Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (४७) भवर्त्तते दिगन्तेभ्य आगच्छद्भूपमण्डलः । इत्युद्धर्षेण पञ्चालं पश्चालं चेलुरीश्वराः॥४६॥ श्रीमद्वन्यजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमद्धाहडनन्दनस्य दधतः श्रीमण्डनाख्या कवेः। काव्ये कौरवपाण्डवोदयकथारभ्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गोऽष्टमान्त्योऽभवत् ॥४७] जगदानन्दजनको दाण्डपाता महोत्सवः अथारब्धमुतोद्दाहं द्रुपदं हर्षयन्नभूत् ॥१॥ उचितरचनाव्यग्रीभवत्पुरसुन्दरी पदरणज्झणन्मञ्जरीरालिध्वनन्मणिमेखलः कनककलशश्रीमत्सोधस्फुरध्वजमण्डलो मलयजरसासारैः सिक्तसमापनकर्दमः ॥२॥ पुरभिसुमनोमालागुम्फरविज्ञवधूजनः क्वचिदपि कुरङ्गाक्षीगीतानुरक्त मनोमृगः क्वचनरुचिमद्वारिद्राद शुकमविधूनन द्धर वरवधूइंचच्चोलाञ्चलोल्लासितस्तनः ॥३॥ क्वचन च ल सद्गन्धद्रव्यमपेषणकैतवा नुकृतपुरुषीभूतोन्मत्ताङ्गनारतयौवतः । मधुरमुरजध्वानैर्नृत्यच्छिखावलमण्डलः वचन दहनक्षिप्ताक्षुद्रागुरूत्तमसौरभः ॥४॥ विपुलविलसन्मुक्तालीमत्सुतोरणमालिकः कनकरुचिमत्स्तंभोद्भासिमभूषितमण्डपः । अधरितरतेधृष्टाम्नः स्वसुः स्वतनुत्विषा द्रुपदनगरे जज्ञे भूयान्स्वयंवरडम्बरः ॥५॥ कुलकम् ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90