Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 429
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४२१ धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । न्मक् । डलयोरेकत्वम् । 'गुल्मः स्तम्बे प्लीह्नि घट्टसैन्ययोः धरति, ध्रियते वा । 'धृञ् धारणे' (भ्वा० उ० अ०) सैन्यरक्षणे' इति विश्वः। रुग्-उदररोगः। स्तम्बः अप्रकाण्डः॥ 'अर्तिस्तुसु-' (उ० १११४०) इति मन् 'धर्मोऽस्त्री पुण्य जामिः स्वसकुलस्त्रियोः। आचारे खभावोपमयोः ऋतौ । अहिंसोपनिषच्याये ना धनु-1 | जायति, जायते वा । 'जै क्षये' (भ्वा०प० अ०)। र्यमसोमपे' (इति मेदिनी)॥ | बाहुलकान्मिः। यद्वा,-'जमु अदने' (भ्वा०प० से.)। बाहुलउपायपूर्व आरम्भ उपधा चाप्युपक्रमः॥१३९॥ कादिण् दीर्घश्च । कर्मणि 'इअजादिभ्यः' (वा० ३।३।१०८) उपधा उत्कोचः। उपक्रमणम् । अनेन वा। पूर्ववत् (३।३।- इतीम् वा-इति स्वामी। 'जिह्मस्तु कुटिले मन्दे जामिः १८,१२१,७३।१३४) "उपक्रमः स्यादुपधाचिकित्सारम्भ- | खसूकुलस्त्रियोः' इति चवर्गादावजयः॥ विक्रम' इति विश्वः॥ ___ मुकुटस्तु-'प्रहरे समये यामो यामिः खस्कुलस्त्रियोः' वणिक्पथः पुरं वेदो निगमाः । इति रभसादन्तस्थादितामाह । 'यामिः कुलस्त्रीखस्रोः स्त्री' निगम्यते, अनेन वा । 'गोचरसंचर- (३।३।११९) (इति मेदिनी)। तत्र 'या प्रापणे' (अ०प०अ०) इति साधुः। 'निगमो वाणिजे पुर्या कटे वेदे वणिक्पथे' धातुर्बोध्यः॥ इति विश्वः॥ क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु १४२ क्षमणम् । 'क्षमूष सहने' (भ्वा० आ० से.)। षिच्याद् नैगमौ द्वौ (३।३।१०४) अङ् । क्षमते, क्षम्यते वा । पचाद्यच् (३।१।निगमे भवः । 'तत्र भवः' (४१३५३) इत्यण । 'नगमः १३४) । घञ् (३।३।१९) वा। 'नोदात्तोपदेशस्य-' (७३स्यादुपनिषद्वणिजो गरेऽपि च' इति विश्वः॥ | ३४) इति न वृद्धिः। 'क्षमा तितिक्षा पृथ्वी च योग्ये शक्ते ___बले रामो नीलचारुसिते त्रिषु ॥ १४०॥ | हिते क्षमम्' इति धरणिः॥ रमते । अनेन वा । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) " विषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिवानिशा । 'ज्वलितिकसन्तेभ्यो णः' (३।१।१४०) 'हलश्च' (३।३।१२१) श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०) । 'इषुयुधीन्धि-' इति घन वा । 'रामः पशुविशेषे स्याजामदग्न्ये हलायधे । (उ० १।१४५) इति मक् । 'श्यामो वटे प्रयागस्य वारिदे राघवे च सितश्वेतमनोज्ञेषु च वाच्यवत्' इति विश्वः ॥ वृद्धदारके। पिके च कृष्णहरिते पुंसि स्यात्तद्वति त्रिषु । मरिचे शब्दादिपूर्वो कृन्देऽपि ग्रामः सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकोअसते, ग्रस्यते वा । 'प्रसु अदने' (भ्वा० आ० से.) षधौ ।' नीलिकायाम-अथ श्रामो मासे मण्डपकालयोः' 'प्रसेरा च' (उ० १।१४३) इति मः। 'ग्रामः खरे संवसथे (इति मेदिनी)॥ वृन्दे शब्दादिपूर्वकः' इति विश्वः ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ फ्रान्तौ च विक्रमः। लडनम् । 'लड बाल्ये (विलासे) (भ्वा०प० से०)। विक्रमणम्। अनेन वा। घञ् (३।३।१८,१२१)। 'विक्रमः संपदादिक्विप (वा० ३।३।१०८)। डलयोरेकत्वम् । ललमशक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः' इति धरणिः ॥ मति । 'अम गत्यादौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।स्तोमः स्तोत्रेऽध्वरे वृन्दे १)॥॥ बाहुलकात्कनिनि नान्तोऽपि । 'प्रधानध्वजशृङ्गेषु स्तूयते। अनेन वा। 'ष्टुञ् स्तुतो' (अ० उ० अ०)। पुण्डवालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललाम स्याल्ललाम 'भर्तिस्तुसु-' (उ० १।१४०) इति मन् ॥ च' इति रुद्रः। पुण्ड्रम् अश्वादीनां ललाटचित्रम् । अश्वः वाजी। भूषा सामीप्यादश्वस्यैव ॥ जिह्मस्तु कुटिलेऽलसे ॥१४॥ जहाति। हीयते वा। 'ओहाक त्यागे' (जु० प० अ०)। सूक्ष्ममध्यात्ममपि 'जहातेः सन्वदालोपश्च' (उ० १११४१) इति मन् ॥ सूच्यते । 'सूच पैशुन्ये (चु० उ० से.)। 'सूचेः स्मन् | (उ० ४।१७७) । 'सूक्ष्मं स्यात्कैतवेऽध्यात्मे पुंस्यग्नौ त्रिषु गुल्मा रुस्तम्बसेनाश्च गुज्यते । 'गुड वेष्टने (रक्षणे) (तु०प० से०) बाहुलका- १-युक्ते मान्तमव्ययम् इत्येके शक्तहितयोस्त्रिपु । क्षमः, क्षमा। इति पीयूपव्याख्या ॥ २-इत उत्तरं श्रामशब्दार्थकथनेन प्रकृतानु१-द्वाविति ब्राह्मणस्य नैगमत्वे निषेधः-इति स्वामी ॥-'द्वौ पयुक्तम् ॥ ३-यथा 'कन्याललाम कमनीयमजस्य लिप्सोः' इति इत्युक्तरुपनिषद्राझणयो यम् , इत्येके-इति पीयूषव्याख्या ॥ रघु:-इति स्वामि-मुकुटौ।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548