Book Title: Mandan Granth Sangraha Part 02
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (७५ ) लक्ष्मीवानपि पाहुराज इति यो जैनेन्द्रधर्माश्रितः कोलाभक्षनृपात्तलोकनिवहांस्तेऽमोचयधार्मिकाः ॥५४॥ श्रीमद्वाहडनन्दनः समधरोऽभूद्भाग्यवान्सद्गुणोस्त्येतस्यावरजो रजोविरहितो भूमण्डनं मण्डनः । श्रीमान्सोनगिरान्वयः खरतरः श्रीमालवंशोद्भवः सोऽकार्षीकिलकाव्यमण्डनमिदं विद्वत्कवीन्द्रप्रियः ॥५५॥ श्रीमद्वन्धजिनेन्द्रनिर्भरनतेः श्रीमालवंशोन्नतेः श्रीमद्धाहणनन्दनस्य दधतः श्रीमण्डनाख्यां कवेः। काव्ये कौरवपाण्डवोदयकथारम्ये कृतौ सद्गुणे माधुर्य पृथुकाव्यमण्डन इते सर्गः परो द्वादशात् । ५६।। ग्रंथ संख्या श्लोक १२५० लखितं संवत् १५०४ वर्षे शाके १३६९ प्रवर्त्तमाने षष्टयन्दमध्ये श्रीमुखनाम्नि संवत्सरे दक्षिणायने वर्ष ऋतौ भाद्रशुदि ५ पञ्चम्यां तिथौ बुधदिने पुस्तकमलेखि। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90