Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
नानार्थवर्गः ३]
व्याख्यासुधाख्यव्याख्यासमेतः।
४२३
wwwwww
wwwwwwwwwwwwwwwwwwww
अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽपि
सभायां च प्रतिश्रयः। अत्ययनम् । अनेन वा। 'इण् गतो' (अ० प० अ०)। प्रतिश्रयणम । अत्र वा । 'श्रिज' (भ्वा० उ० से.) “एरच्’ ‘एरच्' (३।३।५६)। 'अत्ययोऽतिक्रमे कृच्छ्रेऽत्युत्पाते नाश-(३३१५६) । घः (३।३।११८) वा । 'प्रतिश्रयः सभायां दण्डयोः' इति धरणिः ॥
चाश्रयेऽभ्युपगमेऽपि च' (इति मेदिनी)॥ अथापदि।
प्रायो भूस्यन्तगमने युद्धाययोः संपरायः
प्रायणम् । 'अय गतौ' (भ्वा० आ० से.)। घञ् (३।संपरायणम् । 'इण् गतौ' (अ० प० अ०)। पूर्ववत्
३।१८)। 'इग् गतौ' (अ० प० से.)। 'एरच्' (३॥३॥५६) (३।३।५६)। 'संपरायः समीके स्यादापदुत्तरकालयोः' (इति
वा । 'प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः' इति मेदिनी)॥
विश्वः॥ पूज्यस्तु श्वशुरेऽपि च ॥१५०॥
मन्युर्दैन्ये ऋतौ कुधि ॥ १५३॥ पूजयितुमर्हः । 'पूज पूजायाम्' (चु०प० से.)। 'अh
__ मन्यते । 'मन ज्ञाने' (दि. आ० अ०)। मृगय्वादिः कृत्यतृचश्च' (३।३।१६९) इति यत् । 'पूज्यौ श्वशुरपूजाही'
(उ. ११३७)। 'मन्युः पुमान् क्रुधि । दैन्ये शोके च यज्ञे इति धरणिः ॥
च' ( इति मेदिनी)॥ पश्चादवस्थायिबलं समवायश्च संनयो । संनयनम् । संनीयते वा, संनयति वा । 'णीञ् प्रापणे'
रहस्योपस्थयोर्गुह्यम्
..गृहनम् । गुह्यते वा । 'गुहू संवरणे' (भ्वा० आ० से.)। (भ्वा० उ० अ०)। 'एरच्' (३।३।५६) पचाद्यच् (३।१।। १३४) वा ॥ .
'शंसिदुहि-' इति क्यप् । 'गुह्यं रहस्युपस्थे च गुह्यः कमठ
दम्भयोः' इति विश्वः॥ संघाते संनिवेशे च संस्त्यायः
सत्यं शपथतथ्ययोः। संस्त्यानम् । 'ष्टय स्त्यै शब्दसंघातयोः' (भ्वा० प० अ०)।
सति साधुः। 'तत्र साधुः' (४४९८) इति यत् । 'सत्यं घञ् (३।३।१८)। 'आतो युक्-' (७३।३३)। 'संस्त्य यः
कृते च शपथे तध्ये च त्रिषु तद्वति' (इति मेदिनी)॥ संनिनेशे च संघाते विस्तृतावपि' (इति मेदिनी)॥ प्रणयास्त्वमी ॥१५१॥
वीर्य बले प्रभावे च विश्रम्भयाच्याप्रेमाणः
वीर्यतेऽनेन । 'वीर विक्रान्तौ' (चु० उ० से.)। 'अचो
| यत्' (३।१।९७) वीरे साधुर्वा । 'तत्र साधुः' (४।४।९८) प्रणयनम् । 'णीज्' (भ्वा० उ० अ०)। 'एरच्' (३।३।।
इति यत् । 'वीर्य प्रभावे शुक्रे च तेजःसामर्थ्ययोरपि' (इति ५६)। 'प्रणयः प्रसरे प्रेम्णि (याच्याविश्रम्भयोरपि । निर्वा- |
| मेदिनी)॥ णेऽपि)' (इति मेदिनी)। 'विश्रम्भः स्यात्परिचये विश्वास
द्रव्यं भव्ये गुणाश्रये ॥१५४॥ विप्रलम्भयोः' इत्यजयः॥
द्रोरिदम् । 'द्रव्यं च भव्ये' (५।३।१०४) इति साधुः । विरोधेऽपि समुच्छ्रयः।
'द्रव्यं स्याविणे भव्ये पृथिव्यादौ च पित्तले । भेषजे च सुष्ठ ऊर्ध्वं श्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। विलेपे च जतुद्रुमविशेषयोः' इति विश्वः ॥ 'एरच्' (३।३।५६) । 'वैरोन्नत्योः समुच्छ्रयः' इति रभसः ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥१५२॥
| धिष्ण्यं स्थाने गृहे मेऽग्नौ विसयनम् । अत्र वा, विसिनोति वा । 'षिञ् बन्धने'
धिष्यते। 'धिष शब्दे' (जु०प० से.) धूष्णोति वा । (खा० उ० अ०)। 'एर' ( ३।३।५६) 'पुंसि-' (३३. जिभूषा प्रागल्भ्य ' (खा० प० स०)। 'सानसिवणेसि-' ११८) इति घो वा। पचाद्यच् (३।१।१३४) वा । 'परिनि- (उ० ४।१०७) इति साधुः। यत्तु-'संध्यादयश्च' इति यःविभ्यः सेवसितसय-(८३१७०) इति षः। 'विषयो गोचरे इत्युक्तं मुकुटेन । तदेतत्सूत्रास्मरणमूलकम् , निर्मूलं च । देशे तथा जनपदेऽपि च । प्रबन्धाद्यस्य यो ज्ञातस्तन्त्र रूपादिके 'धिष्ण्यं स्थानाग्निसद्मसु । शक्तावृक्षेऽपि' (इति मेदिनी)॥ पुमान्' (इति मेदिनी)॥
भाग्यं कर्म शुभाशुभम् । निर्यासेऽपि कषायोऽस्त्री
भज्यतेऽनेन । 'भज सेवायाम्' (भ्वा० उ० अ०)। निर्यास: क्वाथः । कषति कण्ठम् । 'कष हिंसायाम् |
१-'शंसिदुहिगुहिभ्यो वा' इति काशिका । तत्र 'प्रशस्यस्य (भ्वा०प० से.)। बाहुलकादयः । 'कषायो रसभेदे स्यादङ्ग
पाया समदरसाद श्र(पाश६०) "ईडवन्दवृशंसदुहां ण्यतः' (६।१।२१४) इति रागे विलेपने । निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्य
सूत्रद्वयबलाच्छसे सिद्धम् । इतरयोस्तु मूलं मृग्यम्-इति कौमुदी ।। वत्' इति विश्वः ॥
तस्माण्ण्यति संज्ञापूर्वकत्वाद्गुणाभावः।।

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548