Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३२) श्रीकाव्यमण्डनम्. श्री त्यास दमाल.शिव शमहादेश कुम्भाभिः क ले सम्पीयमान स्कुरेतरुचिताडिदिनमामोदरदाम् । अन्न की कुलवीधनजधनकुन दक्षियोपवला द्वीमाली दीपशिशावनपवनसमुत्कपिता दरम्याम् ॥२॥ युग्मम् जल स्यले वा भरि सुक्तिव मृतस्य जो पुरजित साक्षात् । हमायत्या साहाय रोषध्वजां बोल निषेण दृशत् ।।३।। शिजलौघहलपापस कृताभिषेका विजयत्तरुकताः।। पाण्डो: साम्य स्तनुजा प्रजाभिः स्तुता महाकालगथ अणमुः।। इति स्तुवन्ति मा पृथक्पृथक्च यथामति प्रेमभरामहेशम् । आयन्तशून्यं जगदेकन थं नित्यं जगत्कारणमिन्दुमौलिम् ।। मान्यन्मन्दरमथ्यवानजलथेः प्रादुर्भवद्वत्सर ज्वालानर्गलकालकूटमपिवः श्रीनीलकण्ठ ! क्षणात् । . भीतंत्र तुमिदं जगत्तिल यतः कारुण्यकल्लोलिनीप्राणाधीश ! ततो महेश ! न कथं मां दीनमालोकसे ||६|| साधं विल्वतरु,स्थतं मृगवधाकासाभव जागरं न्यग्रोधच्छदपातनाद्विरचिताधः स्थास्तु लिङ्गार्चनम् । यद्र.त्रौ पुरजित्तिथेरघभिदि क्रूरं तमन्यग्रही समापन हेश कृपया संभावयारं च तत् ॥७॥ पीनं बाल नतिक्षुधाकुरमयं याचन्तमल्पं पयः संबद्धाग्रहमष्टविग्रहविभो ! सद्भावभाजं त्वयि । शम्भो ! यथुपमन्युभेव तरसा ह्यन्वग्रहीवादिया स्तस्मै क्षीरनिधि ततो नतिमतः स्थाने ममोपेक्षणम् ॥८॥ स्वद्धयानं बहुपातकानि दहति त्वत्पादपद्मार्चनं साम्राज्यश्रियमेव देव दिशति त्वद्वर्णनेन्द्रद्रुमः । दत्ते मङ्घ महामनोरथफलं त्वज्ज्ञानमूर्योदयो हन्ति स्फारभवान्धकारममरस्वामिन्महाकाल हे ॥९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90