Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४१६
अमरकोषः।
[ तृतीयं काण्ड
( उ० २।४७) इतीनन् । 'वृजिनं कल्मषे क्लीवं केशे ना | हादिन्यौ वज्रतडितो कुटिले त्रिषु' इति रभसः॥
हादतेऽवश्यम् । 'हाद अव्यक्ते शब्दे' (भ्वा० आ० से.) विश्वकर्मार्कसुरशिल्पिनोः। 'आवश्यका-'(३।३।१७०) इति णिनिः॥ विश्वं कर्मास्मात् , अस्य, वा । 'विश्वकर्मा सहस्रांशी
वन्दायामपि कामिनी ॥११॥ मुनिभिद्देवशिल्पिनोः' (इति मेदिनी)॥
___ अवश्यं काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च १०९ पूर्ववत् ( ३।३।१७० ) णिनिः । 'कामिनी भीरुवन्दयोः। ___ अतति । 'अत सातत्यगमने' (भ्वा०प० से.) 'सातिभ्यां | कामी तु कामुके चक्रवाके पारावतेऽपि च' (इति मेदिनी)। मनिन्मनिणी' (उ० ४१५३) । "आत्मा कलेवरे यत्ने खभावे वन्दा-वृक्षे विजातीयप्ररोहः ॥ परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च त्वग्देहयोरपि तनुः इति धरणिः ॥
तनोति, तन्यते वा । 'तनु विस्तारे' (त. उ० से.)। शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। | 'भृमृशी-' (उ० ११७) इत्युः । 'तनुः काये त्वचि स्त्री
हन्ति । 'हन हिंसागत्योः' (अ. प. अ.) 'हन्तेर्घश्च | स्यात्रिष्वल्पे विरले कृशे' (इति मेदिनी)॥ (वा०६।१।१२) इति पचाद्यचि द्वित्वम् , आक् चाभ्यासस्य ।।
सूनाधोजिद्विकापि च। 'अन्योन्यघट्टने वैव घातुके च घनाघनः' इति धरणिः ॥ | सवनम् । सूयते वा । 'पुट प्राणिगर्भविमोचने' (अ० अभिमानोऽर्थादिदऽज्ञाने प्रणयहिंसयोः ॥११०॥ आ० से.)। (३।३।११४) कर्मणि (वा० ३।३।१०२)
अभिमननम् । 'मन शाने (दि. आ० अ०)। घज (३१- क्तः । 'खादय ओदितः' (दि. ग.) इति (ओदित्त्वात ३।१८)। 'मीञ् हिंसायाम्' (ऋया० उ० अ०)। भावे ल्युट |
'ओदितश्च' (८।२।४५) इति निष्टानत्वम् )। 'सूनाख्या पुष्पिते (३।३।११५)। 'मीनाति-(६।१।५०) इत्यात्वम् । आदिना पुष्पे जिह्वातले वधालये' इत्यजयः। (सूनं प्रसवपुष्पयोः)। कुलपशुगुणादिग्रहः॥
सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि' (इति विश्वः)॥ घनो मेधे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे। | ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३॥ हननम् । हन्यते वा । 'मूर्ती घनः' (३।३।७७) इत्यप।
| मन्दे 'घनं सान्दं घनं वाद्यं घनो मुस्तो घनोऽम्बुदः । धन:
वितननम् । वितन्यते वा । घञ् (३।३।१८,१९)। काठिन्यसंघातो विस्तारो लोहमुद्गरौ' इति धरणिः। मूर्तिगुणे =
'वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि । वृत्तभेदावसरयोर्वितानं काठिन्ये॥
तुच्छमन्दयोः' इति विश्वः। 'वितानो यज्ञ उल्लोचे विस्तारे इनः सूर्ये प्रभौ
पुनपुंसकम् । क्लीबं वृत्तविशेषे स्यात्रिलिङ्गो मन्दतुच्छयोः'
| (इति मेदिनी)। मन्दे मूढे ॥ एति । ईयते वा । 'इण्सिजि-' (उ० ३२) इति नक्॥
अथ केतनं कृत्ये केतावुपनिमन्त्रणे । राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥
'कित निवासादौ' (भ्वा०प० से.)। भावकर्मकरणाधिराजति । 'राज़ दीप्तौ' (भ्वा० उ० से.) 'कनिन् युवृषि
करणेषु ल्युट । 'केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' (उ० १११५६) इति कनिन् । 'राजा प्रभौ च नृपतौ
इत्यजयः॥ चिये रजनीपतौ । यक्षे शके च पुंसि स्यात्' (इति मेदिनी)॥टास्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥११॥ वाणिन्यौ नर्तकीदूत्यौ
| वृंहति । 'वृहि वृद्धी' (भ्वा० प० से.)। 'हेर्नोऽच' अवश्यं वणति । 'वण शब्दे' (भ्वा०प० से.)। 'आव-17 ति मनिन । 'बा तत्त्वतपोवेटे न दरो:
(३।३।१७०) इति, ग्रह्यादित्वात् (३।१।१३४) पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे' (इति मेदिनी)॥ वा णिनिः। वबयोरैक्यम् । 'बाणिनिर्नर्तकीमत्ताविदग्धवनि
उत्साहने च हिंसायां सूचने चापि गन्धनम् । तासु च' (इति मेदिनी)॥
___ 'गन्ध मर्दने (चु. आ० से.)। भावादौ ल्युट् । स्रवन्त्यामपि वाहिनी। 'गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने' इति विश्वः॥ वहति । ग्रह्यादि(३।११३४ )णिनिः । 'वाहिनी स्यात्त
आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥११५॥ रङ्गिण्यां सेनासैन्यप्रभेदयोः' इति विश्वः ॥
_ 'तञ्चु गतौ' (भ्वा० प० से.)। ल्युट (३।३।११४)। १-वाणिनीशब्दो मेदिन्यां पवर्गीयादौ पठितः । हमे त प्रतीवापः दुग्धादी दध्यादिभावार्थे तकादिप्रक्षेपः, निक्षेपो अन्तस्थादौ पठितः । एवं वाहिनीशब्दोऽपि ॥
| वा । जवनं-वेगः । आप्यायनं तर्पणम् ॥

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548