोर्गोत्रः कैवर्तीमुस्तकेऽपि च' (इति मेदिनी)॥ शैले गोत्रं कुलाख्ययोः। संभावनीयबोधे च काननक्षेत्रवर्त्मसु' गुहादम्भौ गहरे द्वे (इति मेदिनी)॥ गाह्यते । 'गाहू विलोडने' (भ्वा० आ० से.)। 'छित्वरसत्रमाच्छादने यज्ञ सदादाने वनेऽपि च । | छत्वर-' ( उ० ३।१) इति साधुः। 'गह्वरस्तु गुहादम्भ सीदन्त्यत्र, अनेन वा। 'षद विशरणादौ' (भ्वा०प० । निकुजगहनेष्वपि' इति विश्वः॥ अ०)।ष्ट्रन् ( उ० ४।१५९)। 'सत्रं यज्ञे सदादानच्छादना ___ रहोऽन्तिकमुपहरे। रण्यकैतवे' (इति मेदिनी)॥ उपहरन्त्यत्र । 'दृ कौटिल्ये' (भ्वा० प० अ०) । 'पुंसि-'

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548