Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
नानार्थवर्गः ३]
व्याख्यासुधाख्यव्याख्यासमेतः।
सुखे धने पुंसि (चाहेः) शरीरफणयोर्मतः। पालनेऽभ्यवहारे
वराङ्गं मूर्धगुह्ययोः। च योषिदादिभृतावपि' (इति मेदिनी)। भृतिः भाडिः। वरं च तदङ्गं च । 'वराङ्गं योनिमातङ्गमस्तकेषु गुडआदिना हस्त्यश्वादिकर्मकाराणां च भृतिः । 'पालनेऽभ्यवहारे |
त्वचि' (इति मेदिनी)॥ च निर्वेशे पण्ययोषिताम्' इति विश्वः ॥
| भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ॥ २३॥ |
भज्यते। 'भज सेवायाम् (भ्वा० उ० से.) 'पुंसि-' सारमहं यस्य । शकन्ध्वादिः (वा. ६।१।९४) । सारं (३।३।११८) इति घः । 'खनो घच' (३।३।१२५) गच्छति, इति वा । खच् (वा० ३।२।३८)। सहारङ्गेण, इति इति घो वा । 'भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । वा । 'सारङ्गः पुंसि हरिणे चातके च मतङ्गजे। शबले त्रिषु' माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' (इति मेदिनी)॥ (इति मेदिनी)॥
इति गान्ताः ॥ कपौ च प्लवगः
परिघः परिघातेऽस्त्रेऽपि प्लवेन गच्छति । टः (वा० ३।२।४८)।'प्लवगो वानरे परिहननम् । परिहन्यतेऽनेन वा । 'हन हिंसागत्योः' भेके सारथौ चोष्णदीधितेः' (इति मेदिनी)॥
(अ०प० अ०)। 'परौ घः' (३।३।८४) इत्यप, घादेशापे त्वभिषणः पराभवे। शश्च । 'परिघो योगभेदेऽस्त्रविशेषेऽर्गलघातयोः' ( इति अभिषञ्जनम् । 'पा संगे' (भ्वा० ५० अ०)। 'उप
मेदिनी)॥ सर्गात्-' (८1१६५) इति षः । “अभिषङ्गः पुंलिङ्गः परा
___ 'परेश्च घाङ्कयोः' (८।२।२२) इति लत्वमपि । ('पलिघः भवाकोशशपथेषु' (इति मेदिनी)॥
| काचकलशे घटे प्राकारगोपुरे' इति हैम-मेदिन्यौ)॥ यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥२४॥
ओघो वृन्देऽम्भसा रये। योजनम् । युज्यते वा । 'युजिर योगे' (रु. उ. अ.)। वहति । 'वह प्रापणे' (भ्वा० उ० अ०) । पचाद्यच घञ् (३।३।१८,१९) । संज्ञापूर्वकत्वान्न गुणः । 'रथयुग-' (३।१।१३४) । न्यडक्वादित्वात् (१।३।५३) साधुः। 'ओघो ( ४७६) इति निपातनाद्वा । 'यगो रथे हलायङ्गे न वेगे जलस्य च । वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः' द्वयोस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि (इति मेदिनी)॥ च' (इति मेदिनी)॥
मूल्ये पूजाविधावः खर्गेषुपशुवाग्वज्रदिइनेत्रघृणिभूजले ।
___ अद्यतेऽनेन । 'अहं पूजायाम्' (भ्वा०प० से.)। 'हलश्च' लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः
(३।३।१२१) इति घञ् । न्यक्वादिः (१३।५३)। 'अधिर्धागच्छति, गम्यते वा, अनेन वा । 'गमेझैः' ( उ० २।।
त्वन्तरं वा॥ ६७) । 'गौर्ना दित्से बलीव किरणक्रतुभेदयोः । स्त्री तु
अंहो दुःखव्यसनेष्वघम् ॥२७॥ स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः खर्गवज्रा- अध्यतेऽनेन । 'अघि गत्याक्षेपे' (भ्वा० आ० से.)। घन म्बुरश्मिदृग्बाणलोमसु' इति केशवः । 'गौः खर्गे च बलीवर्दै | (३।३।१९,१२१) 'अनित्यमागमशासनम्' इति नुम् न ॥ रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयीदग्बाणदिग्वाग्भूष्वप्सु त्रिविष्टेऽल्पे लघुः भूम्नि च' (इति मेदिनी)॥
लयते । 'लघि गतौ (भ्वा० आ० से.)। 'लतिबंह्योनलिङ्गं चिह्नशेफसोः ॥२५॥| लोपश्च' (उ० १।२९) इत्युः। 'कृष्णागुरुणि शीघ्र च लघ लिङ्ग्यतेऽनेन । “लिगि गतौ' (भ्वा०प० से.)। क्लाबऽगुरां त्रिषु । निःसार च मनाई च पृकायां च 'हलच' (३।३।१२१) इति घञ् । 'लिङ्गं चिढेऽनुमाने च |
स्त्रियाम्' इति रभसः । 'लघुनि गुरौ च मनोज्ञे निःसारे वाच्यसांख्योक्तप्रकृतावपि । शिवमूर्ति विशेषे च मेहनेऽपि नपंसकम' वत् क्लीबम् । शीघ्र कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री' (इति मेदिनी)॥
(इति मेदिनी)॥ शृङ्गं प्राधान्यसान्वोश्च
इति धान्ताः ॥ __ शृणाति । 'शू हिंसायाम्' (त्र्या०प० से.)। 'शृणाते
काचाः शिक्यमृद्भेदग्रुजः। हखश्च'. (उ० १११२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे | कच्यते अनेन वा। 'कच बन्धे' (भ्वा० आ० से.)। घन शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः (३।३।१९,१२१) 'न क्वादेः' (१३.५९) इति कुत्वं न । स्यात्कूर्चशीर्षके । स्त्री विषायां वर्णमीनभेदयोक्रषभौषधौणिजन्तात् पचाद्यच् (३।१।१३४) वा। 'काचः शिक्ये मणौ (इति मेदिनी)॥
नेत्ररोगभेदे मृदन्तरे' (इति मेदिनी)॥ अमर० ५१

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548