Book Title: Namalinganusasan Amarkosa
Author(s): Bhanuji Dikshit, Shivdatt Pandit
Publisher: Satya Bhamabai Pandurang
View full book text
________________
विशेष्यनिघ्नवर्गः १ ]
व्याख्यासुधाख्यव्याख्यासमैतः ।
३६७
'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥*॥ त्रीणि 'उद्भि- अ० ) । ' करणा- ' ( ३।३।११७ ) इति ल्युट् । 'संज्ञायां कन् ' दाम्' ॥
(५।३।७५) ॥*॥ ( 'आसेचनम् ' ) इति दीर्घादिपाठे आ बोध्यः ॥ (१) ॥*॥ एकम् ' यद्दर्शनात्तृप्तिर्न भवति
तस्य' ॥
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥
।
'
।
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोशं मंजु मंजुलम् ॥ ५२ ॥ स्विति ॥ सुद्रियते । 'दृङ् आदरे' (तु० आ० अ० ) । 'ग्रहगृह-' ( ३।३।५८) इत्यप् । पृषोदरादिः ( ६।३।१०९ ) । यद्वा,-सु उनत्ति चित्तं द्रवीकरोति । 'उन्दी क्लेदने' (रु० प० से० ) । बाहुलकादरः । शकन्ध्वादिः ( वा० ६।१।९४ ) त्रियां गौरादित्वात् ( ४।१।४१ ) ङीष् ॥ (१) ॥ ॥ रोचते । ‘रुच दीप्तावभिप्रीतौ च' ( भ्वा० आ० से० ) । 'इषिमदिमुदि -' ( उ० १।५१) इति किरच् ॥ ( २ ) ॥*॥ चरति चित्ते । 'चर गतौ' (भ्वा० प० से० ) । ' दृसनिजनि-' ( उ० ११३ ) इति जुण्। 'चारुर्ब्रहस्पतौ पुंसि शोभने त्वभिधेयवत्' इति विश्वः (मेदिनी ) ॥ (३) ॥*॥ सु शोभनं समं सर्वमस्य । 'सुविनिर्दुर्न्यः-' (८।३।८८) इति षत्वम् ॥ (४) ॥ ॥ सानो त्यर्थम् । ‘साध संसिद्धौ’ ( खा० प० अ० ) । 'कृवापा-' ( उ० ११) इत्यु | 'साधुर्जेने मुनौ वार्धुषिके सज्जनरम्ययोः इति हेमचन्द्रः ॥ (५) ॥*॥ शोभते । 'शुभ दीप्तौ' (भ्वा० आ० से० ) । ‘अनुदात्तेतश्च- ' ( ३।२।१४९ ) इति युच् 'शोभनो योगभेदे ना सुन्दरे वाच्यलिङ्गकः' (इति मेदिनी ॥ (६) ॥*॥ कम्पते स्म । ‘कमु कान्तौ ' ( वा० आ० से० ) । कः ( ३।२।१०२ ) । 'यस्य विभाषा' (७।२।१५) इति नेट् । ‘अनुनासिकस्य-' (६।४।१५) इति दीर्घः । यद्वा - कनति स्म । ‘कनी दीयादौ’ (भ्वा० प० से० )। 'गत्यर्था - (३।४।७२) इति कः । 'कान्ता नार्यां प्रियङ्गौ स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्याय: पर्यायान्तु शिलासु च' इति विश्व मेदिन्यौ ॥ ( ७ ) ॥*॥ मनो रमयति । 'रमु क्रीडायाम् ' ( भ्वा० आ० से० ) ण्यन्तः। ‘कर्मण्यण्’ ( ३।२।१) ॥ * ॥ 'मनोहरम्' इति पाठे — मनो हरति । 'हरतेरनुद्यमने -' ( ३।२।९) इत्यच् ॥ (८) ॥*॥ रोचते, रुच्यते, वा । 'राजसूय-' ( ३।१।११४ ) इति साधुः ॥ (९) ॥*॥ मनसा जानाति । 'इगुपध - ( ३।१।१३५ ) इति कः । निवृत्तप्रेषणोऽत्र जानातिः ।-मूलविभुजादित्वात् ( वा० ३।२१५ ) कः - इति मुकुटः । तन्न । तस्यापि कर्तरि विहितत्वेन 'ज्ञायते' इति विग्रहप्रदर्शनस्य विरुद्धत्वात् । यदपि — 'सुप्सुपा - ' ( २1१1४ ) इति समासः - इति । तदपि न । ‘कर्तृकरणे - ( २।१।३२ ) इति तत्पुरुषविधायकस्य सत्त्वात् ॥ (१० ) ॥ * ॥ मञ्ज्यते । 'सजि ध्वनी' इति सौत्रो धातुः। बाहुलकादुः ॥ (११) ॥*॥ मञ्जु मंजुत्वं लाति । ‘आतोऽनुप-’' (३।२।३ ) इति कः । 'मंजुलं च चलाचले। रम्ये कुजे मंजुलस्तु दात्यूहे' इति हैमः ॥ ॥*॥ द्वादश 'मनोरमस्य' ॥ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । तेति ॥ न सिच्यते मनोऽत्र । 'पिच क्षरणे' ( तु० उ०
( १२
)
अभीति ॥ अभित इष्यते स्म । 'इषु इच्छायाम्' ( तु० प० से०) । क्तः ( ३।२।१०२ ) । 'अभीत्थंभूतकथने', 'अभि वीप्साभिमुख्ययोः' इति विश्वः ॥ (१) ॥*॥ अभ्या स्म । 'आप व्याप्तौ ' ( वा० प० अ० ) । सन् ( ३।१।७ ) । 'आब्ज्ञप्यृधामीत्' (७१४/५५ ) । कः ( ३।२।१०२ ) ॥ (२) ॥*॥ हृदयस्य प्रियम् । 'हृदयस्य प्रियः ' ( ४/४/९५ ) इति यत् । ' हृदयस्य हृल्लेख - ' ( ६|३|५० ) इति हृदादेश: । ' हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च । वशकृद्वेदमन्त्रे च हृद्या वृद्ध्याख्यभेषजे' इति विश्वः ॥ (३) ॥*॥ दध्यते स्म । 'दय दानादौ' (भ्वा० आ० से० ) क्तः ( ३१२१• १०२ ) ॥ (४) ॥*॥ वलयते, वल्लते च । 'वल्ल संवरणे' ( भ्वा० आ० से० ) । 'रासिवल्लिभ्यां च ' ( उ० ३।१२५ ) इत्यभच् । 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे' इति विश्वः मेदिनी ) ॥ ( ५ ) ॥ ॥ प्रीणाति । 'प्रीञ् तर्पणे' (क्र्या० उ० अ० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । 'प्रियो वृद्ध्यौषधे हृद्ये धवे' इति हैमः ॥ ( ६ ) ॥ ॥ षट् 'प्रियस्य' ॥ निकृष्ट प्रतिकृष्टार्वरेफयाप्यावमाधमाः । कुपूयकुत्सितावद्यखेटगर्हाणकाः समाः ॥ ५४ ॥
(
नीति ॥ निकृष्यते स्म । 'कृष विलेखने' (स्वा० प० अ०, तु० उ० ) । क्तः (३।२।१०२ ) ॥ (१) ॥ * ॥ प्रतिकृष्यते स ॥ (२) ॥*॥ ऋच्छति । 'ऋ गतौ' ( भ्वा० प० से० ) । 'अन्येभ्योऽपि -' ( ३।२।७५ ) इति वनिप् । यद्वा - ऋच्छतेः 'अवद्यावमाधमार्वरेफाः कुत्सिते' ( उ० ५।५४ ) इति वन्नन्तो निपातः । ' अर्घा तुरंगमे पुंसि कुत्सिते वाच्यलिङ्गकः' ( इति मेदिनी ) ॥ (३) ॥ ॥ रिफ्यते । 'रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ' ( तु० प० से० ) । 'अकर्तरि च - ' ( ३।३।१९ ) इति घञ् । यद्वा - रिफतेः 'अवद्यावमाधम -' ( उ० ५/५४ ) इति अप्रत्ययान्तो निपातः । 'रेफो रवर्ण पुंसि स्यात्कुत्सिते वाच्य - वत् पुनः' इति विश्वः ॥*॥ 'रेप' इति पाठे 'री गतिरेषणयो:' ( क्या० प० अ० ) । बाहुलकात् पः । 'रेपः स्यानिन्दिते क्रूरे' इति विश्वः ॥ (४) ॥*॥ याप्यते । 'या प्रापणे' (अ० प० अ० ) ण्यन्तः । ‘अचो यत्' (३।१।९७)। 'याप्यं तु यापनीये स्यान्निन्दितेऽप्यभिधेयवत्' ( इति मेदिनी ) ॥ (५) ॥*॥ अवत्यस्मादात्मानम् । 'अव रक्षणादौ' ( भ्वा० प० से ० ) । 'अवद्या -' ( उ० ५/५४ ) इति सूत्रेणामप्रत्ययान्तो
१- रेपाः सान्तोऽपि । 'प्रापे रूपी पुरा रेपाः' इति माघस्य बक्षरयमकम् - प्रति मुकुटः 11

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548