Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) श्रीकाक्यमण्डनम् कादम्बिनी सुअलिनाऽप्यधिताऽमलत्वं विकचक्रवालमचकाद्विरजस्कमेव । लघोलसद्गुगगणां शरदं प्रशस्यां सत्सङ्गतिर्हि विदधाति शुभं न केषाम् ॥७॥ स.नन्दं प्रमदाजनैर्नवनवं वासोवसानलस त्पाण्यम्भोरुहहैमपात्रनिहितोद्दीप्रमदीपालिभिः । बन्यूनिर्भरशोभमानभवन नीराजवद्भिर्मुहु दीपालीमह आजगाम स शरयानन्दसन्दोहदः ॥८॥ उच्चैः प्रासादभित्तो वहलविनिहिता दीपमाला ज्वलन्ती विस्तवान्तजालः निशि दय तथरामडली पत्तनानि । यत्र,यान्ति प्रदीनौषधिविधुतल स्काइल सलक्ष्मी काव्यग्राङ्गनाली मधुभयनयमितागारभाजि ।।९।। रनालङ्कारदिव्याम्बररुचिरजानून्मङ्गलस्नान मुद्धा भास्वद्भूषाभिरामस्वजनपरिकृतान्हेमसिंहासनस्थान. । नम्रानीराजयन्ति प्रमुदितनृपतीन्दीपमालामहेऽस्मि सत्तात्रथैः प्रदीपश्चरणरणझगनूपुरा बन्धुवध्वः ॥१०॥ सुस्न.ता घनर्मराणि वसते वासांसि वामभ्रवः कुष्यन्त्युत्तनहेमभूषणपटानाप्त्या पियेभ्यः पियाः । लक्ष्मीशः ददते स्वकान्यवव वर्माय यस्मिन्मुदा वस्त्राण्युत्तमभूषणानि बहुशो निराजनाः कुर्वते ॥१शा हेमन्तक.लो बहुधान्यऋद्धिर्जज्ञे ततः पञ्चशरमवृद्धिः । यस्मानियेष प्रसंभं प्रविष्ट उष्मों वधूनां स्तनमण्डलानि ॥१२॥ निहारभारमरनिर्भरकम्मकायाः कान्ताः कठोरतरपीनपयोधराव्याः । उद्गाढरागसुभगं परिरेभिरे स्वा आणेश्वरांस्ततनिशामु निशान्वमध्ये ॥१३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90