Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 408
________________ अमरकोषः। [सृतीयं काण्डम् लालाटिकः प्रभो लदर्शी कार्याक्षमश्च यः॥१७॥ पूगः क्रमुकवृन्दयोः। ललाटं पश्यति । 'लालाटिकः प्रभो लदर्शिन्याश्लेषणा- पुनाति । 'पूञ् पवने' (ज्या० उ० से.)। 'छापूखडिभ्यः न्तरे। कार्याक्षमे' (इति मेदिनी) । 'भावदर्शी' इति वा कित्' (उ० १।१२४) इति गन् ॥ पाठः । 'लालाटिका सदालस्यप्रभुभावनिदर्शिनि' इत्यजयः ॥ पशवोऽपि मृगाः - इति कान्तवर्गः ।। मृग्यते । 'मृग अन्वेषणे (चु० आ० से.) घञ् (३३. मयूखस्त्विट्करज्वालासु १९)। 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । अन्वेषणायां मिमीते । 'माङ् माने (जु० आ० अ.)। 'माङ ऊखो | याञायां मृगी तु वनितान्तरे' (इति मेदिनी)॥ मय च' (उ० ५।२५)। 'मयूखः किरणेऽपि च। ज्वाला ___ वेगःप्रवाहजवयोरपि ॥२०॥ यामपि शोभायाम्' (इति मेदिनी)॥ वेजनम् । 'ओविजी भयचलनयोः' (तु. आ.से.)। अलिबाणी शिलीमुखौ । घञ् ( ३।३।१८)। ('वेगो रयप्रवाहयोः। रेतः किंपाकयो. शिली शल्यं मुखे यस्य ॥ श्चापि' इति हैमः)॥ शङ्खो निधौ ललाटास्नि कम्बौ न स्त्री परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि । __ शाम्यत्यनेन । 'शमु उपशमे' (दि०प० से.)। 'शमेः | परा गच्छति । डः (वा० ३।२।४८) । 'परागः कौसुमे खः' (उ० १११०२)। 'शङ्क: कम्बी न योषिन्ना भालास्नि | रेणौ धलिनानीययोरपि । गिरिप्रभेदे विख्यातायुपरागे च निधिभिन्नखे' (इति मेदिनी)॥ चन्दने' (इति मेदिनी)॥ . इन्द्रियेऽपि खम् ॥१८॥ गजेऽपि नागमातङ्गो खनति । 'खनु अवदारणे' (भ्वा० उ० से.)। 'अन्येभ्यो- न अगः । 'नागं नपुंसकं रङ्गे सीसके करणान्तरे । नागः ऽपि-' (वा० ३।२।१०१)। 'खमिन्द्रिये पुरे क्षेत्रे शून्ये पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुंनागनागदन्तकबिन्दौ विहायसि । संवेदने देवलोके शर्मण्यपि नपुंसकम्' मस्तके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः' (इति (इति मेदिनी)॥ मेदिनी)॥ (१) ॥*॥ मतङ्गस्यायम् । 'तस्येदम्' (४।३।१२०) घृणिज्वाले अपि शिखे इत्यण् । ('मातङ्गः श्वपचे गजे' इति मेदिनी) ॥ (२)॥१॥ शेते । 'शीठो हखश्च' (उ० ५।२४)। "शिखा शाखा अपाङ्गस्तिलकेऽपि च ॥२१॥ बर्हिचूडालाङ्गलिक्यग्रमात्रके। चूडामात्रे शिफायां च ज्वालायां अपगतोऽशात् । 'निरादयः-' (वा० २।२।१८) इति प्रपदेऽपि च' (इति मेदिनी)॥ समासः । 'अपाङ्गो नयनस्यान्ते स्याच्चित्रकप्रधानयोः' इति खान्ताः॥ | इत्यजयः । 'अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च' शैलवृक्षौ नगावगौ। (इति मेदिनी)॥ न गच्छति । 'गम्ल गतौ' (भ्वा०प० अ०)। 'अन्ये- | सर्गः खभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । प्वपि-' (वा० ३।२।४८) इति 'अन्येभ्योऽपि-' (वा०३- सृज्यते । 'सृज विसर्गे' (दि. आ० अ०)। घञ् (३।३।. २११०१) इति वा डः । 'नगोऽप्राणिध्व-' (६।३।७७) इति १९) । 'सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु' (इति नञ् वा प्रकृत्या। 'नगो महीरुहे शैले भास्करे पवनाशने'। मेदिनी)। निर्मोक्षस्त्यागः, मोक्षाभावो वा ॥ ('अगः स्यान्नगवत्तरौ शैले, सरीसृपे भानौ' इति हैमः)॥ योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ २२॥ आशुगौ वायुविशिखौ योजनम् । 'युज समाधौ' (दि० आ० अ०) । 'युजिर आशु गच्छति । पूर्ववत् (वा० ३।२।४८) ॥ योगे' (रु. उ० अ०)। घञ् (३।३।१८)। 'योगोऽपूर्वार्ध शरार्कविहगाः खगाः॥१९॥ संप्राप्ती संगतिध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च विष्कम्भाखे गच्छति । पूर्ववत् (वा० ३।२।४८) । 'खगः सूर्ये दिषु भेषजे। विश्रब्धघातके द्रव्योपायसनहनेष्वपि । कामग्रहे देवे मार्गणे च विहंगमे' (इति मेदिनी)॥ णेऽपि च' (इति मेदिनी)। संनहनं कवचम् । उपायः= पतङ्गी पक्षिसूर्यों च सामादिः॥ __पतति । 'पतू, गतौ' (भ्वा० ५० से.)। 'पतेरङ्गच् | भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः। पक्षिणि' (उ० १।११९)। 'पतङ्गः शलभे शालिप्रभेदे पक्षि- भोजनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० अ०)। सूर्ययोः । क्लीवं सूते' (इति मेदिनी)॥ | 'भुजो कौटिल्ये' (तु०प० से.)। घञ् (३।३।१८)। 'भोगः

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548