Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४२०
अमरकोषः।
[तृतीयं काण्डम्
पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान्। स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥१३६॥
पूर्वयति । 'पूर्व निकेतने' (चु०प० से.)। पचाद्यच् । कुषुम्भ्यति, अनेन वा । 'कुसुम्भ क्षेपे' (कण्ड्वादिः)। (३।१११३४)। 'पूर्वे तु पूर्वजेषु स्युः पूर्वप्रागाद्ययोस्त्रिषु' पचाद्यच् (३।३।१३४)। 'हलच' (३।३।१२१) इति घञ् वा। (इति मेदिनी)। 'प्राक् पूर्वमग्रतः' इति धरणिः॥
पृषोदरादिः (६।३।१०९)। 'कुसुम्भं हेमनि महारजने ना इति बान्ताः ॥
कमण्डलो' (इति मेदिनी)॥ कुम्भौ घटेभमूर्धाशो
क्षत्रियेऽपि च नाभिर्ना ___ कुं भूमि कुत्सितं वा उम्भति । 'उम्भ पूरणे' (तु. ५०
नभ्यते। ‘णभ हिंसायाम्' (भ्वा० आ० से.)। 'इससे.)। 'कर्मण्यण' (३।२।१)। पचाद्यच् (३।१।१३४) वा।
जादिभ्यः' (वा० ३।३।१०८)। यद्वा,-नाभयति । खार्थण्यशकन्ध्वादिः (वा० ६।१।९४)। 'कुम्भः स्यात्कुम्भकर्णस्य
न्तात् 'अच इ.' (उ० ४।१३९)। 'नाभिर्मुख्यनृपे चक्रसुते वेश्यापतौ घटे। राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति
मध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिगुग्गुले' इति विश्वः ॥
कामदे' (इति मेदिनी)॥ _ डिम्भौ तु शिशुवालिशौ ॥१३॥
सुरभिर्गवि च स्त्रियाम् । डिम्भयति । 'डिभि संघाते' चुरादिः । पचाद्यच् ( ३।११.
___ सुष्टु रभते, रभ्यते वा। 'रभ राभस्ये' (भ्वा० आ० अ०)।
'सर्वधातुभ्य इन्' (उ० ४।११८) । 'सुरभिः शल्लकीमातृभि१३४)॥
त्सुरगोषु योषिति। चम्पके च वसन्ते च तथा जातीफले स्तम्भौ स्थूणाजडीभावौ
पुमान् । स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु। (विख्याते स्तन्नाति । 'स्तम्भु रोधने' (सौत्रः) पचाद्यच् (३।१।१३४)।
सचिवे धीरे चैत्रेऽपि च पुमानयम् ) (इति मेदिनी)॥ भावे घञ् (३।३।१८) वा ॥
सभा संसदि सभ्ये च । शंभू ब्रह्मत्रिलोचनौ।।
सह भान्ति ये, यस्यां वा। 'भा दीप्तौ' (अ० प० अ०)। शं भवति । 'भू सत्तायाम्' (भ्वा०प० से.) 'प्राप्तौ'
| 'सुपि-' (३।२।४) इति कः । 'अन्येभ्योऽपि-' (वा० ३१२॥ (चु० आ० से.) वा । अन्तर्भावितण्यर्थः । मितद्वादित्वात्
१०२) इति डो या । 'स्त्रियां सामाजिके गोष्ठयां द्यूतमन्दिरयोः (वा० ३।२।१७८)।डः। 'शंभः पुंसि महादेवे परमेष्ठिनि
सभा' इति रभसः ॥ चाहति' (इति मेदिनी) विष्णौ च ॥
त्रिवध्यक्षेऽपि वल्लभः॥१३७ ॥ कुक्षिVणार्भका गर्भाः
| वल्लते, वल्यते वा । 'वल्ल संवरणे संचरणे च' (भ्वा० गिरति । 'गृ निगरणे' (तु० प० से.)। गृणाति, गीर्यते | आ० से.)। 'रासिवल्लिभ्यां च' (उ० ३।१२५) इत्यभच् । वा। 'गृ शब्दे (त्र्या० प० से.)। 'अतिगृभ्यां भन्' (उ. 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे' (इति मेदिनी)॥ ३।१५२)। 'गों भ्रणेऽर्भके कुक्षौ संधौ पनसकण्टके' (इति
इति भान्ताः ॥ मिदिनी)॥
किरणप्रग्रहौ रश्मी विस्रम्भः प्रणयेऽपिच॥१३५॥
१२५ ॥ अश्नुते, अनेन वा । 'अशू व्याप्ती' (खा. आ० से.)। विसम्भणम । विस्रभ्यतेऽनेन वा । 'सम्भु विश्वासे' | 'अश्नोते रश् च' (उ० ४।४।६) इति भिः। 'रश्मिः पुमान् (भ्वा० आ० से.)। घञ् (३।३।१८) "विरम्भः केलि-दीधितो स्यात्पक्ष्मप्रग्रहयोरपि' (इति मेदिनी)॥ कलहे विश्वासे प्रणये वधे' इति विश्वः। 'परिचयप्रार्थनयोः ।
कपिभेको प्लवंगमौ । प्रणयः परिकीर्तितः' इत्यमरमाला ॥
प्लवेन प्लुत्या गच्छति । 'गमश्च' (३।२।४७) इति खच् ॥ स्याङ्ग्रेयाँ दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । इच्छामनोभवौ कामौ ।
'दुन्द' इति शब्देन उभति । 'उभ पूरणे' (तु०प० से.)। कमनम् । कम्यते वा । 'कमु कान्ती' (भ्वा० आ० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । शकन्ध्वादिः (वा. घञ् (३३।१८,१९) 'कामः स्मरेच्छयोः पुमान् । रेतस्यपि ६।१।९४)।यद्वा,-'दुन्दु' इति हलन्तस्यैवानुकरणम्। 'दुन्दुभिः निकामे च काम्येऽपि स्यानपुंसकम्' (इति मेदिनी)॥ पुमान् । वरुणे दैलमेर्योश्च सयक्षे बिन्दुत्रिकद्वये' (इति मेदिनी)॥
शौर्योद्योगौ पराक्रमौ ॥१३८॥
पराक्रमणम् । अनेन वा । 'क्रमु पादविक्षेपे' (भ्वा०प० १-पूर्वगन्धर्वशब्दौ विश्व-मेदिन्योरपि स्पर्शान्तेष्वेवोपलभ्येते ।।:
| से०)। घञ् (३।३।१८,१२१)। नोदात्तोपदेशस्य- (७३।हैमे तु दन्तोष्ठवान्तेष्वेव ॥ २-अक्षे बिन्दुत्रिकद्रये यथा-'दंदुभ्या |' किल तत्कृतं पतितया यह्रौपदी हारिता' इति स्वामिमुकुटानेकार्थ- ३४) इति न वृद्धिः। 'पराक्रमः स्यात्सामर्थ्य विक्रमोद्यमयोकैरवाकरकौमुद्यः॥
। रपि' (इति मेदिनी)।

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548