Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 427
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४१९ (३।३।१२१) इति वा । 'उपसर्गस्य-' (६।३।१२२) इति | 'अस्त्रियाम्' इति कशिपुतल्पाभ्यामपि संबध्यते । अट्टः= दीर्घः । परिच्छदः परिवारः॥ अट्टालिका ॥ गोधुर गोष्ठपतिगोपौ स्तम्बेऽपि विटपोऽस्त्रियाम् । गां पाति । 'पा रक्षणे (अ०प०अ०)। 'आतोऽनुप- वेटति, विद्यते वा । 'विट आक्रोशे शब्दे' (भ्वा० प० (३२॥३) इति कः । 'गोपो ग्रामौघगोष्ठाधिकृतयोर्बल्लवे से.)। 'विटपपिष्टपविशिपोलपाः' (उ० ३।१४५)। 'विटपः इति विश्वः ॥ पल्लवे पिङ्गे विस्तारे स्तम्बशाखयोः' इति विश्वः॥ हरो विष्णुर्वृषाकपिः। प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥ वृषं धर्म न कम्पयति । 'कपि किंचिच्चलने' (भ्वा० आ० भेद्यलिङ्गा अमी से०)। अंहिकम्प्योनलोपश्च' (उ० ४।१४४) इतीः । वृषा- प्राप्तो रूपम् । 'प्राप्तापन्ने च-' (२।२।४) इति समासः । धर्मादाकम्पयति दुष्टान् इति वा । यद्वा,-वर्षति कामान् । 'वृषु प्राप्तं रूपं येन । 'प्राप्तरूपो ज्ञरम्ययोः' (इति मेदिनी)॥ सेचने' (भ्वा०प० से.)। 'इगुपध-' (३।१११३५) इति खमेव रूपं यस्य ॥ कः । आकम्पयति पापानि । पूर्ववदिः (उ० ४.१४४)। वृष अभिलक्ष्यं रूपमस्य । 'अभिरूपो बुधे रम्ये' (इति श्वासावाकपिश्च । यद्वा,-वृषा इन्द्रोऽनेन । कम्पते आकम्पते मेदिनी)॥ वा अस्मात् । यद्वा,-वृषो धर्मो वृषा इन्द्रो वा कपिरिव वशे कूर्मी वीणाभेदश्च कच्छपी। यस्य । यद्वा,-वृषरक्षकः कपिर्वराहः । शाकपार्थिवादिः (वा० कच्छे कच्छं वा पिबति । कच्छेन पाति वा। 'सुपि-' २।१।७८)। 'अन्येषामपि-' (६।३।१३९) इति दीर्घः। यद्वा,- (३।२।४) इति कः । 'गापोष्टक' (३।२।८)तु न । 'पिबतेः वृष्ण इन्द्रस्याकं वृषाकं पियति । 'पि गतौ' (तु०प० अ०)। सुरासीध्वोः' इति (वार्तिक) वचनात् । 'गतिकारकोपपदा-' अन्तर्भावितण्यर्थो वा । इन्द्रदुःखं प्राप्नोति प्रापयति वा दैत्यान् । इति सुखुत्पत्तेः प्राक् समासः। 'जातेः- (४।११६३) इति रक्षकत्वात् । विचि (३।२१७५) संज्ञापूर्वकत्वान्न गुणः । विपि | ङीष् । 'कच्छपी वल्लकीभेदे डुलौ क्षुद्गदान्तरे' इति विश्वः॥ (३।२।७६) तु आगमशास्त्रस्यानित्यत्वान्न तुक् । परशब्दस्येष्ट- | इति पान्ताः॥ वाचित्वादियडं बाधित्वा पूर्वसवर्णदीर्घः (६।१।१०२) पूर्वरूपे | रवणे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥१३२॥ (६।१।१०७) स्तः । "वृषाकपिः पुमान्कृष्णे शंकरे जातवेदसि' (इति मेदिनी)॥ __'रादिफः' (वा० ३।३।१०८)। रिफ्यते, रिफति वा । 'रिफ हिंसायाम्' (तु०प० से.) । घञ् (३।३।१९)। पचाबोष्पमूष्माश्रु द्यच् (३।१।१३४) वा ॥ वायति । 'ओवै शोषणे' (भ्वा०प० से.)। वाति । 'वा इति फान्ताः॥ गत्यादौ' (अ० प० अ०)। 'खष्पशिल्पशष्प-' (उ० ३।२८) इति साधुः ॥ | अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने । __ अन्तरा मरणजन्मनोर्मध्ये भवं सत्त्वं यातनाशरीरम् । कशिपु त्वन्नमाच्छादनं वयम् ॥ १३०॥ | यदाहुः-'अन्तराभवदेहो हि नेष्यते विन्ध्यवासिना' । कशति दुःखम् । कश्यते वा । 'कश गतिशासनयोः' | तन्न । लक्ष्यविरोधात् । तस्मादन्तरिक्षवासिनो गन्धर्वाख्या (अ. आ. अ.)। मृगय्वादित्वात् (उ० ११३७) साधुः ।। भूताः। यद्यासः 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्''एकोक्त्या कशिपुर्भक्ताच्छादने च द्वयोः पृथक्' इति विश्वः ॥ इति खामी। तच्चिन्त्यम् । 'गन्धर्वः पशुभेदे स्यात्पुंस्कोकिलतल्पं शय्याट्टदारेषु तुरंगयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च' (मेदिनी) तल्यतेऽस्मिन् । 'तल प्रतिष्ठायाम्' (भ्वा०प० से.)। इत्यादौ द्वयोः पृथक् पाठात् । दृष्टान्तोऽपि विषमः। दिव्य'खष्पशिल्प-' (उ० ३।२८) इति साधुः । वक्ष्यमाणम् , गायनानां विश्वावखादीनामेव तत्र ग्रहणात् । गन्धमर्वति । 'अर्ब गतौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१) शक१-आधुनिकपुस्तकेषु तु 'कुण्ठिकम्प्योः ' इति पाठ उप- | न्ध्वादिः (वा० ६।११९४)॥ लभ्यते ॥ २-बाष्पं मेदिन्यामन्तस्थादौ पठ्यते । अत एव गोवर्धना- कम्बुर्ना वलये शङ्ख । चारपि 'बाष्पाकुलम्' (५२८) इत्यार्याऽन्तस्थादिव्रज्यायां ___ कम्बति । 'कम्ब गतौ ( ) मृगव्वादिः (उ० ११३७) लिखिता । हैमे तु स्पर्शादि पठ्यते ॥ ३-इदं त्वसंगतम्ले वियां मि शम्बके वलये गजे (दति मेदिनी)॥ 'कशिपुभक्ताच्छादनयोरेकोक्त्या पृथक्तयोः पुंसि' इति मेदिनीतः द्विजितौ सर्पसूचकौ ॥१३३॥ कशिपोः पुंस्त्वस्य, 'तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनीतस्तल्पस्य क्लीवतायाः प्रतीतेः ।। द्वे जिहे यस्य ।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548