Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
अमरकोषः।
[तृतीयं काण्ड
मानान्तात।
गृहदेहत्विट्प्रभावा धामानि
वाच्यलिङ्गास्तथोत्तरे। दधाति । धीयते वा। 'डुधाञ्' (जु० उ० अ०)। मनिन् | तथा तलिनवत् । उत्तरे आनान्तात् ॥ (उ० ४।१४५)। 'धाम शक्ती प्रभावे च तेजोमन्दिरजन्मसु' समानाः सत्समैके स्यः इति विश्वः॥
समति । 'षम वैक्लव्ये' (भ्वा०प० से.)। 'ताच्छील्यवयो.
अथ चतुष्पथे। वचनशक्तिषु चानश्' (३।२।१२९)। 'आगमशासनमनित्यम्' संनिवेशे च संस्थानम्
इति मुग् न । सह मानेन वर्तते, इति वा । 'समानं सत्समै. संस्थीयतेऽत्र, अनेन वा । संस्थितिर्वा । भावाधिकरणादौ केषु त्रिषु, ना नाभिमारुते' (इति मेदिनी)॥ ल्युट (३।३।११५,११७)। 'संस्थानमाकृती मृत्यौ संनि
पिशुनो खलसूचकौ ॥ १२७ ॥ वेशे चतुष्पथे' (इति मेदिनी)॥
पिंशति । 'पिश अवयवे' (तु०प० से.)। 'क्षुधिपिशिमिलक्ष्म चिह्नप्रधानयोः॥१२४॥ थिभ्यः कित्' (उ०३१५५) इत्युनन् । 'पिशुनं कुङ्कुमेऽपि च । लक्ष्यते, अनेन वा । 'लक्ष दर्शने' (चु० आ० से.)। कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। पृक्कायां पिशुना स्त्री मनिन् ( उ० ४।१४५)॥
स्यात्' (इति मेदिनी)॥ . आच्छादनं संपिधानमपवारणमित्युमे। हीनन्यूनावूनगो आच्छाद्यतेऽनेन । 'छद अपवारणे' चुरादिः । करणे (३- जहानि दीयते सवारोबाया .
७) भावे (३।३।११५) वा ल्युट् । 'आच्छादन सपि- 'आदिकर्मणि क्तः- (३।४।७१)। कर्मणि (३।२।१०२) वा। धाने वस्त्रेऽपवृतिमात्रके' इति धरणिः॥
'ओदितश्च' (८।२।४५) इति नत्वम् । 'हीनं गोनयोनिषु' आराधनं साधले स्यादवाप्ती तोषणेऽपिच॥१२५॥ (इति मेदिनी)॥ __ आराध्यतेऽनेन । 'राध संसिद्धौ' (खा०प० अ०)।
| न्यूनयति । न्यून्यते स्म वा। 'ऊन परिहाणे' (चु० उ० भावादी ल्युट् (३।३।११५,११७)
से०)। पचाद्यच् (३।१।१३४)। घञ् (३।३।१९) वा । अधिष्टानं चक्रपुरप्रभावाध्यासनेष्वपि ।
यत्तु-'इगुपध-' (३।१।१३५) इति कः-इति मुकुटेनोक्तम् । __ अधिष्टीयते, अनेन वा । भावादी ल्युट् (३।३।११५. तन्न। चुरादिण्यन्तत्वेन अदन्तत्वेन चेगुपधत्वाभावात् । 'न्यूनं ११७)। 'अधिष्ठानं रथस्याङ्गे प्रभावेऽध्यासने पुरे' इत्यजयः॥ गोनयोः' (इति मेदिनी)॥ रत्नं स्वजातिश्रेष्ठेऽपि
वेगिर्रौ तरखिनौ। रमयति । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) ण्यन्तः। तरो बलं जवो वाऽस्यास्ति । 'अस्माया- (५।२।१२१) अन्तर्भावितण्यर्थो वा, रमन्तेऽस्मिन् वा। 'रमेस्त च' (उ० | इति विनिः॥ 31१४) इति नः । 'नेड् वशि-' (७१२।८) इति नेट् । 'णेर- अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गता अपि ॥१२८॥ निटि' (६।४।५१) । 'रत्नं खजातिश्रेष्ठेऽपि मणावपि नपुंस
अभिपद्यते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः। कम्' (इति मेदिनी)॥
कर्मणि (३।२।१०२) वा। 'अभिपन्नोऽपराद्धेऽभिद्रुते प्रस्ते वने सलिलकानने ॥ १२६॥
विपद्गते' इति विश्वः॥ . वन्यते । 'वन संभक्तौ (भ्वा०प० से.)। 'वनु याचने'
इति नान्ताः॥ (त० उ० से.) वा । 'हलश्च' (३।३।१२१) इति घञ् ।
| कलापो भूषणे बर्हे तूणीरे संहतेऽपि च । संज्ञापूर्वकत्वान्न वृद्धिः । कर्तरि पचाद्यच् (३।१।१३४) वा। 'क्लीबं स्यात् कानने नीरे निवासे निलये वनम्' इति |
___ कलामाप्नोति । 'आपू व्याप्तौ' (स्वा०प०अ०) 'कर्मण्यण'
(३।२।१) कला आप्यतेऽनेन वा । 'हलश्च' (३।३।१२१) रभसः॥
इति घञ् । 'कलापः संहतौ बर्हे काच्या भूषणतूणयोः' . तलिनं विरले स्तोके
इत्यजयः । ('चन्द्रे विदग्धे व्याकरणभेदेऽपि कथ्यते बुधैः' तलति, तल्यते वा । 'तल प्रतिष्ठायाम्' (भ्वा०प० से.)।
इति मेदिन्यां विशेषः)॥ 'तैलिपुलिभ्यामिनन्' (उ० २।५३) । 'तलिनं विरले स्तोके | खच्छेऽपि वाच्यलिङ्गकम्' (इति मेदिनी)॥
परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९॥
- परिवपनम् । अनेन । अत्र वा। 'डुवप् बीजतन्तुसंताने १-अस्य सूत्रस्य 'करणाधिकरणयोः' इत्यधिकारस्थत्वेनात्रोप- (भ्वा० उ० अ०)। भावे (३॥३॥१८) घञ् । 'हलच' न्यासो निष्फलः कर्मणि विगृहीतत्वात् ॥ तस्मात् 'अकर्तरि-' (३।३।१९) इत्येव न्याय्यम् ॥ २-आधुनिकपुस्तकेषु तु 'तलिपुलिभ्यां च' | १-अत्र 'स' इत्युपन्यासोऽसंगतः । घनो भूताधिकारे विधाइत्येव पाठ उपलभ्यते ॥
नाभावात् ॥

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548