Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
४०४
अमरकोषः।
[ तृतीयं काण्डम्
काष्ठोत्कर्षे स्थितौ दिशि ।
नाडी कालेऽपि षट्क्षणे। काशते । 'काश दीप्तौ' (भ्वा० आ० से.)। 'हनिकुषि-' | नालयति । 'णल गन्धे' (भ्वा०प० से.)। पचाद्यच् (उ० २।२) इति क्थन् । 'काष्ठा दारुहरिद्रायां कालमान- (३।१।१३४) डलयोरेकत्वम् । गौरादिः (४।१।१४१)। 'नाडी प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्' | नाले व्रणान्तरे। शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । (इति मेदिनी)॥
तथा षदक्षणकालेऽपि' (इति मेदिनी)॥ त्रिषु ज्येष्ठोऽतिशस्तेऽपि
काण्डोऽस्त्री दण्डबाणावैवर्गावसरवारिषु ॥४३॥ __ अतिशयेन प्रशस्तः । 'अतिशायने तमबिष्ठनौ' (५।३।५५)। 'ज्य च' (५।३।६१) इति प्रशस्यस्य ज्यादेशः । 'ज्येष्ठः
___ कलति । 'कनी दीप्तौ (भ्वा० प० से.)। जमन्ताङ्क: श्रेष्ठे च वृद्धे च त्रिषु, मासान्तरे पुमान् । ज्येष्ठा तु गृहगोधा
(उ० ११११४)। 'क्वादिभ्यः कित्' (उ० १११५)। अनु. ख्यजन्तुनक्षत्रभेदयोः' (इति मेदिनी)॥
| नासिकस्य-' (६।४।१५) इति दीघः । 'काण्डं चावसरे
| बाणे नाले स्कन्धे च शाखिनाम् । स्तम्बे रहसि वर्ग च' इति कनिष्ठोऽतियुवाल्पयोः॥४१॥
धरणिः । ('काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः। अतिशयेन युवा, अल्पो वा। इष्ठन् (५।३।५५)। 'युवाल्पयोः
कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' (इति मेदिनी)॥ कनन्यतरस्याम्' (५।३।६४)। 'कनिष्ठोऽतियुवात्यल्पानुजे स्त्री दुर्बलाङ्गुलौ' ( इति मेदिनी)॥
स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । इति ठान्ताः॥
भण्यते । 'भण शब्दे' (भ्वा०प० से.)। पूर्ववत् पृषो. दण्डोऽस्त्री लगुडेऽपि स्यात्
दरादिः (६।३।१०९)। 'भाण्डं भूषणमात्रे स्यात्' इति दण्ड्यति, अनेन वा। 'दण्ड निपातने' (चु० उ० से.)।
धरणिः । 'भाण्डं पात्रे वणिग्मूलधने भूषाश्वभूषयोः' (इति
मेदिनी)॥ पचाद्यच् (३।१।१३४) 'पुंसि-' (३।३।११८) इति घो वा।
इति डान्ताः॥ दमेः (दि. ५० से.) डः, (उ० १११४) वा । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः । व्यूहभेदे प्रकाण्डेऽश्वे कोण
भृशप्रतिक्षयोर्वाढम् मन्थानयोरपि । अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके'
___ उह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः इति विश्वः॥
(३।२।१०२)। 'क्षुब्धखान्त-' (१२।१८) इति साधुः ॥ गुडो गोलेक्षुपाकयोः।
प्रगाढं भृशकृच्छ्रयोः॥४४॥ गुडति । 'गुड वेष्टने' (तु. ५० से.)। 'इगुपध-'
प्रगाह्यते स्म । 'गाहू विलोडने' (भ्वा० आ० से.)। (३।१।१३५) इति कः । 'गुडः स्याद्गोलके हस्तिसंनाहेक्षु- क्तः (३।२।१०२)। 'यस्य विभाषा' (१२।१५) इति ने। विकारयोः। गुडा स्नह्यां च कथिता गुडिकायां च योषिति' 'प्रगाढं स्यादृढे कृच्छे' इति धरणिः॥ (इति मेदिनी)॥
शक्तस्थूलौ त्रिषु दृढौ सर्पमांसात्पशू व्याडौ
दहति, दंहति वा स्म । 'दृह दृहि वृद्धी' (भ्वा०प० से.)। __ व्याडति । 'अड उद्यमे' (भ्वा०प० से.)। पचाद्यच 'गत्यर्था-' (३।४।७२) इति क्तः । 'दृढ स्थूलबलयोः' (७।२।(३।१।१३४)। 'व्याडो व्याने खले सपें' इति रभसः॥ २०) इति साधुः । 'दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि'
(इति मेदिनी)॥ गोभूवाचस्त्विडा इलाः॥४२॥
व्यूढौ विन्यस्तसंहतो। इलति । 'इल उत्प्रेक्षे' (तु० ५० से.) 'इगुपध-' (३१.
विशेषेणोह्यते स्म । 'वह प्रापणे' (भ्वा० उ० अ०)। क्तः १३५) इति कः । ('इला कलत्रं सौम्यस्य धरित्र्यां गवि |
| ( ३।२।१०२)। 'व्यूढः संहतविन्यस्त पृथुलेऽप्यभिधेयवत्' वाचि च' इति मेदिनी) ॥ (२) ॥*॥ डलयोरेकत्वस्मरणात्
| (इति मेदिनी)॥ इडा । 'इडा तु बुधयोषिति । सौरभेय्यां च वचने वसुमत्या
इति ढान्ताः ॥ मपि स्त्रियाम्' ( इति मेदिनी) ॥ (१) ॥१॥
भ्रूणोऽर्भके स्त्रैणगर्भ श्वेडा वंशशलाकापि
भ्रूण्यते । 'भ्रूण आशायाम्' (चु० आ० से.)। घञ् वेलति । श्वेल चलने' (भ्वा०प० से.)। पचाद्यच् ।
(३।३।१८)। 'भूणः स्त्रीगर्भडिम्भयोः' (इति मेदिनी)। (३।१।१३४)। डलयोरेकत्वम् । 'क्ष्वेडो ध्वनौ कर्णामये
स्त्रिया अयम् । 'स्त्रीपुंसाभ्याम्-' (४।११८७) इति नन्। विषे। श्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्क
स्त्रैणश्चासौ गर्भश्च । शाल्यादिगर्भव्यावृत्त्यर्थ विशेषणम् ॥ पर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः' (इति मेदिनी)॥
-अर्वा कुत्सितः-इति मुकुटः ॥

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548