Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 443
________________ नानार्थवर्गः ३ ] । से० )। ‘भावे’ (३।३।१८) 'हलश्च' ( ३।३।१२० ) इत्यधिकरणे वा घञ् । ‘इकः काशे' (६।३।१२३ ) इति दीर्घः । यद्वाविकशनम् । अत्र वा । 'कश शब्दे' ( अ० आ० से० ) पूर्ववत् । 'वीकाशो विजने व्यक्ते' इति विश्वः । 'विकाशः पुंसि विजने प्रकाशे संदृशं समे । उचिते च' (इति मेदिनी ) ॥ निर्वेशो भृतिभोगयोः । व्याख्यासुधाख्यव्याख्यासमेतः । निर्विश्यते । निर्वेशनं च । घञ् ( ३।३।१८, १९ ) । भृतिः = वेतनम् । 'निर्वेशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च' ( इति मेदिनी ) ॥ कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥ 'की' इत्यव्ययं कुत्सायाम् । की कुत्सितं नाशयति । पचाद्य्च् (३।३।१३४) । यद्वा, क्लिश्नाति । क्लिश्यते वा । 'क्लिशू विबाधने' (क्या० प० से० ) । 'क्लिश बन्धे ( उपतापे ) ' ( दि० आ० से०) वा । 'क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ' (उ० ५/५६)। 'कीनाशः कर्षकक्षुदोपांशुघातिषु वाच्यवत्। ( यमेना)' ( इति मेदिनी ) ॥ . पदे लक्ष्ये निमित्तेऽपदेशः स्यात् अपदेशनम् । अपदिश्यते वा । 'दिश अतिसर्जने' ( तु० उ० अ०) । घञ् (३।३।१८,१९) । पदे =स्थाने ! 'अपदेशः पुमाँलक्ष्ये निमित्तव्याजयोरपि' इति विश्वः ॥ कुशमप्सु च । कौ शेते तिष्ठति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । कुश्यति । ‘कुश श्लेषणे' (दि० प० से ० ) । ' इगु - पध-' (३।१।१३५) इति कः । कु पापं श्यति । 'शो तनूकरणे' (दि० प० अ०)। ‘सुपि–’ ( ३।३।४ ) इति योगविभागात्कः । 'कुशो रामसुते दर्भे यो द्वीपे कुशं जले' इति विश्वः ॥ दशावस्थानेकविधापि दशति । ‘दंश दशने' (भ्वा० प० अ० ) । मूलविभुजा - दिकः ( वा० ३।२।५) । यद्वा, - पचाद्यच् (३।१।१३४) । (जपजभदहदश - ' ( ७।४।८६) इति निर्देशादक्वित्यपि नलोपः । यद्वा,–दश्यते । ‘गुरोश्च (३।३।१०४) इत्यङ् । अनेकविधाबाल्यादिरूपा । 'दशावस्था दीपवर्त्योर्वस्त्रान्ते भूम्नि योषिति' ( इति मेदिनी ) ॥ आशा तृष्णापि चायता ॥ २१६ ॥ आ समन्तादनुते। ‘अशू व्याप्तौ ' ( खा० आ० से ० ) । १–‘विकाशो रहसि व्यक्ते' इति हेममूलस्य 'विकाशते बिकाशः । एकदेशस्याविकृतत्वाद्वीकाशोऽपि । व्यक्ते वाच्यलिङ्गो द्वयोर्यथा - उपविश्य विकाशेषु रहस्यानि प्रकाशयेत्' इत्यनेकार्थकैरवाकर कौमुदीव्याख्यायाश्च संवादाद्धस्वेकारवान् ॥ २ - इत्यादि मेदिनीवाक्यं तु प्रकृतोपयोगि । अत्रोल्लेखस्तु 'सदृशागमे' इति काचित्क - लेखकप्रमादजपाठानुसारेण ॥ ४३५ पचाद्यच् ( ३।१।१३४ ) । 'आशा ककुभि तृष्णायाम्' (इति हैमः ॥ वशा स्त्री करिणी च स्यात् वष्टि । 'वश कान्तौ' (अ० प० से० ) । पचाद्यच् ( ३।१११३४) । स्त्री = योषिति । 'वशा वन्ध्यासुतायोषास्त्रीगवीकरणीषु च' इति विश्वः ॥ ग् ज्ञाने ज्ञातरि त्रिषु । पश्यति । 'दृशिर् प्रेक्षणे' ( वा० प० अ० ) । क्विप् (३1२।१७८)। यद्वा,-दर्शनम् । अनया वा । संपदादिः ( वा० ३।३।१०८ ) । 'हक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके’ ( इति मेदिनी ) ॥ स्यात्कर्कशः साहसिकः कठोरावसृणावपि ॥ २१७॥ कृणाति । ‘कृञ् हिंसायाम्' (त्रया० उ० से० ) । 'अन्येभ्योऽपि -' ( ३।२।७५ ) इति विच् । कश्यते । 'कश शब्दे ' ( अ० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । कर् कशश्च । 'कर्कशः परुषे क्रूरे कृपणे निर्दये दृढे । इक्षौ साह - सिके कासमर्दकाम्पिलयोरपि' इति विश्वः । अमसृण: - दुस्पर्शः ॥ प्रकाशोऽतिप्रसिद्धेऽपि प्रकाशते । प्रकाशनं वा । 'काट दीप्तौ' ( वा० आ० से० ) । पचाद्यच् (३।१।१३४) । घञ् (३।३।१८) वा । 'प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे' इति विश्वः । शिशावज्ञे च बालिशः । वाडनम् | 'वाडृ आप्लाव्ये' (स्वा० आ० से० ) । इन् ( उ० ४।११८ ) । वार्लि श्यति । ' शो तनूकरणे' ( दि० प० अ० ) 'आतोऽनुप -' (३।२।३) इति कः ॥ इति शान्ताः ॥ सुरमत्स्यानिमि न निमिषिति । ‘मिष श्लेषणे' (तु० प० से ० ) । ' इगुपध- ' ( ३।१।१३५) इति कः । नञ्समासः (२।२।६ ) ॥ पुरुषावात्ममानवौ ॥ २१८ ॥ पुरति । 'पुर अग्रगमने' ( तु० प० से० ) । 'पुरः कुषन् ' ( उ० ४।७४ ) । पुरुषः पूरुषे सांख्यज्ञे च पुंनागपादपे’ ( इति मेदिनी ) ॥ काकमत्स्यात्खगौ ध्वाङ्क्षौ मत्स्यानत्ति । मत्स्याच्चासौ खगश्च । ध्वाङ्गति । "ध्वाक्षि घोरवाशिते च' (भ्वा० प० से० ) । चात् काङ्क्षायाम् । पचाद्यच् (३।१।१३४) ध्वाङ्क्षौ मत्स्यात्खगे काके भिक्षुके च' ( इति मेदिनी ) ॥ कक्षौ तु तृणवीरुधौ । कषति, कष्यते वा । 'कष हिंसायाम् ' ( स्वा०प० से० ) । 'वृतृवदिहनिकषिभ्यः सः ' ( उ० ३।६३) । ' कक्ष

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548