Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
अमरकोषः।
[तृतीयं काण्ड
AamanAmarnamaAmmmmmmmmmmmmmranAmAAAAAAAAAAAAAAAAAAAAAAAAmAhmmmmmmmmmmmmmmmmmarAAAAAHARAamari
स्मृतो भुजामूले कक्षोऽरण्ये च वीरुधि। कक्षः शुष्कतृणे | उ० अ०)। घञ् (३।३।१८।१९)। 'नाकर्षों द्यूत इन्द्रिये । प्रोक्तः कक्षः कच्छ उदाहृतः । कक्षा स्पर्धापदे काच्या रथ- | पाशके शारिफलके कोदण्डाभ्यासवस्तुनि । आकर्षणेऽपि गेहप्रकोष्ठयोः। गजरज्जौ परीधानपश्चादञ्चलपल्लवे' इति धर- पुंसि स्यात्' (इति मेदिनी)॥ णिः। वीरुत् लला ॥
__अथाक्षमिन्द्रिये ॥२२१॥ अभीषुः प्रग्रहे रश्मा
|मा द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे । ईषते, ईष्यते वा। 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ०
| अक्ष्णोति, अक्ष्यते वा, अनेन, अत्र वा । 'अक्षु व्याप्त से.)। ईषेः किच्च' (उ० १।१३) इत्युः। आदेरिच । अभिगत (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। घञ् (३।३।इषुः । 'प्रादयो गता- (वा० २।२।१८) इति समासः । प्रग्रहे= | १९)। 'हलच' (३।३।१२०) इत्यन्त्ययोर्घञ् । 'अक्षः क अश्वादिरजौ । रश्मौ किरणे ॥
तुषे चक्रे शकटव्यवहारयोः । आत्मज्ञे पाशके चाक्षं तुत्थे प्रैषैः पेषणमर्दने ॥ २१९ ॥ | सौवर्चलेन्द्रिये' इति विश्वः। व्यवहारे आयव्ययचिन्तायाम् । प्रेषणम् । इषे वे घञ् (३।३।१८) 'प्रादूहो-' (वा० कर्षे-मानभेदे । चक्रे रथावयवे ॥ ६।१।८९) इति वृद्धिः । 'प्रेषः प्रेषणपीडयोः' इत्यजयः। 'प्रेषः कर्षर्वार्ता करीषाग्निः कर्षः कुल्याभिधायिनी॥२२२॥ स्यात्प्रेषणे क्लेशे मर्दनोन्मादयोरपि' इति विश्वः ॥
कर्षणम् । कृष्यते, कर्षति वा। 'कृष विलेखने' (भ्वा० पक्षः सहायेऽपि
| प० अ०)। 'कृषिचमितनि-' (उ० ११८०) इत्यूः । 'करीपक्षति, पक्ष्यते वा। 'पक्ष परिग्रहे' (भ्वा०प० से.)।
1 षाग्निः पुमान् कर्पू: कुल्यायामपि च स्त्रियाम्' इति रभसः । पचाद्यच् (३।१।१३४)। घञ् (३।३।१९) वा। 'पक्षो
वार्ता-जीविका ॥ मासार्धके पार्श्व ग्रहे साध्याविरोधयोः । केशादेः परतो बृन्दे बले सखिसहाययोः। चुल्लीरन्ध्रे पतत्रे च वाजिकुञ्जरपार्श्वयोः पुभावे तत्क्रियायां च पौरुषम् (इति मेदिनी)॥
पुरुषस्य कर्म, भावो वा । 'प्राणभृज्जाति-' (५।१।१२९) उष्णीषं शिरोवेष्टकिरीटयो। इत्यञ् । 'पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वउष्णमीषते हिनस्ति । 'ईष गत्यादौ' (भ्वा० आ० से.)।
विस्तृतदोःपाणिनृमाने त्वभिधेयवत्' इति विश्वः ॥ 'इगुपध-' (३।१।१३५) इति कः । शकन्ध्वादिः (वा० ६।१।
विषमप्सु च। ९४)। 'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे' इति वेवेष्टि । 'विष्ल व्याप्ती' (जु० उ० अ०)। 'इगुपध-' विश्वः । शिरसो वेष्टने-वस्त्रादिरूपे। किरीटे-मुकुटे ॥ (३।१।१३५) इति कः । 'विषं तु गरले तोये' इति विश्वः ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥ २२० ॥ उपादानेऽप्यामिषं स्यात्
वर्षति । 'वृषु (श्रेष्ठे ) सेचने' (भ्वा०प० से.)। 'इगु- आमिष्यते भज्यते । 'मिष श्लेषे' (तु०प० से.)। घञ्। पध-' (३।१११३५) इति कः । 'वृषो धर्मे बलीवर्दै शृङ्गयां
(३।३।१९) संज्ञापूर्वकत्वान्न गुणः ।-घजथै कः (वा० ३।. पुराशिभेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषिकशुक्रले' ( इति
३१५८)-इति तु परिगणनादयुक्तम् । 'आमिषं पुनपुंसमेदिनी)। शुक्रले बाहुवीर्यवति, वृष्यप्रयोगे वा ॥
कम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च' (इति कोषोऽस्त्री कुडाले खगपिधानेऽघिदिव्ययोः।।
मेदिनी)। उपादानम् उत्कोचः॥ कुष्यते। 'कुष निष्कर्षे' (क्या०प० से.)। घञ् (३।
अपराधेऽपि किल्बिषम् ॥ २२३ ॥ ३।१९)। 'कोषोऽस्त्री कुड्मले पात्रे दिव्ये खगपिधानके। जातिकोशेऽर्थसंघाते पेश्यां शब्दादिसंग्रहे' (इति मेदिनी)।
केलनम्। किल्यते वा । 'किल क्षेपे' (तु०प० से.) दिव्ये शपथे। शब्दादिसंग्रहे अमरादौ। तालव्यान्तोऽपि ।।
'कीलेषुक्च' (उ० १।५०) इति टिषच् । 'किल्बिषं पाप'विश्वक्सेनोऽभ्रेषः कोषविषादौ च' इत्यष्मविवेकात् । कोशो- रोगयोः' (इति मेदिनी)॥ ऽस्त्री कुङ्मले पात्रे दिव्ये खड्गपिधानके–' इति श्लोकस्य ( मेदि- स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । न्याम् ) तालव्यादौ (न्ते) अपि पाठः॥
लोकधातुः जम्बुद्वीपादिः । तदंशे भारतादौ । वर्षणम् । द्यूतेऽक्षे शारिफलकेऽप्याकर्षः
'वृषु सेचने' (भ्वा०प० से.)। 'अज्विधौ भयादीनामुअक्षे-पाशके । शारिफलकम् अक्षपीठिका । आकर्षणम् । पसंख्यानम् (३।३।५६) इत्यच् । वर्षयति । वर्षति वा पचाआकृष्यते वा आकृषन्त्यस्मिन्वा । 'कृष विलेखने' (तु.
। १-कुल्या नदीमात्रं च । कुल्या धुनी द्वीपवती तटिनी हदिनी १-'अभीशुस्तालव्यान्तोऽपि' इति मुकुट-पीयूषे ॥ २-'प्रेष सरित् । रोधोवस्त्रापगा कळूः सवन्ती निम्नगा नदी' इति रत्नकोषः एकादिरपि' इति पीयूमव्याख्या ।
-इति मुकुटः॥

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548