Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
३९४
अमरकोषः।
[तृतीयं काण्डम्
no
u svWvAvrum---wwwwwwwwww
प्रत्युत्क्रमःप्रयोगार्थः
समालम्भो विलेपनम् ॥ २७॥ प्रत्युत्क्रमणम् । घञ् ( ३।३।१८) ॥ (१) ॥*॥ प्रयोज- समालम्भनम् । घञ् (३।३।१८)॥ (१)॥१॥ 'लिप उपनम्। 'युजिोंगे' (रु० उ० अ०)। घञ् (३।३।१८)। प्रयोगो- देहे' (तु. उ. अ.)। ल्युट (३३।११५)॥ (२) ॥॥ ऽर्थो यस्य ॥*॥ 'प्रयुद्धार्थः' इति पाठे-प्रकृष्टं युद्धमर्थोऽस्य । द्वे 'कुङ्कमादिनोपलेपस्य'॥ 'प्रत्युत्क्रमः प्रयुद्धार्थः' इति भागुरिः ॥ (२)॥॥ द्वे कर्मा- पोतियोm. रम्मे प्रथमप्रयोगस्य ॥
विप्रलब्धिः । लभर्घञ् (३।३।१८)॥ (१) ॥॥ विप्रप्रक्रमः स्यादुपक्रमः।
योजनम् । 'युजिर् योगे' (खा० उ० अ०)। घञ् (३।३।१८)॥ स्यादभ्यादानमुद्धात आरम्भः
| (२)॥॥ द्वे 'रागिणोर्वियोजनस्य' ॥ प्रक्रमणम् । घञ् (३।३।१८)॥ (१) ॥*॥ उपक्रमणम् ॥
विलम्भस्त्वतिसर्जनम् । (२) ॥॥ आभिमुख्येनादानम् ॥ (३) ॥*॥ उद्धननम् ।।
विलब्धिः । लभर्घ 'हन्' (अ० प० अ०) घञ् (३।३।१८)। 'हनस्तोऽचिण्णलोः'
(३।३।१८)॥ (१) ॥*॥ 'सृज (॥३॥३२) ॥ (४)॥*॥ आरम्भणम् । 'रभ राभस्ये' (भ्वा०
विसर्गे' (दि. आ० अ०)। ल्युट् (३।३।११५) ॥ (२) ॥४॥ आ० अ०) । घञ् ( ३।३।१८) रधिजभोरचि' (७१।६१
द्वे 'दानस्य' ॥ इति नुम् ॥ (५)॥॥ पञ्च 'आरम्भस्य'। (आदौ प्रथमा- विश्रावस्तु प्रविख्यातिः रम्भस्य । त्रीणि आरम्भमात्रस्य-इत्यन्ये)॥
विश्रवणम् । 'श्रु श्रवणे' (भ्वा०प० अ०)। 'यो क्षुश्रुवः' संभ्रमस्त्व रा॥ २६॥ इति घञ् ।। (१)॥*॥ प्रविख्यानम् । किन् (३।३१९४)।
(२) ॥॥ द्वे 'अतिप्रसिद्धः॥ संभ्रमणम् । 'भ्रमु अनवस्थाने' (दि०प० से.)। घन् (३।३।१८)। 'नोदात्तोप-' (७।३।३४) इति न वृद्धिः ॥ (१)
अवेक्षा प्रतिजागरः॥२८॥ ॥*॥ त्वरणम् । 'जित्वरा संभ्रमे' (भ्वा० आ० से.)। घटा
अवेक्षणम् । 'ईक्ष दर्शने' (भ्वा० आ० से.)। 'गुरोश्च दयः षितः' (भ्वा० ग०) इति षित्त्वातिदेशादङ् ( ३।३।
हलः' (३।३।१०३) इत्यः ॥ (१) ॥॥ प्रतिजागरणम् । १०४) 'आवेगस्तु त्वरा त्वरिः' इति वाचस्पतिः॥ (२)
'जागृ' (अ० प० से.)। घञ् (३।३।१८)। 'जाग्रोऽवि॥*॥ द्वे 'त्वरायाः ॥
चिण्-' (३८५) इति गुणः ॥ (२)*॥द्वे 'अवेक्षणस्य'। प्रतिबन्धः प्रतिष्टम्भः
निपाठनिपठौ पाठे प्रतिबन्धनम् । 'बन्ध बन्धने' (त्र्या०प० अ०)। घञ् |
निपठनम् । 'पाठ व्यक्तायां वाचि' (भ्वा० प० से.)। (३।३।१८) ॥ (१) ॥*॥ प्रतिष्टम्भनम् । 'ष्टम्भु रोधे' विजय
'नौ गदनद-' (३।३।६४) इत्यब् वा, पक्षे घञ् (३।३।१८)॥ (सौत्रः)। घञ् (३।३।१८)॥ (२)॥*॥ 'विष्कम्भः प्रति- (१)॥*॥ (२) ॥*॥ (३)॥*॥ त्रीणि 'पठनस्य ॥ बन्धो वियोगः' इति बोपालितः ॥॥ द्वे 'रोधस्य॥
तेमस्तेमौ समुन्दने । अवनायस्तु निपातनम । तेमनम् । स्तेमनम् । 'तिम ष्टिम आर्दीभावे' (दि. ५० अवनयनम् । 'णीञ् प्रापणे' (भ्वा० उ० अ०)। 'अवो
से.)। भावे घञ् (३॥३।१८)॥ (१) ॥*॥ (२) ॥४॥ दोर्नियः' (३।३।२६) इति घञ् ॥ (१)॥*॥ पतेः स्वार्थण्य
'उन्दी क्लेदने' (रु. प० से.)। ल्युट् (३।३।११५) ॥ (३) न्ताल्युट (३।३।११५)॥॥ 'नियातनम्' इति पाठे-'यत
॥॥ त्रीणि 'आर्दीभावस्य ॥ निकारोपस्कारयोः' (चु० उ० से.) धातुः ॥ (२) ॥॥ द्वे | आदीनवासवी क्लेशे 'अधोनयनस्य॥
__ आदानम् । 'दीङ् क्षये' (दि. आ० अ०)। भावे क्तः उपलम्भस्त्वनुभवः
(३।३।११४)। 'खादय ओदितः' (दि. ग.)। 'ओदितश्च' उपलम्भनम् । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ०)। घञ्
(८।२।४५) इति नत्वम् । आदीनस्य वानम् । घञर्थे कः (३३।१८)। 'उपसर्गाखल्घजोः' (1१।६७) इति नुम् ॥ (वा० ३।३।५८) इति बाहुलकाद्वातेः कः ॥ (१) ॥*॥ आस(१) ॥॥ अनुभवनम् । 'ऋदोरप्' (३।३।५७) ॥ (२)
वणम् । 'त्रु गतौ' (भ्वा०प० अ०)। 'ऋदोरप्' (३३. ॥ॐ॥ द्वे 'अनुभवस्य ॥
५७)॥ (२)*॥ क्लेशनम् । 'क्लिशू विबाधने' (त्या० ५०
से०)। घञ् (३।३।१८)॥ (३)॥*॥ त्रीणि 'क्लेशस्य ॥ १-इदमसंगतम् । उक्तसूत्रे रमेरग्रहणात्। तस्मात् 'रभेरशब्लिटो.'
मेलके सङ्कसंगमौ ॥ २९ ॥ (७११६६४) इत्यनेन नुम् वक्तव्यः॥
मेलनम् । 'मिल संश्लेषे' (तु. प० से.)। घञ् (३।३।.

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548