Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
नानार्थवर्ग: ३]
मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥ माद्यति परकृच्छ्रे । 'मदी हर्षे' ( दि० प० से० ) । ' कृधूमदिभ्यः कित्' (उ० ३।७३) इति सरः । 'मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्यपर संपत्तौ कृपणे चाभिधेयवत्' ( इति मेदिनी ) । तद्वान् = अम्यशुभद्वेषवान् ॥ देवादृते वरः श्रेष्ठे त्रिषु क्लीवं मनाप्रिये ।
त्रियते । वरणं वा । 'वृज् वरणे' ( स्वा० उ० से० ) । 'ग्रहवृह - ' ( ३।३।५८ ) इत्यप् । यद्वा - वृणोति, वरति वा । पचाद्यच् ( ३।१।१३४ ) । ' वरो जामातरि वृतौ देवतादेरभी प्सिते । षिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् । वरी प्रोक्ता शतावर्यं वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययम्' ( इति मेदिनी ) ॥
व्याख्यासुधाख्यव्याख्यासमेतः ।
)
किरति,
वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ कृणाति । ‘कॄ हिंसायाम्’ ( क्या० प० से० कीर्यते वां । ‘कॄ विक्षेपे’ (तु० प० से० ) वा । 'कृशृपृकटि - ' ( उ० ४।३० ) इतीरन् । करिणमीरयति । 'ईर गतौ' ( आ० से० ) । ‘कर्मण्यण्’ ( ३।२।१ ) । ' वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान् । करीरा चीरिकायां च दन्तमूले च दन्तिनाम्' (इति मेदिनी ) ॥
' (अ०
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ।
प्रतिसरति । पचाद्यच् ( ३।१।१३४ ) । प्रतिखियते । अनेन वा । ‘पुंसि-' ( ३।३।११८ ) इति घः । ' भवेत्प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले । आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गकः' ( इति मेदिनी ॥
१७३ ॥
हरति । ‘हृञ्’ (भ्वा० उ० अ० ) । 'अच इः' (उ० ४|१३९) । 'हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । सिंहाश्वकपिभेकाहि शुकलोकान्तरेषु च । हरिर्वाच्यवदाख्यातो हरि कपिलवर्णयोः' इति विश्वः ॥
४२७
शर्करा कर्परांशेऽपि
शृणाति, शीर्यते वा। ‘शू हिंसायाम् ' ( क्या० प० से० ) । ‘श्रः करन्' ( उ० ४।३ ) । 'शर्करा खण्डविकृतावुपलाकर्परांशयोः । शर्करान्वितदेशेऽपि भेदे शकलेऽपि च ' ( इति
मेदिनी ) ॥
इरा भूवाक्सुराप्सु स्यात्
एति, ईयते वा । 'इण् गतौ' (अ० प० अ० ) । 'ऋन्द्राग्र-' ( उ० २।२९ ) इति साधुः ॥
तन्द्रा निद्राप्रमीलयोः । तत् राति । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । स्त्रियां टाप् (४।१।४)। केचिद् गौरादित्वात् ( ४।१।४१ ) ङीषमाहुः तद् द्राति वा । 'द्रा कुत्सायां गतौ' (अ० प० अ० ) । 'निद्रातन्द्रा - ' ( ३।२।१५८ ) इति तदो नान्तत्वं निपात्यते । प्रमीला = अत्यन्तश्रमादिना मोहप्राया ॥
धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ १७६ ॥
धीयते । 'धे पाने' ( भ्वा० प० अ० ) । 'धः कर्मणि ष्ट्रन्' ( ३।२।१८१ ) । षित्त्वात् ( ४।१।४१ ) ङीष् । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' ( इति मेदिनी ) ॥
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका । त्रिषु क्रूरेऽधनेऽल्पेऽपि क्षुद्रः
क्षुणत्ति, क्षुद्यते वा । 'क्षुदिर संचूर्णने' (रु० उ० अ० ) । 'स्फायितश्चि' (उ० २।१३ ) इति रक्। 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटी कण्टकारिका सरघासु च । चाङ्गेरीवेश्ययोर्हिखामक्षिकामात्रयोरपि' इति विश्वः ॥ व्यङ्गा = अङ्गहीना । सरघा = मधुमक्षिका ॥
मीयते, अनया चा । माति, मिमीते वा । 'मा माने' ( अ० प० अ० ) । 'माङ् माने' ( जु० आ० अ० ) वा । 'हुयामा - ' ( उ० ४।१६८ ) इति त्रन् । 'मात्रा कर्णविभूषायां वित्ते माने यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ १७४ ॥ परिच्छदे | अक्षरावयवे स्वल्पे क्लीबं कार्येऽवधारणे' (इति शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ।
मेदिनी ) ॥ |आलेख्याश्चर्ययोश्चित्रम्
मात्रा परिच्छदे ॥ १७७ ॥ अल्पे च परिमाणे स्यान्मात्रं कार्येऽवधारणे ।
चिनोति, चीयते वा । 'अमिचि ' ( उ० ४।१६४ ) इति क्रः । 'चित्राखुपणगोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्र नदीभेदेषु च स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्तयोर्वाच्यलिङ्गं चित्री झिल्यां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः' ( इति मेदिनी ) ॥
कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥
गडति, गड्यते वा । 'गड सेचने' ( भ्वा० प० से० ) । 'गडेरादेश्च कः' ( उ० ३।१०६ ) इत्यनन् । डलयोरेकत्वम् । यात्रा स्याद्यापने गतौ ॥ १७५ ॥ कलं त्रायते वा । 'त्रैड् पालने' ( भ्वा० आ० अ० ) । कः यानम् । अनेन वा । ' या प्रापणे' ( अ० प० अ० ) | ( ३1२1१ ) | कडति, कड्यते वा । 'कड शासने ( मदे )' 'हुयामा - ' ( उ० ४।१६८) इति त्रन् । 'यात्रा तु यापनोपाये | ( भ्वा० प० से ० ) । बाहुलकादत्रन् । 'दुर्गस्थाने नृपादीनां गतौ देवार्चनोत्सवे' इति विश्वः ॥
|
कलत्रं श्रोणिभार्ययोः' इति रभसः ॥

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548