Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 393
________________ विशेष्यनिन्नवर्गः १] प्याख्यासुधाख्यव्याख्यासमेतः । ३८५ Dowww जलप्यते स्म। 'जल्प व्यक्तायां वाचि' (भ्वा०प० से.)। क्तः कः (३।२।१०२)। डलयोरैक्याद्वा लः ॥ (१) ॥॥ (११) (३।२।१०२)॥ (४)॥१॥ आख्यायते स्म । 'ख्या प्रकथने ॥॥ शस्यते स्म। 'शंसु स्तुतौ' (भ्वा०प० से.)। क्तः (अ०प०अ०)। चक्षिक आदेशो वा । क्तः (३।२।१०२)॥ (३।२।१०२) 'शस्तं क्षेमे प्रशस्ते च' इति हैमः ॥ (२) (५) ॥॥ अभिधीयते स्म । क्तः (३।२।१०२)। 'दधातेर्हिः ॥*॥ पणाय्यते स्म । 'पण व्यवहारे स्तुतौ च' (भ्वा० आ० (४४२)॥ (६)॥॥ लप्यते स्म, 'लप व्यक्तायां वाचि' से.)। आयो वा (३।१।३१)। क्तः (३।२।१०२)॥ (३) (भ्वा० ५० से.) क्तः (३।२।१०२)॥ (७) ॥*॥ सप्त ॥* (६) ॥*॥ पनाय्यते स्म । 'पन च' (भ्वा० आ० 'उक्तस्य ॥ से.)। आयो वा (३।१।३१)। क्तः (३।२।१०२)॥ (४) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। ॥*॥ (७) ॥ ॥ प्रणूयते स्म । ‘णु स्तुतौ' (अ० प० से.)। ब्विति ॥ बुध्यते स्म । 'बुध अवगमने' (दि. आ० तः (३।२।१०२) ॥ (५) ॥॥ गीर्यते स्म । 'गृ शब्दे' अ०)। कः (३।२।१०२)। 'बुद्धः पण्डिते बोधिते जिने' (त्रया० प० से.)। क्तः (३।२।१०२)॥ (८) ॥*॥ वर्ण्यते इति हैमः॥ (१)॥*॥ भ्वादिः सेटकः ॥ (२) ॥*॥ मन्यते स्म। 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु' (चु० उ० से.)। कः म। 'मनु अवबोधने' (त. आ० से.)। क्तः (३।२।- (३।२।१०२)॥ (९) ॥*॥ अभिष्ट्रयते स्म । 'ष्टुञ् स्तुतौ' १०२)। 'यस्य विभाषा' (१२।१५) इति निषेधस्यानित्य- (अ० उ० अ०)।तः ( ३।२।१०२)॥ (१०) ॥ॐ॥ स्तुतत्वादिट् । तदनित्यत्वे च 'कृती छेदने' (तु० ५० से.) इती- मर्थो येषां तानि ॥ (१२) ॥*॥ द्वादश 'स्तुतार्थानि ॥ दित्करणं लिङ्गम् । अन्यथा 'सेऽसिचि-' (१२।५७) इति | भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितवेट्कत्वात्सिद्धे किं तेन । यद्वा,-'मन च' इति भ्वादिः 'मनिन्' ! प्सातम् ॥११०॥ -बोपदेवः पठति। स सेट् ॥ (३) ॥॥ विद्यते स्म । 'विद अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्त। ज्ञाने' (अ० प० से.)। तः (३।२।१०२)॥ (४)॥* भेति ॥ भक्ष्यते स्म । 'भक्ष अदने' (चु. प० से.)। कः प्रतिपद्यते स्म । 'पद गती' (दि. आ० अ०)। कः (३।२।-(३।२।१०२) ॥ (१) ॥॥ चळते स्म। 'चर्व अदने' १०२) । (५) ॥॥ अवसीयते स्म । 'पो अन्तकर्मणि' (दि. | (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (२)॥*॥ लिप्यते प०अ०)। क्तः (३।२।१०२)। 'यतिस्यति- (७४।४०) स्म। 'लिप उपदेहे' (तु. उ० से.)। क्तः (३।२।१०२) ॥१॥ इतीत्वम् ॥ (६) ॥॥ अवगम्यते स्म । 'गम्ल गतौ क्वचित्तु 'लीढम्' इति पाठः । तत्र 'लिह आखादने' (अ० (भ्वा० प० अ०)। क्तः (३।२।१०२) ॥ (५) ॥*॥ सप्त उ० अ०) धातुः ॥ (३) ॥१॥ प्रत्यवसीयते स्म । 'षो अन्त'अवगतस्य' ॥ कर्मणि' (दि० प० अ०)। क्तः (३।२।१०२)॥ (४)॥*॥ ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्॥१०८॥ |-गीयते स्म । 'गृ निगरणे' (तु० प० से.)। क्तः (३।२।संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । | १०२)। 'अचि विभाषा' ( ८।२।२१) इति वा लत्वम्-इति विति ॥ ऊरी क्रियते स्म । कः (३।२।१०२)॥ (१) खामी। तन्न । 'युकः किति' (७।२।११) इतीनिषेधप्रसङ्गात् । ॥॥ उररी क्रियते स्म । क्तः (३।२।१०२) ॥ (२) ॥१॥ गरणम् । गिलिः । 'इक्कृष्यादिभ्यः' (वा. ३।३।१०८)। अनङ्गमङ्गमकारि। क्तः (३।२।१०२)॥ (३)॥*॥ आश्रूयते 'अचि-' (८५२।२१) इति वा लत्वम् । गिलिर्जाताऽस्य । तारस्म । 'श्रु श्रवणे' (भ्वा०प० अ०)। क्तः ( ३।२।१०२)॥ कादिः (५।२।३६)॥ (५)॥*॥ खाद्यते स्म । 'खाट भक्षणे' (४) ॥*॥ प्रतिज्ञायते स्म । क्तः (३।२।१०२)॥ (५) ॥ॐ॥ (भ्वा०प० से.)। क्तः (३।२।१०२)॥ (६)॥*॥ प्सायते संगीर्यते स्म । 'ग निगरणे' (तु. प० से.) तः (३।२। स्म। 'प्सा भक्षणे' (अ० प० अ०)॥ (७) ॥*॥ अभ्य१०२) । (६) ॥*॥ विद्यते स्म । “विद ज्ञाने' (अ०प० वह्रियते स्म । क्तः (३।२।१०२)॥ (८)॥*॥ अद्यते स्म । से०)। क्तः (३।२।१०२)। ('विदितं बुधिताश्रुतयोः' इति क्तः (३।२।१०२) 'अदोऽनन्ने' (३।२।६८) इति ज्ञापकाजमेदिनी)॥ (७) ॥*॥ संश्रूयते स्म । क्तः (३।२।१०२)॥ ग्धिर्वा ॥ (९)॥*॥ (१०) ॥*॥ अस्यते स्म । ग्लस्यते स्म । (6)॥॥ समाधीयते स्म । कः (३।२।१०२) 'दधातेर्हिः' 'ग्रसु ग्लसु अदने' (भ्वा० आ० से.)। क्तः (३।२।१०२) (७४।४२)॥ (९)॥॥ उपश्रूयते स्म। क्तः (३।२।१०२)॥ ॥ (११) ॥४॥ (१२) ॥*॥ अश्यते स्म । 'अश भोजने' (१०) ॥॥ उपगम्यते स्म । कः (३।२।१०२)॥ (११) (त्या० प० से०)। क्तः (३।२।१०२)॥ (१३) ॥*॥ भुज्यते ॥॥ एकादश 'अङ्गीकृतस्य' ॥ स्म । 'भुज पालनाभ्यवहारयोः' (रु. प० अ०)। क्तः (३।२।इलितशस्तपणायितपनायितप्रणुतपणितपनितानि | १०२) ॥ (१४) ॥१॥ चतुर्दश 'खादितस्य' ॥ ॥१०९॥ क्षेपिष्ठमोदिष्टप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ अपि गीर्णवर्णिताभिष्टतेडितानि स्ततार्थानि । । क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः। ईलीति ॥ ईज्यते स्म । 'ईड स्तुती' (अ० आ० से.)। पीति ॥ अतिशयेन क्षिप्रः । इष्टन् (५।३।१५५)। अमर० ४९

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548