Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 401
________________ संकीर्णवर्गः २] व्याख्यासुधाख्यव्याख्यासमेतः । ३९३ 'प्रथने वावशब्दे' (३।३।३३) इति घञ् ॥ (१)॥*॥ विन- | इति घञ् ॥ (२) ॥*॥ ल्युट ( ३।२।११५)॥ (३) ॥॥ हणम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् ॥ (२) ॥१॥ व्यसनम् ।। त्रीणि 'छेदनस्य॥ 'असु क्षेपणे' (दि. ५० से.)। घञ् (३।३।१८)॥ (३) निष्पावः पवने पवः। ॥*॥ त्रीणि 'विस्तारस्य'॥ निष्पवनम् । घञ् (३॥३॥१८)॥ (१)॥*॥ ल्युट ( ३।३।सच शब्दस्य विस्तरः। ११५)॥ (२) ॥१॥ अप् (३॥३५७) । (३)॥*॥ त्रीणि सः व्यासः । 'ऋदोरप' ( ३।३।५६)॥ (१)॥*॥ एकम् | 'धान्यादीनां बहुलीकरणस्य ॥ 'शब्दविस्तरस्य' ॥ प्रस्तावः स्यादवसरः स्यान्मर्दनं संवहनम् प्रस्तवनम् । 'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'प्रे द्वस्तुनुवः' 'मृद क्षोदे' (क्या० प० से.) त्युद (३।३।११५)॥ (३।३।२७) इति घञ् ॥ (१)॥*॥ अवसरणम् । 'सृ गतो' (१) *॥ 'वह प्रापणे' (भ्वा० उ० अ०)। स्वार्थण्यन्ता- (भ्वा०प० अ०) बाहुलकादम् ॥ (२) ॥॥ द्वे 'प्रसयुट् (३।३।११५)।-'वाहनमाहितात्' (८।४।८) इति निपा- इस्य॥ तनाद्दीघः-इत्येके ॥ (२)॥॥ द्वे 'पादमर्दनादेः॥ त्रसरः सूत्रवेष्टनम् ॥२४॥ विनाशः स्याददर्शनम् ॥ २२॥ सनम् । 'त्रसी उद्वेगे' (दि. प० से.)। अरन् बाहुलविनशनम् । 'णश अदर्शने' (दि० प० से.)। घञ् कादौणादिकः । त्रसेर्भद्रादित्वादरन्-इति मुकुटस्त्वपाणिनीयः (३।३।१८)॥ (१)॥*॥ दर्शनस्य अभावः ॥ (२)॥*॥ द्वे ॥'तसरः' इति पाठे-'तन्यषिभ्यां क्सरन्' (उ० ३।७५)॥ 'तिरोधानस्य॥ (१)॥॥ (२) ॥॥ द्वे 'सूत्रस्य वेष्टनक्रियायाः '॥ संस्तवः स्यात्परिचयः प्रजनः स्यादुपसरः संस्तवनम् । 'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'ऋदोरप्' प्रजननम् । 'जनी' (दि. आ० से.)। घञ् (३।३।१८) (३।३।५७) ॥ (१) ॥*॥ सन्मताचयनम् । 'चिञ् चयने' 'जनिवध्योः - (७३।३५) इति न वृद्धिः॥ (१) ॥*॥ (खा० उ० अ०)। 'एरच्' (३॥३॥५६)॥ (२)॥*॥ द्वे | उपसरणम् । 'सृ गतौ' (भ्वा० प० अ०)। 'प्रजने सर्तेः' 'परिचयस्य॥ (३।३।७१) इत्यप् ॥ (२)॥*॥ द्वे 'प्रथमगर्भग्रहणस्य ॥ प्रसरस्तु विसर्पणम् ।। प्रश्रयप्रणयौ समौ । ' प्रसरणम् । 'सृ गतौ' (भ्वा० प० से.)। बाहुलकादप् ॥ (१)॥॥ सप्ल गतौ' (भ्वा० प० से.)। ल्युट (३।३। प्रश्रयणम् । 'श्रिञ्' (भ्वा० उ० से.)। 'एरच्' (३।३।११५)॥ (२)॥॥ द्वे 'व्रणादिविसरणस्य ॥ ५६)॥॥ 'प्रसर' इति पाठे-सरतेर्बाहुलकादप्। 'प्रसरः प्रणये वेगे' (इति मेदिनी)॥ (१)॥॥ प्रणयनम् । 'णी' नीवाकस्तु प्रयामः स्यात् (भ्वा० उ० अ०)। 'एरच्' (३।३।५६)॥ (२)॥॥ द्वे निवचनम् । घञ् (३।३।१८) 'उपसर्गस्य-' (६।२।१२२) 'प्रीत्या प्रार्थनस्य' ॥ इति दीर्घः ॥ (१) ॥*॥ प्रयमणम् । यमेघञ् (३।३।१८)॥ (२) ॥ ॥ द्वे "धान्यसंचयस्य, यादरस्य वा॥ | धीशक्तिनिष्क्रमः संनिधिः संनिकर्षणम् ॥ २३ ॥ धियः शक्तिः। साऽष्टधा-'शुश्रूषा श्रवणं चैव ग्रहणं धारणं संनिधानम् । धाञः 'उपसर्गे घोः किः' (३।३।९२)॥ तथा। ऊहापोहौ च विज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ (१) (१) ॥ ॥ कृषेयुद् (३।३।११५)॥ (२) ॥॥ द्वे 'संनि-॥*॥ निष्क्रमणम् । 'कमु पादविक्षेपे' (भ्वा०प० से.)। धानस्य ॥ घञ् (३।३।१८)। 'नोदात्तोप-' (७॥३॥३४) इति वृद्धिर्न । लवोऽभिलावो लवने 'निष्क्रमो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः' इति रुद्रः॥ (२)॥॥ द्वे 'बुद्धिसामर्थ्यस्य॥ लवनम् । 'लूञ् छेदने' (ज्या० उ० से.)। 'ऋदोरप' । (३॥३॥५७) ॥ (१)॥* 'निरभ्योः पूल्वोः ' (३१३१५८) अस्त्री तु संक्रमो दुर्गसंचरः ॥२५॥ १-संवहनम्'-इत्यपपाठः । 'संभोगान्ते सममुपचितौ हस्तसंवाह । संक्रमणम् । घञ् (३।३।१८)। 'नोदात्तोप-' (७३।३४) नानाम्' इति मेघदूतः-इति मुकुट-पीयूषौ । स्वामी तु 'संवाहनं इति न बृद्धिः ॥ (१) ॥॥ संचरणम् । 'चर गतौ' (भ्वा० मर्दनं स्यात्' इति पाठमादृत्य 'संवाहनं स्पर्शसुखमिति तु लक्ष्य' | प० से.)। 'पुंसि-' (३।३।११८) इति घः । दुर्गस्य संचरः इति व्याख्यातवान् । २-संनिधं च 'संनिधं समीपमुपकण्ठम्' / ॥*॥ घजि तु 'संचारः' । 'संचारो निर्गमो भ्रमाम्बुपथः' इति बोपालितः-इति मुकुटः॥ इति रत्नकोषः॥ (२)॥॥ द्वे 'दुर्गप्रवेशनक्रियायाः॥ अमर० ५०

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548