Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
अमरकोषः।
[तृतीयं काण्डम्
१३४) । वेल्यते, अनया वा । 'वेल कालोपदेशे' (चु० उ० (३।१।१३४)। 'फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः । से०)। 'गुरोश्च हलः' (३।३।१०४) इत्यङ् । 'वेला काले च | जातीफलेऽपि ककोले सस्यबाणारयोरपि' इति विश्वः ॥ सीमायामब्धेः कूलविकारयोः। अक्लिष्टमरणे रोगे ईश्वरस्य च | छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ २०१॥ भोजने' (इति मेदिनी)॥
__ पटं विस्तार लाति । 'ला दाने (अ० प० अ०)। 'आतोबहुलाः कृत्तिका गावो बहुलोऽग्नौ शितो त्रिषु। ऽनुप-' (३।२॥३) इति कः । 'अथ पटलं पिटके च
वहति । 'वह प्रापणे' (भ्वा० उ० अ०)। बाहुलकादु- | परिच्छदे। छदिदृयोगतिलके क्लीबं, वृन्दे पुनर्न ना' (इति लच् । बहु लाति वा। 'बहुला नीलिकायां स्यादेलायां गवि | मेदिनी)। स्त्रियां गौरादिः (४।१।४१)। छदिः गृहाच्छादनम् । योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यमौ | 'छानी' इति ख्यातम् ॥ . कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति मेदिनी)। शितो= | अधःस्वरूपयोरस्त्री तलम् कृष्णे ॥
__तलति । 'तल प्रतिष्ठायाम्' (भ्वा० ५० से.)। पचाद्यच् लीला विलासक्रिययोः
(३।१।१३४)। 'तलं स्वरूपेऽनूर्वेऽस्त्री क्लीबं ज्याघातवारणे । लेलायनम् । 'लेला दीप्तौ कण्द्धादिः । भिदायड (३३- कानने कार्यबीजे च पुंसि तालमहीरुहे। चपेटे च त्सरौ तन्त्री१०४)। 'अ प्रत्ययात्' (३।३।१०२) इति वा । पृषोदरादिः | घाते सव्येन पाणिना' (इति मेदिनी)॥ (६।३।१०९)। यद्वा,-लयनम् । 'लीङ् श्लेषणे' (दि. आ०
स्याच्चामिषे पलम् । अ.)। बाहुलकालो गुणाभावश्च । 'लीलां विदुः केलिविलास- पलति । 'पल गतौ' (भ्वा०प० से.)। पचाद्यच् (३।१।खेलाराजारभावप्रभवक्रियासु' इति विश्वः ॥
१३४)। 'पलमुन्मानमांसयोः' इति रुद्रः॥ . उपला शर्करापि च॥१९९॥ और्वानलेऽपि पातालम् उप लाति । 'ला दाने' (अ० प० अ०)। 'आतश्चोपसर्गे पतति. अत्र वा । 'पल गती' (भ्वा० ५० से.)। 'चडि(३।१।१३६) इति कः । उं शंभुं पलति । औ शंभौ वा पलति। पतिभ्यामालञ्' (उ० १११७)। पातमलति वा, पातमालाति 'पल गतौ' (भ्वा०प० से.) पचाद्यच् (३।१।१३४) शर्करा वा । 'पातालं नागलोके स्याद्विवरे वडवानले' (इति शकले ज्ञेया सितोपलारजःखपि' इत्यजयः। ('उपलः प्रस्तरे | मेदिनी ॥ रत्ने शर्करायां तु योषिति') (इति मेदिनी)॥
चेलं वस्त्रेऽधमे त्रिषु ॥ २०२॥ शोणितेऽम्भसि कीलालम्
चिलति, चिल्यते वा । 'चिल वसने' (तु. ५० से.)। कीलेन प्रतिबन्धेनाल्यते वार्यते। 'अल भूषणादौ' (भ्वा०पचाद्यच् (३।१।१३४) । घञ् (३।३।१९) वा। चेलति, चेल्यते प० से.)। घञ् (३।३।१९)। कीलं प्रतिबन्धमलति वा। वा। 'चेल गती' (भ्वा०प० से.)। पूर्ववत् । प्रज्ञाद्यण 'कर्मण्यण' (३।२।१)॥
(५।४।३८)। गौरादिङीष् (४।१।४१) वा ॥ मूलमाये शिफाभयोः। कुकलं शङ्कभिः कीर्णे श्वभ्रे ना त तपानले। मूलति । 'मूल प्रतिष्ठायाम्' (भ्वा०प० से.)। 'मूल कोभूमेः कुलम् । कुत्सितं वा कुलम् ॥ रोहणे' (चु. प० से.) वा । 'इगुपध-' (३।१।१३५) इति निर्णीते केवलमिति त्रिलिई त्वेककत्तयोः॥२०३॥ कः। आये प्रथमे। शिफा=जटा । भं-नक्षत्रम् । 'मूल
___ केवते। 'केयु सेचने' (भ्वा० आ० से.)। घृषादित्वात् शिफाद्ययोः । मूलवित्तेऽन्तिके ना भे (इति मेदिनी)॥
(उ० १११०६) कलः । के शिरसि वलयति वा । 'बल प्राणने' जालं समूह आनायो गवाक्षक्षारकावपि ॥ २००॥ (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ ) स्त्रियां टाप् ।
जलति । 'जल घातने' (भ्वा० प० से.)। ज्वलादिणः संज्ञाछन्दसोस्तु 'केवलमामक-' (४।१।३०) इति कीप् ॥ (३।१।१४०)। जालयति वा। 'जल संवरणे' चुरादिः । पर्याप्तिक्षेमपण्येष कुशलं शिक्षिते त्रिषु । पचाद्यच् (३१।१३४) । 'जालं गदाक्ष आनाये क्षारके
पर्याप्तिः सामर्थ्यम् । पुण्यं सुकृतम् । को भूमौ शलति । जन्मवृन्दयोः । जालो नीपद्रुमे (इति मेदिनी)॥
'शल चलने' (भ्वा० प० से.) पचाद्यच् (३।१।१३४)। शीलं स्वभावे सद्वत्ते
यद्वा,-कुश्यति । 'कुश संश्लेषणे' ( )।कलः (उ० ११०६)। शीलनम् । शील्यतेऽनेन वा । 'शील समाधौ' (भ्वा०प०
कुशाल्लाति वा ॥ से०)। घञ् (३।३।१८)। घो (३।३।११८) वा ॥
प्रवालमङ्कुरेऽप्यस्त्री सस्य हेतुकृते फलम्। | अरे किसलये। प्रबलति । 'बल प्राणने' (भ्वा०प० फलनम् । 'फल निष्पत्ती' (भ्वा०प० से.)। पचाधच । से.)। 'ज्वलिति-(३।१।१४०) इति णः । यद्वा,-ज्यन्तात

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548