Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६४) श्रीकाव्यमण्डनम्. भो भो राजन्यसैन्याः शृणुत मम वचचापविधाऽनवधा ऽभ्यासाश्चाभ्यागमेषु प्रबलभुजयुगं ध्वस्तशत्रुप्रतापः । नानादिग्भ्यः समेताः सपदि खलु मया विद्धमीक्षध्वनेत द्राधायन्त्रं द्विजेनाप्यतिविषमतमं द्रौपदीमप्युढाम् ।।४४॥ इति भाषमाणमुरुशौर्यभूषणं पृथुवाहुमायतशिलास्थलोरसम् । यनरागपूर्णहृदयेन फल्गुनं निरवर्णयत्सुवरवर्णिनी च तम् ।।५।। साथर्य सह मत्सरं सह महोद्धर्ष सकौतूहलं सावझं प्रकृतोपहासमसकृत्सत्तालिकास्फालनम् । भूपालेषु परात्मवर्गामिलितेष्वालोकयत्स्वादरा कोदण्डे फिल संदधे शरमसौ नत्वाऽच्युतं फल्गुनः ।। य उच्यते कृष्णसखो बलीयान्यश्च त्रिलोकीप्रथितप्रतापः। बद्धो मृधे थेन पिता मदीयो यस्तै प्रदत्ताजनकेन चाहम् ॥४७॥ एतद्गुणैनिर्भरतोषितेन मत्स्नेहतो मत्सरमुज्झता च । यस्मिन्मुगमाहिषु सतन मया निशा यद्विरहेण नीता ||४|| समुद्भबद्दःसह पुष्पचापसन्तापदुःख कृतकोमलाङ्गया । सं.ऽये भवेद्भाग्यवशादिदानी स्वयंवर मे विनिशम्य जीवन् ।।४९।। उपागतः किंस्विदिहान्यथा चेत्रगल्भतेऽन्यो न हि मत्स्याये। अनेक राजन्यसहस्ररुद्धे सुनिश्चलेऽस्मिन्सदसि स्थितेऽपि ।।५० भश नुरामं मम चित्तमास्मिन्निधिविधाता किमतः परं च । देवानुभूपं मम चेति चित्ते सा चिन्तयन्ती सुदती विरजे ॥५१॥ __ अन्तकुलकम् ।। अघोष्टिश्चोर्ध्व धनुरथ दधत्सेषुनतिम गुजाभ्यां भ्राजिष्णुः स्तिमितनयनैर्जिष्णुरभिनत् । नौ राधायन्त्रं सदास सफलष्टमहिमा माधीश.शाभिर्द्वपदतनया यां सह रयात् ॥१२॥ अयात्पातं मत्सी सुरभिसुमनोष्टिरभवद्विमानस्थैर्देवैः सपदि विहिता चास्य शिरसि । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90